| śrīdevyuvāca / (1.1) | |
| rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam / (1.2) | |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // (2.2) | |
| tasya nāmasahasrāṇi ayutānyarbudāni ca / (3.1) | |
| śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // (3.2) | |
| raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // (4.0) | |
| rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / (5.1) | |
| nāśayet sakalān rogān valīpalitameva saḥ // (5.2) | |
| dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / (6.1) | |
| śarīre hemni kartā ca jāraṇe sāraṇāsu ca // (6.2) | |
| yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / (7.1) | |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / (7.2) | |
| yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / (7.3) | |
| tathā hema śarīraṃ ca pāradena vinaśyati // (7.4) | |
| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / (8.1) | |
| dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / (8.2) | |
| miśrakaṃ tu vijānīyādudvāhakarmakārakam // (8.3) | |
| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // (9.0) | |
| svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā / (10.1) | |
| drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt / (10.2) | |
| iti yo vetti tattvena tasya sidhyati sūtakaḥ // (10.3) | |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / (11.1) | |
| cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // (11.2) | |
| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / (12.1) | |
| vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // (12.2) | |
| jalago jalarūpeṇa tvarito haṃsago bhavet / (13.1) | |
| malago malarūpeṇa sadhūmo dhūmago bhavet // (13.2) | |
| anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / (14.1) | |
| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // (14.2) | |
| catuṣṭayī gatistasya nipuṇena tu labhyate / (15.1) | |
| catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // (15.2) | |
| mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // (16.0) | |
| dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca / (17.1) | |
| akampaśca vikampaśca pañcāvasthā rasasya tu // (17.2) | |
| mathyamānasya kalkena sambhaveddhi gatitrayam / (18.1) | |
| jale gatirmalagatiḥ punar haṃsagatistataḥ // (18.2) | |
| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / (19.1) | |
| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // (19.2) | |
| niyamito na prayāti tathā dhūmagatiṃ śive // (20.0) | |
| kaṇikācālarahito budbudaiścāpavarjitaḥ / (21.1) | |
| niyamito bhavatyeṣa cullikāgnisahastathā // (21.2) | |
| aniyamya yadā sūtaṃ jārayet kāñjikāśaye / (22.1) | |
| jāyate niścitaṃ bhadre tadā tasya gatitrayam // (22.2) | |
| dolāsvedena cāvaśyaṃ svedito hi dinatrayam / (23.1) | |
| vasubhaṇṭādibhirdevi rasarājo na hīyate // (23.2) | |
| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / (24.1) | |
| svedanaṃ ca tataḥ karma dīyamānasya mardanam // (24.2) | |
| rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / (25.1) | |
| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // (25.2) | |
| jāraṇā tatsamākhyātā tadevaṃ copalabhyate / (26.1) | |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // (26.2) | |
| jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / (27.1) | |
| sāraṇāyantrayogena badhyate sārito rasaḥ // (27.2) | |
| sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / (28.1) | |
| krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // (28.2) | |
| āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / (29.1) | |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // (29.2) | |
| śṛṇu devi pravakṣyāmi karmayogasya vistaram // (30.0) | |
| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / (31.1) | |
| viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / (31.2) | |
| malenodararogī syāt mriyate ca rasāyane // (31.3) | |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca / (32.1) | |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // (32.2) | |
| ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / (33.1) | |
| ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // (33.2) | |
| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / (34.1) | |
| māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // (34.2) | |
| dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam / (35.1) | |
| śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // (35.2) | |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / (36.1) | |
| aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // (36.2) | |
| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // (37.0) | |
| mahābalā nāgabalā meghanādā punarnavā / (38.1) | |
| meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / (38.2) | |
| pāradaṃ devadeveśi svedayeddivasatrayam // (38.3) | |
| girikarṇī ca mīnākṣī sahadevī punarnavā / (39.1) | |
| uragā triphalā kāntā laghuparṇī śatāvarī // (39.2) | |
| tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / (40.1) | |
| ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // (40.2) | |
| āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ / (41.1) | |
| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // (41.2) | |
| aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / (42.1) | |
| citrakastu malaṃ hanyāt kumārī saptakañcukam // (42.2) | |
| tasmād ebhiḥ samopetairmardayet pātayed budhaḥ // (43.0) | |
| vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / (44.1) | |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // (44.2) | |
| triphalāvahnimūlatvāt gṛhakanyārasānvitam / (45.1) | |
| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // (45.2) | |
| dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / (46.1) | |
| iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // (46.2) | |
| nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // (47.0) | |
| vāsakena vibhītena mardayet pātayet punaḥ / (48.1) | PROC |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // (48.2) | |
| saptavāraṃ kākamācyā gatadoṣaṃ vimardayet / (49.1) | PROC |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // (49.2) | |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // (50.0) | PROC |
| kārpāsapattraniryāse svinnas trikaṭukānvite / (51.1) | PROC |
| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // (51.2) | |
| kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ / (52.1) | |
| maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // (52.2) | |
| devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī / (53.1) | |
| kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ // (53.2) | |
| śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ / (54.1) | |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // (54.2) | |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / (55.1) | |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // (55.2) | |
| marditas triphalāśigrurājikāpaṭucitrakaiḥ / (56.1) | |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // (56.2) | |
| sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ / (57.1) | |
| karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam // (57.2) | |
| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / (58.1) | |
| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // (58.2) | |
| kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ / (59.1) | |
| rājikāṭaṅkaṇayutairāranāle dinatrayam / (59.2) | |
| svedanāddīpito devi grāsārthī jāyate rasaḥ // (59.3) | |
| vyomasattvādibījāni rasajāraṇaśodhane / (60.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (60.2) |
0 secs.