Fundstellen

RCūM, 10, 82.1
  tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /Kontext
RCūM, 10, 82.1
  tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /Kontext
RCūM, 11, 13.1
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /Kontext
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Kontext
RCūM, 14, 49.2
  yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //Kontext
RCūM, 14, 201.1
  tatra prādeśike gartte sīsapātraṃ nidhāya ca /Kontext
RCūM, 14, 217.2
  tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā //Kontext
RCūM, 14, 219.1
  caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /Kontext
RCūM, 14, 226.1
  tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 3, 13.1
  kṣuraprāśca tathā pālyo yaccānyattatra yujyate /Kontext
RCūM, 3, 14.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RCūM, 5, 37.1
  tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /Kontext
RCūM, 5, 48.1
  vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /Kontext
RCūM, 5, 49.2
  nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
RCūM, 5, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
RCūM, 5, 64.2
  tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //Kontext
RCūM, 5, 68.1
  vitastipramitotsedhāṃ tatastatra niveśayet /Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RCūM, 5, 86.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 87.1
  adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /Kontext
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Kontext
RCūM, 5, 91.1
  uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /Kontext
RCūM, 5, 140.1
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /Kontext
RCūM, 5, 150.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Kontext
RCūM, 5, 151.2
  vinyaset kumudīṃ tatra puṭanadravyapūritām //Kontext