Fundstellen

Ã…K, 1, 25, 5.1
  sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /Kontext
Ã…K, 1, 25, 5.2
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /Kontext
Ã…K, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
Ã…K, 1, 25, 13.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
Ã…K, 1, 25, 45.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
Ã…K, 1, 25, 54.2
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
Ã…K, 1, 25, 57.2
  śārṅgerīsvarase vāpi dinamekamanāratam //Kontext
Ã…K, 1, 25, 58.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
Ã…K, 1, 25, 67.2
  anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //Kontext
Ã…K, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Kontext
Ã…K, 1, 25, 82.2
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi //Kontext
Ã…K, 1, 25, 95.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //Kontext
Ã…K, 1, 26, 2.1
  khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /Kontext
Ã…K, 1, 26, 7.2
  ayasā kāntalohena lohakhalvamapīdṛśam //Kontext
Ã…K, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
Ã…K, 1, 26, 38.2
  anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //Kontext
Ã…K, 1, 26, 83.2
  dhūpayecca yathāyogaṃ rasairuparasairapi //Kontext
Ã…K, 1, 26, 87.1
  nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
Ã…K, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //Kontext
Ã…K, 1, 26, 146.2
  evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham //Kontext
Ã…K, 1, 26, 150.2
  mūṣāmukhaviniṣkrāntā varam ekāpi kākinī //Kontext
Ã…K, 1, 26, 159.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
Ã…K, 1, 26, 201.1
  oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate /Kontext
Ã…K, 1, 26, 221.1
  jāritādapi sūtendrāllohānāmadhiko guṇaḥ /Kontext
Ã…K, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
Ã…K, 2, 1, 29.2
  bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //Kontext
Ã…K, 2, 1, 98.1
  tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /Kontext
Ã…K, 2, 1, 112.1
  abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /Kontext
Ã…K, 2, 1, 125.2
  vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //Kontext
Ã…K, 2, 1, 141.2
  adhunā sampravakṣyāmi tatkriyās tadguṇānapi //Kontext
Ã…K, 2, 1, 143.2
  kāsamardarasaiḥ pañca varāgomūtrakairapi //Kontext
Ã…K, 2, 1, 204.2
  śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //Kontext
Ã…K, 2, 1, 213.1
  salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu /Kontext
Ã…K, 2, 1, 231.2
  agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //Kontext
Ã…K, 2, 1, 294.2
  grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi //Kontext
BhPr, 1, 8, 5.1
  kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /Kontext
BhPr, 1, 8, 7.0
  jāmbūnadaṃ jātarūpaṃ mahārajatamityapi //Kontext
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 1, 8, 23.1
  tāmram audumbaraṃ śulbamudumbaramapi smṛtam /Kontext
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Kontext
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Kontext
BhPr, 1, 8, 29.2
  kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //Kontext
BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Kontext
BhPr, 1, 8, 50.0
  plīhānam amlapittaṃ ca yakṛccāpi śirorujam //Kontext
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Kontext
BhPr, 1, 8, 54.1
  upadhātuṣu sarveṣu tattaddhātuguṇā api /Kontext
BhPr, 1, 8, 59.1
  dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /Kontext
BhPr, 1, 8, 60.2
  arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //Kontext
BhPr, 1, 8, 64.3
  arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //Kontext
BhPr, 1, 8, 66.1
  tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam /Kontext
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Kontext
BhPr, 1, 8, 70.2
  saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //Kontext
BhPr, 1, 8, 72.2
  rājarītirbrahmarītiḥ kapilā piṅgalāpi ca //Kontext
BhPr, 1, 8, 73.1
  rītir apyupadhātuḥ syāttāmrasya yasadasya ca /Kontext
BhPr, 1, 8, 74.0
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //Kontext
BhPr, 1, 8, 77.1
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /Kontext
BhPr, 1, 8, 79.2
  śilājatvadrijatu ca śailaniryāsa ityapi //Kontext
BhPr, 1, 8, 80.1
  gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam /Kontext
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Kontext
BhPr, 1, 8, 93.2
  rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //Kontext
BhPr, 1, 8, 99.1
  anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /Kontext
BhPr, 1, 8, 99.2
  tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //Kontext
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Kontext
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Kontext
BhPr, 1, 8, 109.1
  saugandhikaśca kathito balir balaraso'pi ca /Kontext
BhPr, 1, 8, 117.2
  pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca //Kontext
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Kontext
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Kontext
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Kontext
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Kontext
BhPr, 1, 8, 139.1
  srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /Kontext
BhPr, 1, 8, 141.2
  dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate //Kontext
BhPr, 1, 8, 143.2
  āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /Kontext
BhPr, 1, 8, 147.1
  khaṭikā kaṭhinī cāpi lekhanī ca nigadyate /Kontext
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Kontext
BhPr, 1, 8, 151.1
  kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi /Kontext
BhPr, 1, 8, 154.1
  āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā /Kontext
BhPr, 1, 8, 154.2
  sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ //Kontext
BhPr, 1, 8, 165.1
  ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate /Kontext
BhPr, 1, 8, 166.2
  indranīlaśca gomedastathā vaidūryamityapi /Kontext
BhPr, 1, 8, 188.2
  muktāśuktistathā śaṅkha ityādīni bahūnyapi //Kontext
