References

RRS, 10, 1.2
  pācanī vahnimitrā ca rasavādibhirīryate //Context
RRS, 10, 3.0
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Context
RRS, 10, 5.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Context
RRS, 10, 6.3
  tadabhāve ca vālmīkī kaulālī vā samīryate //Context
RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Context
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Context
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 15.2
  gārā ca mṛttikātulyā sarvair etair vinirmitā /Context
RRS, 10, 19.1
  gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /Context
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 21.1
  bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /Context
RRS, 10, 23.2
  dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Context
RRS, 10, 24.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Context
RRS, 10, 27.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
RRS, 10, 29.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Context
RRS, 10, 29.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Context
RRS, 10, 33.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //Context
RRS, 10, 33.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //Context
RRS, 10, 34.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Context
RRS, 10, 35.2
  prādeśapramitā bhittir uttaraṅgasya cordhvataḥ //Context
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Context
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Context
RRS, 10, 38.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Context
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RRS, 10, 43.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Context
RRS, 10, 45.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /Context
RRS, 10, 46.3
  tiryakpradhamanāsyā ca mṛdudravyaviśodhinī //Context
RRS, 10, 49.1
  puṭād laghutvaṃ ca śīghravyāptiśca dīpanam /Context
RRS, 10, 49.1
  puṭād laghutvaṃ ca śīghravyāptiśca dīpanam /Context
RRS, 10, 53.1
  rājahastapramāṇena caturasraṃ ca nimnakam /Context
RRS, 10, 53.2
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Context
RRS, 10, 55.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Context
RRS, 10, 56.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Context
RRS, 10, 61.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Context
RRS, 10, 65.1
  piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /Context
RRS, 10, 65.2
  giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ //Context
RRS, 10, 66.2
  ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //Context
RRS, 10, 67.2
  sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā //Context
RRS, 10, 70.0
  ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //Context
RRS, 10, 73.1
  aṅkolonmattabhallātapalāśebhyas tathaiva ca /Context
RRS, 10, 74.2
  karkaṭīśiśumārī ca gośūkaranarodbhavā /Context
RRS, 10, 77.2
  cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam //Context
RRS, 10, 78.1
  ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā /Context
RRS, 10, 78.2
  karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ //Context
RRS, 10, 79.1
  caṇakāmlaśca sarveṣāmeka eva praśasyate /Context
RRS, 10, 80.2
  pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam //Context
RRS, 10, 80.2
  pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam //Context
RRS, 10, 82.1
  śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /Context
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Context
RRS, 10, 83.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Context
RRS, 10, 84.1
  lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /Context
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Context
RRS, 10, 86.1
  dugdhikā caiva tathaivottamakaṇṭikā /Context
RRS, 10, 88.2
  akṣī ca bandhujīvaśca tathā karpūragandhinī /Context
RRS, 10, 88.2
  akṣī ca bandhujīvaśca tathā karpūragandhinī /Context
RRS, 10, 88.3
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RRS, 10, 89.1
  kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /Context
RRS, 10, 90.2
  sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RRS, 10, 91.1
  kadalī kāravellī ca triphalā nīlikā nalaḥ /Context
RRS, 10, 92.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RRS, 10, 95.1
  mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk /Context
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RRS, 11, 1.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /Context
RRS, 11, 2.1
  ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /Context
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Context
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Context
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Context
RRS, 11, 17.0
  na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //Context
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Context
RRS, 11, 22.1
  aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Context
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Context
RRS, 11, 32.1
  jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /Context
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Context
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Context
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Context
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Context
RRS, 11, 58.2
  vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ //Context
RRS, 11, 59.1
  rasasya bhāvane svede mūṣālepe ca pūjitāḥ /Context
RRS, 11, 60.2
  yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /Context
RRS, 11, 61.1
  haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /Context
RRS, 11, 61.2
  kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ //Context
RRS, 11, 61.2
  kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ //Context
RRS, 11, 61.2
  kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ //Context
RRS, 11, 62.1
  sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ /Context
RRS, 11, 62.1
  sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ /Context
RRS, 11, 62.2
  śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ //Context
RRS, 11, 62.2
  śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ //Context
RRS, 11, 63.1
  taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /Context
RRS, 11, 63.2
  jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /Context
RRS, 11, 63.3
  mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //Context
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Context
RRS, 11, 76.1
  jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /Context
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Context
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Context
RRS, 11, 82.2
  triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //Context
RRS, 11, 82.2
  triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //Context
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Context
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Context
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Context
RRS, 11, 88.2
  akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //Context
