| śrīdevyuvāca / (1.2) | |
| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / (1.3) | |
| vajrādijāraṇaṃ cāpi kathamājñāpaya prabho // (1.4) | |
| śrībhairava uvāca / (2.1) | |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // (2.2) | PROC |
| punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / (3.1) | |
| maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet // (3.2) | |
| kalkenānena saṃchannamāroṭarasasaṃyutam / (4.1) | |
| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // (4.2) | |
| dolāyantre sureśāni svedayeddivasatrayam / (5.1) | |
| anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // (5.2) | |
| ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam / (6.1) | PROC |
| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / (6.2) | |
| amlavargasamāyuktaṃ golakaṃ kārayet priye // (6.3) | |
| tasya madhyagatā piṣṭī dolāyāṃ svedanena tu / (7.1) | |
| dravate nātra saṃdeho drutaṃ jārayate rasam // (7.2) | |
| baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / (8.1) | |
| drutapāde tato deyaṃ drāvayitvā punardravet // (8.2) | |
| evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / (9.1) | |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // (9.2) | |
| kukkuṭīkandamārjārī uccaṭāpīśvarī tathā / (10.1) | |
| kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // (10.2) | |
| drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam / (11.1) | |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // (11.2) | |
| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / (12.1) | |
| īśvarastasya vijñeyo devadevo jagadguruḥ // (12.2) | |
| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / (13.1) | |
| ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam // (13.2) | |
| koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet / (14.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (14.2) | |
| punastattu rasendrasya vajraratnāni jārayet / (15.1) | |
| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // (15.2) | |
| uccaṭāmīnanayanāsarpākṣīraktacitrakaiḥ / (16.1) | |
| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // (16.2) | |
| viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā / (17.1) | |
| vajrāṇi padmarāgāśca rājāvartādisasyakam / (17.2) | |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // (17.3) | |
| paścādratnāni deyāni dravanti salilaṃ yathā // (18.0) | |
| dolāyāṃ svedayeddevi viḍayogena jārayet / (19.1) | |
| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // (19.2) | |
| śaṅkhenaivārkadugdhena puṭena śatavāpitam / (20.1) | |
| tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // (20.2) | |
| viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ / (21.1) | |
| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // (21.2) | |
| mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / (22.1) | |
| tatkṣepājjāyate devi viḍayogena jāraṇam // (22.2) | |
| paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // (23.0) | |
| tato vai sūtarājasya jāyate raśmimaṇḍalam / (24.1) | |
| tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // (24.2) | |
| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / (25.1) | |
| sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // (25.2) | |
| lokānugrahakartā ca bhuktimuktipradāyakaḥ / (26.1) | |
| jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu // (26.2) | |
| bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ / (27.1) | |
| vedhayet sarvalohāni bhārasaṃkhyāni pārvati // (27.2) | |
| evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // (28.0) | |
| śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / (29.1) | |
| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // (29.2) | |
| mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet / (30.1) | |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (30.2) | |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / (31.1) | |
| āraṇyagomayenaiva puṭān dadyāccaturdaśa // (31.2) | |
| indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // (32.0) | |
| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / (33.1) | |
| rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate // (33.2) | |
| eṣa kāpāliko yogaḥ sarvalohāni rañjayet / (34.1) | |
| rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet // (34.2) | |
| āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā / (35.1) | |
| vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // (35.2) | |
| triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / (36.1) | |
| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // (36.2) | |
| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / (37.1) | |
| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // (37.2) | |
| athavā devadeveśi mākṣikasya paladvayam / (38.1) | |
| mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā // (38.2) | |
| athavā vaṅganāgāṃśamekaikaṃ suravandite / (39.1) | |
| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // (39.2) | |
| yadvā vimalavaikrāntavaṅganāgāni rītikā / (40.1) | |
| saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ // (40.2) | |
| eṣāmanyatamaṃ devi pūrvakalpasamanvitam / (41.1) | |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (41.2) | |
| puṭayet pūrvayogena rañjayet pūrvayogataḥ // (42.0) | |
| nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / (43.1) | |
| tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ // (43.2) | |
| tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ / (44.1) | |
| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // (44.2) | |
| vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / (45.1) | |
| rañjayet sarvalohāni yāvat kuṅkumasaṃnibham // (45.2) | |
| vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet / (46.1) | |
| rañjayet saha hemnā tu bhavet kuṅkumasannibham // (46.2) | |
| raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / (47.1) | |
| ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // (47.2) | |
| vimalena ca nāgena kāpālī parameśvarī / (48.1) | |
| rañjayet sarvalohāni tāraṃ hema viśeṣataḥ // (48.2) | |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam / (49.1) | |
| tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ // (49.2) | |
| lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam / (50.1) | |
| vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // (50.2) | |
| ravināgakapālī tu śuddhatāraṃ tu rañjayet / (51.1) | |
| rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate / (51.2) | |
| tenaiva rañjayeddhema saptavārāṇi pārvati // (51.3) | |
| raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / (52.1) | |
| vaṅganāgaṃ tathā śulvaṃ kapālī suravandite // (52.2) | |
| guḍena nīlakācena tutthāmlalavaṇena ca / (53.1) | |
| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // (53.2) | |
| gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / (54.1) | |
| lepayettārapatrāṇi dattvā śulvakapālikām // (54.2) | |
| ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // (55.0) | |
| bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca / (56.1) | |
| mākṣikakalkabhāgaikaṃ catvāro golakasya ca / (56.2) | |
| andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt // (56.3) | |
| anena kramayogeṇa caturvāraṃ tu rañjayet / (57.1) | |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // (57.2) | |
| tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // (58.0) | |
| raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / (59.1) | |
| rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ / (59.2) | |
| andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // (59.3) | |
| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / (60.1) | |
| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // (60.2) | |
| khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / (61.1) | |
| ekīkṛtyātha saṃmardya kanakasya rasena ca / (61.2) | |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // (61.3) | |
| pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ / (62.1) | |
| etat kāpālikāyogāccūrṇamamlena mardayet // (62.2) | |
| puṭayet pūrvayogena rañjayet pūrvayogataḥ // (63.0) | |
| yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / (64.1) | |
| krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet // (64.2) | |
| ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā / (65.1) | |
| krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ // (65.2) | |
| anena kurute tāraṃ kanakena tu kāñcanam // (66.0) | |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / (67.1) | |
| tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // (67.2) | |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / (68.1) | |
| punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa // (68.2) | |
| mṛtasūtapalaikaṃ tu dve pale daradasya ca / (69.1) | |
| catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / (69.2) | |
| śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // (69.3) | |
| palaikanāgapatrāṇi tena kalkena lepayet / (70.1) | |
| mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // (70.2) | |
| vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / (71.1) | |
| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // (71.2) | |
| anena kramayogeṇa śataṃ dadyāt puṭāni ca / (72.1) | |
| nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // (72.2) | |
| śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet / (73.1) | |
| tattāraṃ jāyate devi devābharaṇamuttamam // (73.2) | |
| mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam / (74.1) | |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // (74.2) | |
| tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / (75.1) | |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // (75.2) | |
| anena kramayogeṇa trīṇi vārāṇi kārayet / (76.1) | |
| sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet // (76.2) | |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / (77.1) | |
| kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // (77.2) | |
| palāśanimbabilvākṣakārpāsakaṭutumbinī / (78.1) | |
| kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam // (78.2) | |
| same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā / (79.1) | |
| mahārasāṣṭamadhye tu catvāra uparasās tathā // (79.2) | |
| phalāmlakāñjikair madhyaniraṅgāre tu khallayet / (80.1) | |
| taptāyase'thavā lohamuṣṭinā mṛduvahninā // (80.2) | |
| prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / (81.1) | |
| mardayet pakṣamekaṃ tu divārātramatandritaḥ // (81.2) | |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / (82.1) | |
| vedhayedaṣṭalohāni devānāmapi durlabham // (82.2) | |
| nāśayet sakalān rogān palaikena na saṃśayaḥ / (83.1) | |
| trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // (83.2) | |
| hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / (84.1) | |
| tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // (84.2) | |
| sevante candravadanāḥ sarvābharaṇabhūṣitāḥ / (85.1) | |
| triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // (85.2) | |
| rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / (86.1) | |
| gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // (86.2) | |
| palena bhakṣayet sūtaṃ surāsuranamaskṛtam / (87.1) | |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // (87.2) | |
| vedhayet sarvalohāni chede dāhe na saṃśayaḥ / (88.1) | |
| baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // (88.2) | |
| kākajaṅghā ca bṛhatī śarapuṅkhājaśṛṅgike / (89.1) | |
| śivā śakralatā kanyā saptaitāstu mahālatāḥ // (89.2) | |
| guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam / (90.1) | |
| same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // (90.2) | |
| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / (91.1) | |
| mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet // (91.2) | |
| svedayedāranālena mardayet pūrvakalkavat / (92.1) | |
| tacca lohasya dehasya tattatkarmasu yojayet // (92.2) | |
| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / (93.1) | |
| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // (93.2) | |
| piṣṭikāṃ kārayettena nigalena ca bandhayet / (94.1) | |
| puṭeṣu piṣṭikābandho golena nigalena ca // (94.2) | |
| punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari // (95.0) | |
| piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / (96.1) | |
| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // (96.2) | |
| veṣṭayeddevadeveśi golena nigalena ca / (97.1) | |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (97.2) | |
| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / (98.1) | |
| baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam // (98.2) | |
| punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham // (99.0) | |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / (100.1) | |
| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // (100.2) | |
| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / (101.1) | |
| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // (101.2) | |
| ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / (102.1) | |
| mardanaṃ svedanaṃ kuryāttrivārānevameva ca // (102.2) | |
| lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / (103.1) | |
| dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet // (103.2) | |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / (104.1) | |
| loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // (104.2) | |
| mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / (105.1) | |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (105.2) | |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / (106.1) | |
| anenaiva prakāreṇa saptavāraṃ tu kārayet // (106.2) | |
| antarbahiśca baddhāste dharmaśuddhā bhavanti te // (107.0) | |
| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / (108.1) | |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / (108.2) | |
| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // (108.3) | |
| pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca / (109.1) | |
| kārayeddaladharmāṃśca lepayet pūrvayogataḥ // (109.2) | |
| rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / (110.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (110.2) |
0 secs.