BhPr, 1, 8, 198.4
  dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //Kontext
BhPr, 2, 3, 21.2
  salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //Kontext
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Kontext
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Kontext
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Kontext
BhPr, 2, 3, 82.2
  śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //Kontext
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Kontext
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Kontext
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 160.2
  itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //Kontext
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 183.2
  sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //Kontext
BhPr, 2, 3, 248.2
  śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi //Kontext
BhPr, 2, 3, 249.2
  cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ /Kontext
BhPr, 2, 3, 249.3
  dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //Kontext
KaiNigh, 2, 42.1
  kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /Kontext
KaiNigh, 2, 56.2
  apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //Kontext
KaiNigh, 2, 63.2
  śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi //Kontext
KaiNigh, 2, 131.1
  pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ /Kontext
MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Kontext
MPālNigh, 4, 38.2
  sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam //Kontext
MPālNigh, 4, 42.2
  śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi //Kontext
MPālNigh, 4, 64.3
  khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //Kontext
RAdhy, 1, 2.2
  kiṃcidapyanubhūyāsau grantho mayā //Kontext
RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Kontext
RAdhy, 1, 4.1
  yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca /Kontext
RAdhy, 1, 4.1
  yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca /Kontext
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Kontext
RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 9.1
  śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī /Kontext
RAdhy, 1, 40.2
  piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //Kontext
RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Kontext
RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Kontext
RAdhy, 1, 60.1
  kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /Kontext
RAdhy, 1, 79.1
  vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /Kontext
RAdhy, 1, 139.1
  mātuliṅgakanakasyāpi vārkatoyena mardayet /Kontext
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Kontext
RAdhy, 1, 171.1
  prakṣipya lohasattve tau catuṣpāda ubhāv api /Kontext
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Kontext
RAdhy, 1, 206.1
  maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /Kontext
RAdhy, 1, 216.1
  māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /Kontext
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Kontext
RAdhy, 1, 251.2
  vastramṛttikayā limpet samagramapi kumpakam //Kontext
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Kontext
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Kontext
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Kontext
RAdhy, 1, 261.2
  ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //Kontext
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Kontext
RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Kontext
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Kontext
RAdhy, 1, 402.2
  ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //Kontext
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RAdhy, 1, 462.1
  avāṅmāsaikataḥ pūrvaṃ niṣpatter phalādapi /Kontext
RAdhy, 1, 474.2
  brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā //Kontext
RArṇ, 1, 8.2
  jīvanmuktirmahādevi devānāmapi durlabhā //Kontext
RArṇ, 1, 9.2
  piṇḍe tu patite devi gardabho'pi vimucyate //Kontext
RArṇ, 1, 12.2
  ṣaḍdarśane'pi muktistu darśitā piṇḍapātane //Kontext
RArṇ, 1, 13.1
  karāmalakavat sāpi pratyakṣaṃ nopalabhyate /Kontext
RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Kontext
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Kontext
RArṇ, 1, 37.1
  darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /Kontext
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Kontext
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Kontext
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Kontext
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Kontext
RArṇ, 11, 26.2
  tumburustiktaśākaṃ vāpyeṣām ekarasena tu /Kontext
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Kontext
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Kontext
RArṇ, 11, 70.1
  ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /Kontext
RArṇ, 11, 81.1
  kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /Kontext
RArṇ, 11, 82.1
  eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /Kontext
RArṇ, 11, 83.2
  athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //Kontext
RArṇ, 11, 84.2
  tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //Kontext
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Kontext
RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Kontext
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Kontext
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Kontext
RArṇ, 12, 35.2
  tasya tu praviśejjīvo mṛtasyāpi varānane //Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Kontext
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /Kontext
RArṇ, 12, 68.1
  jārayetsarvalohāni sattvānyapi ca pācayet /Kontext
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Kontext
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Kontext
RArṇ, 12, 88.2
  prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Kontext
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Kontext
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Kontext
