| śrīdevyuvāca / (1.1) | |
| bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / (1.2) | |
| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / (2.2) | |
| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / (2.3) | |
| śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // (2.4) | |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / (3.1) | |
| puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // (3.2) | |
| śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // (4.0) | |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam / (5.1) | |
| śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // (5.2) | |
| ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / (6.1) | PROC |
| viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // (6.2) | |
| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / (7.1) | |
| ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // (7.2) | |
| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / (8.1) | PROC |
| kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // (8.2) | |
| ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / (9.1) | |
| bhāvito niculakṣāraḥ sarvasattvāni jārayet // (9.2) | |
| vāstukairaṇḍakadalīdevadālīpunarnavam / (10.1) | |
| vāsā palāśaniculaṃ tilakāñcanamākṣikam // (10.2) | |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / (11.1) | |
| dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // (11.2) | |
| plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / (12.1) | |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // (12.2) | |
| bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / (13.1) | |
| tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // (13.2) | |
| gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / (14.1) | |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / (14.2) | |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // (14.3) | |
| jambīrāmlena pacanaṃ śigrumūladraveṇa ca / (15.1) | |
| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // (15.2) | |
| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / (16.1) | |
| devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / (16.2) | |
| bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // (16.3) | |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / (17.1) | |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // (17.2) | |
| haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / (18.1) | |
| haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe // (18.2) | |
| evaṃ saṃgṛhya sambhārān rasakarma samācaret / (19.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (19.2) |
0 secs.