| iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / (1.1) | |
| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // (1.2) | |
| maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / (2.1) | PROC |
| saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam // (2.2) | |
| jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt / (3.1) | PROC |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // (3.2) | |
| dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / (4.1) | |
| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // (4.2) | |
| vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / (5.1) | |
| karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // (5.2) | |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / (6.1) | |
| tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // (6.2) | |
| mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / (7.1) | |
| tailārdrapaṭena tato bījaṃ prakṣipya samakālam // (7.2) | |
| piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / (8.1) | |
| akṣīyamāṇo milati ca bījair baddho bhavatyeva // (8.2) | |
| tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / (9.1) | |
| sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // (9.2) | |
| bījena triguṇena tu sūtakamanusārayetprakāśastham / (10.1) | |
| īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu // (10.2) | |
| kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / (11.1) | |
| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // (11.2) | |
| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / (12.1) | |
| pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // (12.2) | |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / (13.1) | |
| mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // (13.2) | |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / (14.1) | |
| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // (14.2) | |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / (15.1) | |
| tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // (15.2) | |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / (16.1) | |
| antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // (16.2) | |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / (17.1) | |
| aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // (17.2) | |
| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / (18.1) | |
| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // (18.2) | |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / (19.1) | |
| uttānaikā kāryā niśchidrā chidramudritā ca tanau // (19.2) | |
| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / (20.1) | |
| uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // (20.2) | |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / (21.1) | |
| bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // (21.2) | |
| sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / (22.1) | |
| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // (22.2) | |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / (23.1) | |
| jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // (23.2) | |
| athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / (24.1) | |
| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // (24.2) | |
| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / (25.1) | |
| punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // (25.2) | |
| krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / (26.1) | |
| capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // (26.2) | |
| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / (27.1) | |
| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // (27.2) | |
| mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / (28.1) | |
| dravati ca kanake sūtaḥ saṃsāryate vidhinā // (28.2) | |
| tasmād dravyavidhāyī sūto bījena sārito laghunā / (29.1) | |
| samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // (29.2) | |
| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / (30.1) | |
| dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // (30.2) | |
| śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca / (31.1) | |
| anusārito'yutena ca vidhināpi balābalaṃ jñātvā // (31.2) | |
| anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / (32.1) | |
| sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca // (32.2) | |
| koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / (33.1) | |
| pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ // (33.2) | |
| pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca / (34.1) | |
| evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā // (34.2) | |
| anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam / (35.1) | |
| pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham // (35.2) | |
| vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / (36.1) | |
| tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // (36.2) | |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // (37.1) |
0 secs.