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Kontext
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /Kontext
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Kontext
RArṇ, 12, 239.0
  tatrāpyudakamālokya surārcite //Kontext
RArṇ, 12, 287.2
  śailodakaṃ koṭivedhi durjadeśe'pi vāsaram /Kontext
RArṇ, 12, 288.1
  anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /Kontext
RArṇ, 12, 288.2
  amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //Kontext
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Kontext
RArṇ, 12, 323.1
  śailodake vinikṣipya bhūśaile kardame'pi vā /Kontext
RArṇ, 12, 328.1
  nicule kakubhe caiva kiṃśuke madhuke'pi vā /Kontext
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 13, 19.2
  krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //Kontext
RArṇ, 13, 20.2
  ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //Kontext
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Kontext
RArṇ, 14, 123.2
  eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Kontext
RArṇ, 15, 64.2
  sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //Kontext
RArṇ, 15, 77.2
  yathā hemni tathā tāre'pyādibījāni yojayet //Kontext
RArṇ, 15, 133.2
  mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet //Kontext
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Kontext
RArṇ, 16, 1.4
  vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //Kontext
RArṇ, 16, 10.1
  kukkuṭīkandamārjārī uccaṭāpīśvarī tathā /Kontext
RArṇ, 16, 40.2
  saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //Kontext
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Kontext
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Kontext
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Kontext
RArṇ, 16, 82.2
  vedhayedaṣṭalohāni devānāmapi durlabham //Kontext
RArṇ, 17, 10.2
  karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 111.1
  jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /Kontext
RArṇ, 17, 114.2
  jāyate kharasattvānāṃ dalānāmapi mārdavam //Kontext
RArṇ, 17, 134.2
  madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //Kontext
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Kontext
RArṇ, 4, 22.1
  devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /Kontext
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Kontext
RArṇ, 6, 26.2
  śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //Kontext
RArṇ, 6, 67.1
  bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /Kontext
RArṇ, 6, 80.1
  meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /Kontext
RArṇ, 6, 82.1
  vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /Kontext
RArṇ, 6, 83.1
  kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /Kontext
RArṇ, 6, 85.2
  vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //Kontext
RArṇ, 6, 105.2
  nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //Kontext
RArṇ, 6, 120.1
  athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /Kontext
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Kontext
RArṇ, 7, 15.1
  jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /Kontext
RArṇ, 7, 18.2
  granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //Kontext
RArṇ, 7, 21.2
  athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /Kontext
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Kontext
RArṇ, 7, 39.2
  sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /Kontext
RArṇ, 7, 62.1
  vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /Kontext
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Kontext
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Kontext
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Kontext
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Kontext
RArṇ, 8, 72.1
  kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /Kontext
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Kontext
RājNigh, 13, 29.2
  brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //Kontext
RājNigh, 13, 48.1
  manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /Kontext
RājNigh, 13, 111.1
  vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /Kontext
RājNigh, 13, 114.1
  nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /Kontext
RājNigh, 13, 132.2
  vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca //Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 155.1
  yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /Kontext
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Kontext
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Kontext
RājNigh, 13, 166.2
  trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 183.2
  viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //Kontext
RājNigh, 13, 185.2
  svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Kontext
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Kontext
RājNigh, 13, 196.2
  yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Kontext
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Kontext
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 2, 14.1
  āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ //Kontext
RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 2, 30.1
  atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //Kontext
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Kontext
RCint, 3, 20.2
  kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //Kontext
RCint, 3, 31.1
  viśvāmitrakapāle vā kācakūpyām athāpi vā /Kontext
RCint, 3, 46.1
  dravanti tasya pāpāni kurvannapi na lipyate /Kontext
RCint, 3, 46.2
  ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /Kontext
RCint, 3, 46.3
  kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //Kontext
RCint, 3, 57.2
  etatprakriyādvayamapi kṛtvā vyavaharantyanye //Kontext
RCint, 3, 78.0
  evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //Kontext
RCint, 3, 96.3
  pūrvasādhitakāñjikenāpi //Kontext
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Kontext
RCint, 3, 125.1
  balinā vyūḍhaṃ kevalamarkamapi /Kontext
