Fundstellen

RHT, 10, 3.2
  śreṣṭhaṃ tadaśma śailodakaṃ prāpya //Kontext
RHT, 12, 12.1
  kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /Kontext
RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Kontext
RHT, 17, 3.2
  krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //Kontext
RHT, 4, 7.2
  alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //Kontext
RHT, 4, 8.1
  sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /Kontext
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Kontext
RHT, 5, 5.2
  tārāriṣṭaṃ kurute varakanakaṃ pattralepena //Kontext
RHT, 5, 16.1
  vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /Kontext
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Kontext
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Kontext
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Kontext
RHT, 5, 22.2
  ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca //Kontext
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Kontext
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Kontext
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Kontext
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Kontext