References

RRÅ, R.kh., 1, 11.1
  mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /Context
RRÅ, R.kh., 1, 26.2
  yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk //Context
RRÅ, R.kh., 3, 27.2
  marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //Context
RRÅ, R.kh., 4, 25.2
  stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //Context
RRÅ, R.kh., 4, 26.1
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /Context
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Context
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Context
RRÅ, R.kh., 6, 14.1
  pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /Context
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Context
RRÅ, R.kh., 6, 38.1
  tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /Context
RRÅ, R.kh., 7, 21.1
  dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Context
RRÅ, R.kh., 7, 35.1
  śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /Context
RRÅ, R.kh., 7, 38.2
  āsāmekarasenaiva trikṣārairlavaṇair yutam //Context
RRÅ, R.kh., 7, 40.1
  śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /Context
RRÅ, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Context
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Context
RRÅ, R.kh., 7, 52.2
  tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam //Context
RRÅ, R.kh., 8, 11.2
  hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //Context
RRÅ, R.kh., 8, 27.1
  tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /Context
RRÅ, R.kh., 8, 33.1
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /Context
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 8, 85.2
  daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 90.1
  kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /Context
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Context
RRÅ, R.kh., 9, 29.1
  ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /Context
RRÅ, R.kh., 9, 41.1
  bhāvayettu dravenaiva puṭānte yāmamātrakam /Context
RRÅ, R.kh., 9, 56.1
  lauhatulyā śivā yojyā supakvenaivāvatārayet /Context
RRÅ, V.kh., 1, 8.2
  raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //Context
RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Context
RRÅ, V.kh., 1, 21.1
  tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /Context
RRÅ, V.kh., 1, 59.1
  hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /Context
RRÅ, V.kh., 10, 21.1
  dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /Context
RRÅ, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Context
RRÅ, V.kh., 10, 26.2
  sāritaṃ krāmaṇenaiva vedhakāle niyojayet //Context
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Context
RRÅ, V.kh., 11, 5.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Context
RRÅ, V.kh., 11, 9.2
  etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //Context
RRÅ, V.kh., 11, 13.3
  prakṣālya kāñjikenaiva samādāya vimūrchayet //Context
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Context
RRÅ, V.kh., 11, 24.2
  pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /Context
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Context
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Context
RRÅ, V.kh., 12, 16.1
  punastaṃ jārayettadvattathaiva pratisārayet /Context
RRÅ, V.kh., 12, 23.1
  tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /Context
RRÅ, V.kh., 12, 23.2
  śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //Context
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Context
RRÅ, V.kh., 12, 41.1
  kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /Context
RRÅ, V.kh., 12, 57.2
  gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //Context
RRÅ, V.kh., 12, 59.2
  aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //Context
RRÅ, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Context
RRÅ, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Context
RRÅ, V.kh., 12, 68.1
  tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /Context
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Context
RRÅ, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Context
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Context
RRÅ, V.kh., 13, 26.2
  kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam //Context
RRÅ, V.kh., 13, 31.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Context
RRÅ, V.kh., 13, 35.2
  yojayedvāpane caiva bījānāṃ yatra yatra vai //Context
RRÅ, V.kh., 13, 36.2
  pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //Context
RRÅ, V.kh., 13, 66.2
  tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam //Context
RRÅ, V.kh., 13, 76.1
  kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /Context
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Context
RRÅ, V.kh., 13, 88.1
  sarvalohāni sattvāni tathā caiva mahārasāḥ /Context
RRÅ, V.kh., 13, 89.2
  mūṣālepamanenaiva kṛtvā tatra vinikṣipet /Context
RRÅ, V.kh., 13, 90.3
  milatyeva na saṃdehastattanmārakavāpanāt //Context
RRÅ, V.kh., 13, 93.1
  milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /Context
RRÅ, V.kh., 13, 96.2
  ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //Context
RRÅ, V.kh., 13, 100.1
  anena kāṃjikenaiva śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 14, 9.1
  hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /Context
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Context
RRÅ, V.kh., 14, 27.1
  bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /Context
RRÅ, V.kh., 14, 27.1
  bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /Context
RRÅ, V.kh., 14, 44.2
  cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //Context
RRÅ, V.kh., 14, 47.2
  tato divyauṣadhaireva mardayeddivasatrayam //Context
RRÅ, V.kh., 14, 51.1
  kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /Context
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 14, 65.1
  tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /Context
RRÅ, V.kh., 14, 75.2