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Context
RRS, 11, 95.1
  bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /Context
RRS, 11, 95.1
  bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /Context
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Context
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Context
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Context
RRS, 11, 99.1
  śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /Context
RRS, 11, 99.1
  śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /Context
RRS, 11, 99.2
  kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //Context
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Context
RRS, 11, 105.1
  rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /Context
RRS, 11, 105.1
  rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /Context
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Context
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Context
RRS, 11, 111.1
  vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /Context
RRS, 11, 117.2
  cullyopari pacec cāhni bhasma syāllavaṇopamam //Context
RRS, 11, 122.2
  sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //Context
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Context
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Context
RRS, 11, 128.1
  kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /Context
RRS, 11, 128.4
  vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ //Context
RRS, 11, 130.3
  karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //Context
RRS, 11, 130.3
  karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //Context
RRS, 11, 131.1
  yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /Context
RRS, 11, 134.3
  śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //Context
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Context
RRS, 2, 7.1
  utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /Context
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Context
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Context
RRS, 2, 12.1
  sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /Context
RRS, 2, 12.2
  grasitaśca niyojyo 'sau lohe caiva rasāyane //Context
RRS, 2, 12.2
  grasitaśca niyojyo 'sau lohe caiva rasāyane //Context
RRS, 2, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Context
RRS, 2, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Context
RRS, 2, 17.1
  triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /Context
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Context
RRS, 2, 27.1
  kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ /Context
RRS, 2, 27.2
  matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak //Context
RRS, 2, 28.2
  palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //Context
RRS, 2, 30.1
  pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca /Context
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Context
RRS, 2, 32.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //Context
RRS, 2, 34.2
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //Context
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Context
RRS, 2, 47.1
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /Context
RRS, 2, 49.3
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Context
RRS, 2, 52.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RRS, 2, 52.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Context
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Context
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Context
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Context
RRS, 2, 61.1
  yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /Context
RRS, 2, 61.2
  vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //Context
RRS, 2, 62.2
  viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut //Context
RRS, 2, 65.1
  vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /Context
RRS, 2, 68.1
  piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /Context
RRS, 2, 69.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Context
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Context
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Context
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Context
RRS, 2, 73.2
  tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /Context
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Context
RRS, 2, 81.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /Context
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Context
RRS, 2, 84.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /Context
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Context
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Context
RRS, 2, 88.1
  eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /Context
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RRS, 2, 92.3
  āyāti śuddhiṃ vimalo dhātavaśca yathā pare //Context
RRS, 2, 93.0
  gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ //Context
RRS, 2, 94.1
  saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /Context
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Context
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Context
RRS, 2, 99.1
  śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /Context
RRS, 2, 100.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Context
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Context
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Context
RRS, 2, 102.3
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //Context
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Context
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Context
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RRS, 2, 111.1
  śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /Context
RRS, 2, 113.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Context
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Context
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Context
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Context
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Context
RRS, 2, 127.2
  indragopākṛti caiva sattvaṃ bhavati śobhanam //Context
RRS, 2, 128.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Context
RRS, 2, 135.2
  hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //Context
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Context
RRS, 2, 143.1
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /Context
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RRS, 2, 144.1
  nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /Context
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RRS, 2, 150.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Context
RRS, 2, 151.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Context
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Context
RRS, 2, 158.1
  mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /Context
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Context
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Context
