Fundstellen

RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Kontext
RRÅ, V.kh., 10, 20.1
  yatnena mṛtanāgena vāpo deyo drutasya ca /Kontext
RRÅ, V.kh., 13, 35.2
  yojayedvāpane caiva bījānāṃ yatra yatra vai //Kontext
RRÅ, V.kh., 13, 90.3
  milatyeva na saṃdehastattanmārakavāpanāt //Kontext
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Kontext
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÅ, V.kh., 17, 35.1
  tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /Kontext
RRÅ, V.kh., 17, 37.2
  tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //Kontext
RRÅ, V.kh., 17, 38.2
  tadvāpena dravetsattvaṃ lohāni sakalāni ca //Kontext
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Kontext
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Kontext
RRÅ, V.kh., 17, 52.1
  anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 60.2
  marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet //Kontext
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Kontext
RRÅ, V.kh., 19, 72.2
  tadvāpaṃ daśamāṃśena drute nāge pradāpayet //Kontext
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 20, 76.2
  tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Kontext
RRÅ, V.kh., 8, 26.2
  tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Kontext