| athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / (1.1) | |
| ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // (1.2) | |
| brahmahā sa durācāro mama drohī maheśvari / (2.1) | |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // (2.2) | |
| saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param / (3.1) | |
| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // (3.2) | |
| kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ / (4.1) | |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // (4.2) | |
| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / (5.1) | |
| svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // (5.2) | |
| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / (6.1) | |
| mūṣādho gomayaṃ cātra dattvā ca pāvakam // (6.2) | |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / (7.1) | |
| taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // (7.2) | PROC |
| catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ / (8.1) | |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // (8.2) | |
| śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / (9.1) | |
| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // (9.2) | |
| mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / (10.1) | |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // (10.2) | |
| grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / (11.1) | |
| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // (11.2) | |
| piṣṭvā jambīranīreṇa hemapatraṃ pralepayet / (12.1) | |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // (12.2) | |
| athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / (13.1) | |
| viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // (13.2) | |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / (14.1) | PROC |
| tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // (14.2) | |
| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / (15.1) | |
| kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // (15.2) | |
| sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / (16.1) | |
| jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // (16.2) | |
| jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / (17.1) | |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // (17.2) | |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / (18.1) | |
| tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / (18.2) | |
| anena mardayetsūtaṃ grasate taptakhalvake // (18.3) | |
| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / (19.1) | |
| mārayet pūrvayogena māraṇaṃ cātra kathyate // (19.2) | |
| kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet / (20.1) | PROC |
| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // (20.2) | |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // (21.2) | |
| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / (22.1) | PROC |
| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // (22.2) | |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / (23.1) | |
| tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // (23.2) | |
| śākavṛkṣasya pakvāni phalānyādāya śodhayet / (24.1) | PROC |
| peṣayedravidugdhena tena mūṣāṃ pralepayet // (24.2) | |
| ādiprasūtagor jātajarāyoścūrṇapūritaḥ / (25.1) | |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // (25.2) | |
| karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām / (26.1) | |
| kākajaṅghāṃ kākatuṇḍīṃ kākinīṃ kākamañjarīḥ // (26.2) | |
| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / (27.1) | |
| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // (27.2) | |
| ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / (28.1) | |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // (28.2) | |
| rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / (29.1) | |
| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // (29.2) | |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / (30.1) | |
| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // (30.2) | |
| kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / (31.1) | |
| tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // (31.2) | |
| kaṭhinena dhamettāvadyāvannāgo druto bhavet / (32.1) | |
| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // (32.2) | |
| evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ / (33.1) | |
| niyāmakāstato vakṣye sūtasya mārakarmaṇi // (33.2) | |
| sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā / (34.1) | |
| kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā // (34.2) | |
| varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā / (35.1) | |
| śatāvarī vajralatā vajrakandā triparṇikā // (35.2) | |
| maṇḍūkaparṇī pāṭalī citrako grīṣmasundaraḥ / (36.1) | |
| kākamācī mahārāṣṭrī haridrā tilakarṇikā // (36.2) | |
| śvetārkaśigrudhattūramṛgadūrvāharītakī / (37.1) | |
| guḍūcī mūṣalī puṅkhā bhṛṅgarāḍraktacitrakam // (37.2) | |
| tagaraṃ śūraṇaṃ muṇḍī potakokilam / (38.1) | |
| saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // (38.2) | |
| viṣṇukāntā somavallī vraṇaghnī yakṣalocanam / (39.1) | |
| vyāghrapādī haṃsapadī vṛścikālī kuraṇṭakam // (39.2) | |
| svayambhūkusumaṃ kuñcī hastiśuṇḍīndravāruṇī / (40.1) | |
| bījānyahaskarasyāpi sarvatraite niyāmakāḥ // (40.2) | |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / (41.1) | |
| māraṇe mūrcchane bandhe rasasyaitāni yojayet // (41.2) | |
| aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ / (42.1) | |
| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // (42.2) | |
| ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam / (43.1) | |
| parīkṣā mārite sūte kartavyā ca yathoditā // (43.2) | |
| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / (44.1) | |
| tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet // (44.2) | |
| mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / (45.1) | |
| jārito yāti sūto'sau jarādāridryaroganut // (45.2) | |
| mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // (46.0) |
0 secs.