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Context
RRS, 2, 162.2
  raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam //Context
RRS, 2, 163.1
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Context
RRS, 2, 163.1
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Context
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Context
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Context
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Context
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Context
RRS, 3, 4.1
  vidyādharādimukhyābhiraṅganābhiśca yoginām /Context
RRS, 3, 5.2
  gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //Context
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Context
RRS, 3, 9.2
  kṣīrābdhimathane caitadamṛtena sahotthitam //Context
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Context
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Context
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Context
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Context
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Context
RRS, 3, 25.1
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /Context
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Context
RRS, 3, 30.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /Context
RRS, 3, 31.2
  vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet //Context
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Context
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Context
RRS, 3, 33.1
  kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /Context
RRS, 3, 33.2
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //Context
RRS, 3, 36.2
  ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //Context
RRS, 3, 39.2
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //Context
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRS, 3, 46.0
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam //Context
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RRS, 3, 48.3
  pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ //Context
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Context
RRS, 3, 63.0
  phaṭakī phullikā ceti dvitīyā parikīrtitā //Context
RRS, 3, 64.2
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //Context
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Context
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Context
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Context
RRS, 3, 69.2
  dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam //Context
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Context
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RRS, 3, 73.2
  snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Context
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Context
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Context
RRS, 3, 82.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Context
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Context
RRS, 3, 85.2
  svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RRS, 3, 86.1
  chāgalasyātha bālasya balinā ca samanvitam /Context
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Context
RRS, 3, 88.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Context
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Context
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RRS, 3, 92.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā //Context
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Context
RRS, 3, 95.1
  aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /Context
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Context
RRS, 3, 99.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Context
RRS, 3, 101.2
  srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /Context
RRS, 3, 101.2
  srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /Context
RRS, 3, 101.3
  nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate //Context
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Context
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RRS, 3, 110.2
  bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //Context
RRS, 3, 115.2
  varcaśca śyāmapītābhaṃ recanaṃ parikathyate //Context
RRS, 3, 118.1
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /Context
RRS, 3, 119.1
  sūryāvartakakadalī vandhyā kośātakī ca suradālī /Context
RRS, 3, 119.2
  śigruśca vajrakando niraṅkaṇā kākamācī ca //Context
RRS, 3, 119.2
  śigruśca vajrakando niraṅkaṇā kākamācī ca //Context
RRS, 3, 123.2
  nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //Context
RRS, 3, 126.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Context
RRS, 3, 128.2
  saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //Context
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Context
RRS, 3, 134.1
  karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /Context
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Context
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Context
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Context
RRS, 3, 138.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Context
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Context
RRS, 3, 152.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Context
RRS, 3, 154.1
  daradaḥ pātanāyantre pātitaśca jalāśraye /Context
RRS, 3, 155.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Context
RRS, 3, 158.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Context
RRS, 3, 158.2
  dhmātāni śuddhivargeṇa milanti ca parasparam //Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RRS, 4, 1.0
  maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //Context
RRS, 4, 2.0
  vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //Context
RRS, 4, 3.1
  candrakāntastathā caiva rājāvartaśca saptamaḥ /Context
RRS, 4, 3.1
  candrakāntastathā caiva rājāvartaśca saptamaḥ /Context
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Context
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Context
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Context
RRS, 4, 6.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Context
RRS, 4, 6.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Context
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Context
RRS, 4, 9.0
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //Context
RRS, 4, 12.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //Context
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Context
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Context
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Context
RRS, 4, 16.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RRS, 4, 19.2
  nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //Context
RRS, 4, 22.1
  kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /Context
RRS, 4, 27.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Context
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Context
RRS, 4, 34.1
  gauratrāsaśca binduśca rekhā ca jalagarbhatā /Context
RRS, 4, 34.1
  gauratrāsaśca binduśca rekhā ca jalagarbhatā /Context