  anenaiva tu bījena sārayejjārayetpunaḥ //Context
RRÅ, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Context
RRÅ, V.kh., 14, 80.2
  jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //Context
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Context
RRÅ, V.kh., 14, 85.2
  ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 14, 86.2
  svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase //Context
RRÅ, V.kh., 14, 87.1
  sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /Context
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Context
RRÅ, V.kh., 15, 4.3
  etad bījaṃ dravatyeva rasagarbhe tu mardanāt //Context
RRÅ, V.kh., 15, 12.2
  mucyate yatra yatraiva tattad dravati tatkṣaṇāt //Context
RRÅ, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Context
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Context
RRÅ, V.kh., 15, 33.2
  dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //Context
RRÅ, V.kh., 15, 35.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 15, 39.1
  tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /Context
RRÅ, V.kh., 15, 43.2
  bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /Context
RRÅ, V.kh., 15, 59.2
  tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet //Context
RRÅ, V.kh., 15, 76.1
  dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /Context
RRÅ, V.kh., 15, 77.1
  tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 82.2
  tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //Context
RRÅ, V.kh., 15, 85.1
  asyaiva rasarājasya samāṃśaṃ vyomasattvakam /Context
RRÅ, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Context
RRÅ, V.kh., 15, 100.2
  bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet //Context
RRÅ, V.kh., 15, 102.2
  pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 15, 103.2
  tasyaiva rasarājasya pādāṃśaṃ rasabījakam //Context
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Context
RRÅ, V.kh., 16, 21.1
  asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /Context
RRÅ, V.kh., 16, 25.2
  tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 16, 32.2
  garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet //Context
RRÅ, V.kh., 16, 36.2
  koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 39.2
  divyauṣadhīdravaireva taptakhalve dināvadhi //Context
RRÅ, V.kh., 16, 41.2
  tulyena kāṃjikenaiva sārayeccātha tena vai /Context
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Context
RRÅ, V.kh., 16, 47.1
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /Context
RRÅ, V.kh., 16, 51.2
  anenaivāyutāṃśena krāmaṇāntena vedhayet //Context
RRÅ, V.kh., 16, 60.2
  vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //Context
RRÅ, V.kh., 16, 65.2
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //Context
RRÅ, V.kh., 16, 66.2
  sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //Context
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Context
RRÅ, V.kh., 16, 72.2
  tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //Context
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 95.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Context
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 98.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Context
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Context
RRÅ, V.kh., 16, 102.2
  tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //Context
RRÅ, V.kh., 16, 103.1
  tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /Context
RRÅ, V.kh., 16, 108.2
  pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //Context
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Context
RRÅ, V.kh., 16, 110.2
  vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //Context
RRÅ, V.kh., 17, 21.1
  ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /Context
RRÅ, V.kh., 17, 21.2
  ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //Context
RRÅ, V.kh., 17, 33.3
  haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //Context
RRÅ, V.kh., 17, 56.3
  dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 17, 65.1
  vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /Context
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Context
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Context
RRÅ, V.kh., 18, 8.0
  milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //Context
RRÅ, V.kh., 18, 9.2
  pūrvavanmardanenaiva milanti drutayo rase //Context
RRÅ, V.kh., 18, 57.1
  drutayo mīlitā yena mūṣāṃ tenaiva lepayet /Context
RRÅ, V.kh., 18, 67.2
  ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 18, 71.2
  ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //Context
RRÅ, V.kh., 18, 94.1
  tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /Context
RRÅ, V.kh., 18, 97.1
  karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /Context
RRÅ, V.kh., 18, 116.1
  tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /Context
RRÅ, V.kh., 18, 116.2
  triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 18, 129.2
  tenaiva vedhayetsarvāṃ saśailavanakānanām /Context
RRÅ, V.kh., 18, 135.1
  tenaiva pādabhāgena hemapatrāṇi lepayet /Context
RRÅ, V.kh., 18, 142.1
  tatastenaiva bījena sāraṇākrāmaṇātrayam /Context
RRÅ, V.kh., 18, 151.1
  dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /Context
RRÅ, V.kh., 18, 153.1
  cārayenmardayanneva kacchapākhye 'tha jārayet /Context
RRÅ, V.kh., 18, 154.2
  mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //Context
RRÅ, V.kh., 18, 156.1
  tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /Context
RRÅ, V.kh., 18, 176.1
  anenaiva śatāṃśena madhūcchiṣṭena lepayet /Context
RRÅ, V.kh., 18, 177.2
  anenaiva suvarṇena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 18, 181.2
  tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //Context
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Context
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Context
RRÅ, V.kh., 19, 6.1