RCint, 3, 134.0
  atra gandharvatailamapi rasahṛdayasvarasāt //Kontext
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Kontext
RCint, 3, 141.2
  vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //Kontext
RCint, 3, 157.7
  catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 186.1
  akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /Kontext
RCint, 3, 207.2
  strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //Kontext
RCint, 3, 213.2
  hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //Kontext
RCint, 3, 215.1
  nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet /Kontext
RCint, 3, 215.2
  na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //Kontext
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Kontext
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Kontext
RCint, 4, 38.2
  dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //Kontext
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Kontext
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Kontext
RCint, 6, 41.2
  pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //Kontext
RCint, 6, 62.2
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Kontext
RCint, 6, 74.2
  karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet //Kontext
RCint, 6, 75.2
  anyai rasāyanaiścāpi prayogo hemna uttamaḥ //Kontext
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Kontext
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Kontext
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Kontext
RCint, 7, 26.2
  vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //Kontext
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Kontext
RCint, 7, 43.2
  sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //Kontext
RCint, 7, 69.3
  tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 86.1
  śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /Kontext
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi vā //Kontext
RCint, 7, 97.2
  kaṭutaile śilā campakadalyantaḥ saratyapi //Kontext
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Kontext
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Kontext
RCint, 7, 120.0
  jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 30.1
  jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 36.1
  rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /Kontext
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Kontext
RCint, 8, 66.2
  yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //Kontext
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Kontext
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Kontext
RCint, 8, 118.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Kontext
RCint, 8, 122.1
  dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /Kontext
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Kontext
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Kontext
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Kontext
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Kontext
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Kontext
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Kontext
RCint, 8, 164.2
  sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //Kontext
RCint, 8, 174.0
  nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //Kontext
RCint, 8, 179.2
  anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ //Kontext
RCint, 8, 181.2
  anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //Kontext
RCint, 8, 185.1
  yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /Kontext
RCint, 8, 185.2
  koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //Kontext
RCint, 8, 186.2
  yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //Kontext
RCint, 8, 192.2
  nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā //Kontext
RCint, 8, 206.2
  bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca //Kontext
RCint, 8, 208.2
  vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //Kontext
RCint, 8, 214.2
  vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //Kontext
RCint, 8, 219.3
  hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //Kontext
RCint, 8, 227.2
  vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //Kontext
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Kontext
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Kontext
RCūM, 10, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Kontext
RCūM, 10, 10.2
  tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //Kontext
RCūM, 10, 16.2
  nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //Kontext
RCūM, 10, 17.1
  triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RCūM, 10, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Kontext
RCūM, 10, 30.1
  tadvanmustārasenāpi taṇḍulīyarasena ca /Kontext
RCūM, 10, 35.2
  bhavantyatīva tīvrāṇi rasādapyadhikāni ca //Kontext
RCūM, 10, 43.1
  golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /Kontext
RCūM, 10, 54.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /Kontext
RCūM, 10, 92.1
  śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu /Kontext
RCūM, 10, 127.1
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam /Kontext
RCūM, 10, 128.2
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Kontext
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RCūM, 11, 58.2
  śṛṅgaverarasairvāpi viśudhyati manaḥśilā //Kontext
RCūM, 11, 80.2
  tuvarīsattvavat sattvametasyāpi samāharet //Kontext
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Kontext
RCūM, 11, 110.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RCūM, 12, 25.2
  nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //Kontext
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RCūM, 13, 34.1
  tridoṣajān gadānsarvān kaphavātodbhavānapi /Kontext
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Kontext
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RCūM, 14, 85.2
  lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //Kontext
RCūM, 14, 95.2