RRS, 4, 34.1
  gauratrāsaśca binduśca rekhā ca jalagarbhatā /Context
RRS, 4, 38.2
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //Context
RRS, 4, 39.1
  aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /Context
RRS, 4, 44.3
  vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 4, 48.0
  jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram //Context
RRS, 4, 51.1
  komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /Context
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Context
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Context
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Context
RRS, 4, 61.1
  puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /Context
RRS, 4, 61.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /Context
RRS, 4, 61.3
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //Context
RRS, 4, 63.2
  māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā //Context
RRS, 4, 64.2
  dravantī ca rudantī ca payasyā citramūlakam //Context
RRS, 4, 64.2
  dravantī ca rudantī ca payasyā citramūlakam //Context
RRS, 4, 66.1
  guṇavannavaratnāni jātimanti śubhāni ca /Context
RRS, 4, 67.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Context
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Context
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Context
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Context
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Context
RRS, 5, 11.2
  aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet //Context
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Context
RRS, 5, 20.1
  balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /Context
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Context
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Context
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Context
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Context
RRS, 5, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //Context
RRS, 5, 35.2
  svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /Context
RRS, 5, 39.1
  śodhayed andhayantre ca triṃśadutpalakaiḥ pacet /Context
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Context
RRS, 5, 43.2
  kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //Context
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Context
RRS, 5, 55.2
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //Context
RRS, 5, 63.1
  śulbatulyena sūtena balinā tatsamena ca /Context
RRS, 5, 63.2
  tadardhāṃśena tālena śilayā ca tadardhayā //Context
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Context
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Context
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Context
RRS, 5, 67.0
  muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam //Context
RRS, 5, 67.0
  muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam //Context
RRS, 5, 68.0
  mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //Context
RRS, 5, 74.1
  kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram /Context
RRS, 5, 74.1
  kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram /Context
RRS, 5, 74.2
  kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Context
RRS, 5, 77.2
  chedane cātiparuṣaṃ hṛnnālamiti kathyate //Context
RRS, 5, 78.1
  aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /Context
RRS, 5, 78.1
  aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /Context
RRS, 5, 79.1
  pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /Context
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Context
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Context
RRS, 5, 83.1
  bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /Context
RRS, 5, 83.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Context
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Context
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Context
RRS, 5, 92.1
  bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /Context
RRS, 5, 92.2
  rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //Context
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Context
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Context
RRS, 5, 97.2
  tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet //Context
RRS, 5, 117.2
  catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Context
RRS, 5, 119.1
  yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /Context
RRS, 5, 119.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Context
RRS, 5, 123.2
  punaśca pūrvavad dhmātvā mārayedakhilāyasam //Context
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Context
RRS, 5, 135.3
  kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //Context
RRS, 5, 135.3
  kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //Context
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Context
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Context
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Context
RRS, 5, 140.1
  mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /Context
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Context
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Context
RRS, 5, 158.2
  nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //Context
RRS, 5, 159.1
  satālenārkadugdhena liptvā vaṃgadalāni ca /Context
RRS, 5, 159.2
  bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /Context
RRS, 5, 163.1
  vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RRS, 5, 164.1
  dāḍimasya mayūrasya rasena ca pṛthak pṛthak /Context
RRS, 5, 169.1
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Context
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Context
RRS, 5, 184.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //Context
RRS, 5, 185.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Context
RRS, 5, 186.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Context
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Context
RRS, 5, 188.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RRS, 5, 188.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RRS, 5, 189.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /Context
RRS, 5, 189.2
  sarvānudakadoṣāṃśca tattadrogānupānataḥ //Context
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Context
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Context
RRS, 5, 194.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Context
RRS, 5, 195.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Context
RRS, 5, 195.2
  susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //Context
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Context
RRS, 5, 200.1
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /Context
RRS, 5, 202.2
  chāgena kṛṣṇavarṇena mattena taruṇena ca //Context
RRS, 5, 204.1
  aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /Context
RRS, 5, 205.2
  nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //Context
RRS, 5, 207.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Context
RRS, 5, 214.2
  amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam //Context