  varṣopalāstu tenaiva lālayitvā supācite /Context
RRÅ, V.kh., 19, 8.2
  indranīlāni tānyeva jāyante nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Context
RRÅ, V.kh., 19, 12.0
  gomedāni tu tānyeva pravartante na saṃśayaḥ //Context
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Context
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 22.3
  tenaiva kṣālite muktāphalaṃ bhavati śobhanam //Context
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Context
RRÅ, V.kh., 19, 26.2
  nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //Context
RRÅ, V.kh., 19, 27.1
  udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /Context
RRÅ, V.kh., 19, 28.1
  kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /Context
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Context
RRÅ, V.kh., 19, 35.1
  rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /Context
RRÅ, V.kh., 19, 78.2
  ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet /Context
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Context
RRÅ, V.kh., 19, 90.2
  saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //Context
RRÅ, V.kh., 19, 100.2
  dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //Context
RRÅ, V.kh., 19, 101.2
  māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //Context
RRÅ, V.kh., 19, 109.2
  puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam //Context
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Context
RRÅ, V.kh., 19, 131.2
  anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /Context
RRÅ, V.kh., 19, 135.1
  tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /Context
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Context
RRÅ, V.kh., 2, 2.2
  bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //Context
RRÅ, V.kh., 2, 32.1
  puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /Context
RRÅ, V.kh., 2, 45.2
  śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /Context
RRÅ, V.kh., 2, 45.3
  mūrchane māraṇe caiva bandhane ca praśasyate //Context
RRÅ, V.kh., 2, 47.1
  khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /Context
RRÅ, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Context
RRÅ, V.kh., 20, 27.2
  samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca //Context
RRÅ, V.kh., 20, 45.2
  samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet //Context
RRÅ, V.kh., 20, 45.2
  samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet //Context
RRÅ, V.kh., 20, 47.1
  rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /Context
RRÅ, V.kh., 20, 60.1
  ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /Context
RRÅ, V.kh., 20, 69.1
  tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /Context
RRÅ, V.kh., 20, 82.2
  piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /Context
RRÅ, V.kh., 20, 89.2
  viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //Context
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Context
RRÅ, V.kh., 20, 121.1
  tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /Context
RRÅ, V.kh., 20, 121.2
  stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //Context
RRÅ, V.kh., 20, 132.2
  naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //Context
RRÅ, V.kh., 3, 25.2
  saiva chidrānvitā madhyagambhīrā sāraṇocitā //Context
RRÅ, V.kh., 3, 48.1
  nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /Context
RRÅ, V.kh., 3, 55.1
  nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /Context
RRÅ, V.kh., 3, 66.3
  kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //Context
RRÅ, V.kh., 3, 88.2
  taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //Context
RRÅ, V.kh., 3, 94.1
  āsāmekarasenaiva trikṣārapaṭupañcakam /Context
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Context
RRÅ, V.kh., 3, 114.1
  catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam /Context
RRÅ, V.kh., 3, 114.2
  mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //Context
RRÅ, V.kh., 3, 124.1
  ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /Context
RRÅ, V.kh., 4, 8.1
  niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /Context
RRÅ, V.kh., 4, 10.1
  tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /Context
RRÅ, V.kh., 4, 16.1
  tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /Context
RRÅ, V.kh., 4, 32.1
  tiktakośātakībījaṃ cāṇḍālīkanda eva ca /Context
RRÅ, V.kh., 4, 47.1
  ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Context
RRÅ, V.kh., 4, 60.1
  rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /Context
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 70.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Context
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 86.1
  tenaiva madhunoktena tārāriṣṭaṃ pralepayet /Context
RRÅ, V.kh., 4, 88.1
  liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /Context
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Context
RRÅ, V.kh., 4, 103.2
  raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //Context
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 121.2
  nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //Context
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Context
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 138.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Context
RRÅ, V.kh., 4, 151.1
  tenaiva madhunāktena tārāriṣṭaṃ pralepayet /Context
RRÅ, V.kh., 4, 152.2
  punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate //Context
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Context
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Context
RRÅ, V.kh., 5, 2.1
  vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā /Context
RRÅ, V.kh., 5, 10.2
  nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //Context
RRÅ, V.kh., 5, 12.1
  tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /Context
RRÅ, V.kh., 5, 14.2
  śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //Context
RRÅ, V.kh., 5, 19.2
  tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //Context
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Context
RRÅ, V.kh., 5, 40.2
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //Context
RRÅ, V.kh., 5, 42.1
  kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /Context
RRÅ, V.kh., 5, 43.1
  ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 44.2
  palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //Context
RRÅ, V.kh., 5, 48.1
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 49.2
  nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //Context
RRÅ, V.kh., 5, 50.1
  kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /Context
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Context
RRÅ, V.kh., 6, 10.2
  samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 6, 16.1
  secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /Context
RRÅ, V.kh., 6, 20.2
  śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //Context
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Context
RRÅ, V.kh., 6, 45.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 6, 71.2
  vajramūṣāsthite caiva yāvatsaptadināvadhi //Context
RRÅ, V.kh., 6, 72.1
  jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /Context
RRÅ, V.kh., 6, 82.2
  anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //Context
RRÅ, V.kh., 6, 90.2
  kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //Context
RRÅ, V.kh., 6, 92.1
  sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /Context
RRÅ, V.kh., 6, 95.2
  śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //Context
RRÅ, V.kh., 6, 103.1
  tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /Context
RRÅ, V.kh., 6, 105.2
  tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //Context
RRÅ, V.kh., 6, 110.1
  tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /Context
RRÅ, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Context
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Context
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Context
RRÅ, V.kh., 7, 5.1
  divyauṣadhīdravaireva yāmātsvinnātape khare /Context
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Context
RRÅ, V.kh., 7, 47.2
  tenaiva śatabhāgena kṣaudreṇa saha peṣayet //Context
RRÅ, V.kh., 7, 61.2
  etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 62.2
  āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //Context
RRÅ, V.kh., 7, 78.1
  anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 7, 90.2
  dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //Context
RRÅ, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 7, 95.2
  drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā //Context
RRÅ, V.kh., 7, 101.1
  sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /Context
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Context
RRÅ, V.kh., 7, 117.2
  tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam //Context
RRÅ, V.kh., 7, 123.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRÅ, V.kh., 8, 36.2
  dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //Context
RRÅ, V.kh., 8, 38.1
  idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /Context
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Context
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Context
RRÅ, V.kh., 8, 56.2
  lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /Context
RRÅ, V.kh., 8, 56.2
  lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /Context
RRÅ, V.kh., 8, 58.1
  tenaiva mardayetsūtaṃ taptakhalve dinatrayam /Context
RRÅ, V.kh., 8, 62.1
  yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ /Context
RRÅ, V.kh., 8, 66.2
  vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //Context
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Context
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 8, 89.1
  dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /Context
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Context
RRÅ, V.kh., 8, 120.1
  bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /Context
RRÅ, V.kh., 8, 127.2
  ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //Context
RRÅ, V.kh., 8, 130.1
  tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /Context
RRÅ, V.kh., 8, 136.1
  tadeva dāpayedvāpyaṃ ḍhālayettilatailake /Context
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Context
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Context
RRÅ, V.kh., 9, 13.1
  tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /Context
RRÅ, V.kh., 9, 15.0
  milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 9, 24.1
  jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /Context
RRÅ, V.kh., 9, 25.2
  tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /Context
RRÅ, V.kh., 9, 28.1
  lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Context
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Context
RRÅ, V.kh., 9, 67.1
  dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /Context
RRÅ, V.kh., 9, 68.1
  sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /Context
RRÅ, V.kh., 9, 74.2
  vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //Context
RRÅ, V.kh., 9, 77.1
  tatastenaiva kalkena liptvā ruddhvātha śoṣayet /Context
RRÅ, V.kh., 9, 78.1
  śatamāṃśena tenaiva candrārkau vedhayed drutam /Context
RRÅ, V.kh., 9, 94.1
  bhāgatrayaṃ hemapatram anenaiva pralepayet /Context
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Context
RRÅ, V.kh., 9, 121.2
  viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //Context
RRÅ, V.kh., 9, 123.1
  vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /Context
RRÅ, V.kh., 9, 123.1
  vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /Context
RRÅ, V.kh., 9, 124.2
  grasantyeva na saṃdehas tīvradhmātānalena ca //Context
RRÅ, V.kh., 9, 127.2
  indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ //Context
RRÅ, V.kh., 9, 128.1
  pūrvavatsvedanenaiva viḍayogena jārayet /Context