| atha mūrcchanādhyāyaṃ vyācakṣmahe // (1.0) | |
| avyabhicaritavyādhighātakatvaṃ mūrcchanā // (2.0) | |
| no preview (3.0) | |
| mūrcchanāprakārastu bahuvidhaḥ // (4.0) | |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / (5.1) | |
| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // (5.2) | |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // (6.0) | |
| no preview (7.0) | |
| no preview (8.0) | |
| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // (9.0) | |
| kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // (10.0) | |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // (11.0) | |
| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // (12.0) | |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / (13.1) | |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // (13.2) | |
| āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // (14.1) | PROC |
| triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / (15.1) | |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // (15.2) | |
| ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / (16.1) | |
| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // (16.2) | |
| prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // (17.0) | |
| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / (18.1) | |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // (18.2) | |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / (19.1) | |
| yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // (19.2) | |
| antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / (20.1) | |
| sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // (20.2) | |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / (21.1) | |
| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // (21.2) | |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / (22.1) | |
| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // (22.2) | |
| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // (23.0) | |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / (24.1) | PROC |
| saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // (24.2) | |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / (25.1) | |
| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // (25.2) | |
| sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ / (26.1) | |
| rakteṣṭikārajobhistadupari sūtasya turyāṃśam // (26.2) | |
| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / (27.1) | |
| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // (27.2) | |
| kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ / (28.1) | |
| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // (28.2) | |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / (29.1) | |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // (29.2) | |
| atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // (30.1) |
1 secs.