RRS, 5, 217.1
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Context
RRS, 5, 220.2
  nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Context
RRS, 5, 224.3
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Context
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Context
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
RRS, 5, 234.1
  rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /Context
RRS, 5, 236.2
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //Context
RRS, 5, 239.0
  vākucidevadālyośca karkoṭīmūlato bhavet //Context
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Context
RRS, 5, 243.1
  kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet /Context
RRS, 5, 243.2
  kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /Context
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Context
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Context
RRS, 7, 4.2
  śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /Context
RRS, 7, 5.2
  sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //Context
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Context
RRS, 7, 8.2
  āyasāstaptakhallāśca mardakāśca tathāvidhāḥ //Context
RRS, 7, 8.2
  āyasāstaptakhallāśca mardakāśca tathāvidhāḥ //Context
RRS, 7, 9.2
  cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //Context
RRS, 7, 9.2
  cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //Context
RRS, 7, 10.1
  cālanī trividhā proktā tatsvarūpaṃ ca kathyate /Context
RRS, 7, 11.0
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Context
RRS, 7, 14.3
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Context
RRS, 7, 14.3
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Context
RRS, 7, 17.1
  piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /Context
RRS, 7, 17.2
  giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ //Context
RRS, 7, 18.0
  kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca //Context
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Context
RRS, 7, 20.1
  caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /Context
RRS, 7, 20.1
  caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /Context
RRS, 7, 20.2
  kañcolī grāhikā ceti nāmānyekārthakāni hi //Context
RRS, 7, 21.1
  śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /Context
RRS, 7, 21.2
  kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /Context
RRS, 7, 21.2
  kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /Context
RRS, 7, 21.3
  pālikā karṇikā caiva śākacchedanaśastrakāḥ //Context
RRS, 7, 22.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Context
RRS, 7, 24.1
  rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /Context
RRS, 7, 25.0
  rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //Context
RRS, 7, 27.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RRS, 7, 31.1
  baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /Context
RRS, 7, 31.2
  bhūtatrāsanavidyāśca te yojyā balisādhane //Context
RRS, 7, 33.1
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /Context
RRS, 8, 1.2
  paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //Context
RRS, 8, 5.1
  dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /Context
RRS, 8, 10.2
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 26.2
  āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat //Context
RRS, 8, 26.2
  āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat //Context
RRS, 8, 30.1
  tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /Context
RRS, 8, 38.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Context
RRS, 8, 52.1
  pataṅgīkalkato jātā lohe tāre ca hematā /Context
RRS, 8, 56.0
  taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat //Context
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Context
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Context
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Context
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Context
RRS, 8, 83.1
  nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /Context
RRS, 8, 83.2
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //Context
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Context
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Context
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Context
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Context
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Context
RRS, 8, 91.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam //Context
RRS, 8, 93.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Context
RRS, 8, 96.2
  prakāśanaṃ ca varṇasya tadudghāṭanam īritam //Context
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Context
RRS, 9, 15.1
  nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /Context
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Context
RRS, 9, 23.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Context
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Context
RRS, 9, 26.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Context
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Context
RRS, 9, 32.1
  pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /Context
RRS, 9, 35.2
  cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /Context
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Context
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Context
RRS, 9, 52.1
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /Context
RRS, 9, 54.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Context
RRS, 9, 54.2
  mallapālikayormadhye mṛdā samyaṅ nirudhya ca //Context
RRS, 9, 55.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Context
RRS, 9, 56.1
  sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /Context
RRS, 9, 59.1
  tataś cācchādayet samyag gostanākāramūṣayā /Context
RRS, 9, 61.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Context
RRS, 9, 63.1
  nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /Context
RRS, 9, 63.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context
RRS, 9, 65.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Context
RRS, 9, 66.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Context
RRS, 9, 67.2
  kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //Context
RRS, 9, 68.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Context
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Context
RRS, 9, 71.1
  rasaścarati vegena drutaṃ garbhe dravanti ca /Context
RRS, 9, 73.1
  dhūpayecca yathāyogyairanyairuparasairapi /Context
RRS, 9, 74.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Context
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Context
RRS, 9, 76.2
  svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context
RRS, 9, 83.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Context
RRS, 9, 84.1
  mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /Context
RRS, 9, 85.1
  lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /Context
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Context
RRS, 9, 87.1
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /Context