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RCūM, 14, 139.2
  mardayetkanyakāmbhobhir nimbapatrarasair api //Kontext
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Kontext
RCūM, 14, 156.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Kontext
RCūM, 14, 181.2
  amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //Kontext
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Kontext
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Kontext
RCūM, 16, 5.1
  niścandramapi patrābhraṃ jāritaṃ khalu pārade /Kontext
RCūM, 16, 5.2
  taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //Kontext
RCūM, 16, 6.1
  jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /Kontext
RCūM, 16, 7.2
  utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //Kontext
RCūM, 16, 9.2
  grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RCūM, 16, 24.2
  sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ //Kontext
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Kontext
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Kontext
RCūM, 16, 36.0
  valipalitavihīnaḥ so'pi rogādvihīnaḥ //Kontext
RCūM, 16, 39.1
  jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /Kontext
RCūM, 16, 42.2
  kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //Kontext
RCūM, 16, 44.2
  nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //Kontext
RCūM, 16, 56.1
  palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /Kontext
RCūM, 16, 58.2
  vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //Kontext
RCūM, 16, 58.2
  vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //Kontext
RCūM, 16, 60.2
  ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //Kontext
RCūM, 16, 67.1
  pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /Kontext
RCūM, 16, 72.2
  koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /Kontext
RCūM, 3, 8.1
  karaṇāni vicitrāṇi sarvāṇyapi samāharet /Kontext
RCūM, 3, 17.2
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Kontext
RCūM, 3, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Kontext
RCūM, 4, 5.1
  śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /Kontext
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Kontext
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RCūM, 4, 15.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Kontext
RCūM, 4, 47.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
RCūM, 4, 56.2
  itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RCūM, 4, 59.2
  cāṅgerīsvarasenāpi dinamekamanāratam //Kontext
RCūM, 4, 60.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Kontext
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Kontext
RCūM, 4, 83.1
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 85.1
  dhūpayecca yathāyogyai rasairuparasairapi /Kontext
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Kontext
RCūM, 5, 98.1
  mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /Kontext
RCūM, 5, 98.2
  durjanapraṇipātena lakṣamapi māninām //Kontext
RCūM, 5, 106.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
RCūM, 5, 146.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Kontext
RCūM, 5, 157.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Kontext
RCūM, 9, 6.1
  ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /Kontext
RCūM, 9, 10.2
  drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RCūM, 9, 15.2
  rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //Kontext
RCūM, 9, 21.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //Kontext
RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Kontext
RHT, 10, 9.2
  gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //Kontext
RHT, 11, 12.2
  bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //Kontext
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Kontext
RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Kontext
RHT, 13, 2.1
  mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi /Kontext
RHT, 13, 4.2
  kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //Kontext
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Kontext
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Kontext
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Kontext
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Kontext
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Kontext
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 16, 4.2
  mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //Kontext
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Kontext
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Kontext
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Kontext
RHT, 16, 25.2
  punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam //Kontext
RHT, 16, 31.2
  anusārito'yutena ca vidhināpi balābalaṃ jñātvā //Kontext
RHT, 16, 33.1
  koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena /Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 17, 7.2
  krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //Kontext
RHT, 17, 8.1
  mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /Kontext
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Kontext
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Kontext
RHT, 18, 8.1
  tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /Kontext
RHT, 18, 17.2
  pāte pāte daśa daśa vindati yāvaddhi koṭimapi //Kontext
RHT, 18, 29.2
  vārāṃśca viṃśatirapi galitaṃ secayettadanu //Kontext
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Kontext
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Kontext
RHT, 18, 35.2
  gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā //Kontext
RHT, 18, 41.1
  krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /Kontext
RHT, 18, 56.2
  śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //Kontext
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Kontext
RHT, 3, 14.1
  dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /Kontext
RHT, 3, 15.1
  anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /Kontext
RHT, 3, 21.1
  dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /Kontext
RHT, 3, 23.1
  sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /Kontext
RHT, 3, 25.1
  sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ /Kontext
RHT, 3, 26.2
  bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti //Kontext
RHT, 3, 27.2
  nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī //Kontext
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 4, 8.1
  sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Kontext
RHT, 5, 3.1
  bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /Kontext
RHT, 5, 7.1
  na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /Kontext
RHT, 5, 10.2
  lohaśalākā yojyāstatrāpi ca hemapatrāṇi //Kontext
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Kontext
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Kontext
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Kontext
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Kontext
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Kontext
RHT, 8, 6.2
  vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //Kontext
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Kontext
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Kontext
RHT, 9, 11.1
  sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /Kontext
RHT, 9, 12.2
  śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //Kontext
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Kontext
RHT, 9, 14.1
  śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /Kontext
RKDh, 1, 1, 18.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Kontext
RKDh, 1, 1, 67.3
  atrāpyupalāgnir eva /Kontext
RKDh, 1, 1, 67.4
  etad api tailacyāvanārtham eva /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 70.2
  chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //Kontext
RKDh, 1, 1, 71.2
  gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 82.3
  kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //Kontext
RKDh, 1, 1, 106.1
  ayaskāntamayīṃ vāpi pattalībhūtavigrahām /Kontext
RKDh, 1, 1, 125.1
  dhūpayecca yathāyogyair anyair uparasairapi /Kontext
RKDh, 1, 1, 168.2
  viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RKDh, 1, 1, 200.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RKDh, 1, 1, 206.2
  iyaṃ hi toyamṛtproktā durbhedyā salilairapi //Kontext
RKDh, 1, 1, 208.2
  kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā //Kontext
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Kontext
RKDh, 1, 1, 225.7
  evaṃ lavaṇayantre'pi pramāṇam /Kontext
RKDh, 1, 1, 225.10
  śaivālabhakṣyo'pyāha /Kontext
RKDh, 1, 1, 243.2
  ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //Kontext
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Kontext
RKDh, 1, 2, 28.2
  jāritādapi sūtendrāllohānāmadhiko guṇaḥ //Kontext
RKDh, 1, 2, 32.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RKDh, 1, 2, 54.3
  sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //Kontext
RKDh, 1, 2, 56.4
  patitā dānavāstatra pradeśāścāpi tādṛśāḥ /Kontext
RKDh, 1, 2, 59.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Kontext
RMañj, 2, 37.2
  vināpi svarṇarājena munibhiḥ parikīrtitam //Kontext
RMañj, 2, 55.2
  punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //Kontext
RMañj, 3, 74.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Kontext
RMañj, 4, 31.1
  deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /Kontext
RMañj, 4, 31.3
  dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //Kontext
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Kontext
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Kontext
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Kontext
RMañj, 6, 19.1
  striyaṃ parihared dūrāt kopaṃ cāpi parityajet /Kontext
RMañj, 6, 25.2
  māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet //Kontext
RMañj, 6, 55.1
  saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /Kontext
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Kontext
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Kontext
RMañj, 6, 156.0
  śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //Kontext
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 164.1
  vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /Kontext
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Kontext
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Kontext
RMañj, 6, 210.2
  cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate //Kontext
RMañj, 6, 266.1
  bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 325.2
  asādhyasyāpi kartavyā cikitsā śaṅkaroditā //Kontext
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Kontext
RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Kontext
RPSudh, 1, 65.3
  dinatrayaṃ sveditaśca vīryavānapi jāyate //Kontext
RPSudh, 1, 83.2
  vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //Kontext
RPSudh, 1, 105.1
  raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 1, 112.1
  nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /Kontext
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Kontext
RPSudh, 1, 122.1
  mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /Kontext
RPSudh, 1, 138.2
  bījāni pāradasyāpi kramate ca na saṃśayaḥ //Kontext
RPSudh, 10, 2.2
  adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā //Kontext
RPSudh, 10, 6.1
  vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /Kontext
RPSudh, 10, 48.1
  tuṣairvā gomayairvāpi rasabhasmaprasādhanam /Kontext
RPSudh, 10, 52.1
  govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /Kontext
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Kontext
RPSudh, 2, 12.1
  athāparaḥ prakāro hi bandhanasyāpi pārade /Kontext
RPSudh, 2, 17.3
  vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //Kontext
RPSudh, 2, 17.3
  vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //Kontext
RPSudh, 2, 22.1
  sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /Kontext
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Kontext
RPSudh, 2, 38.1
  kāmbojīrasakenāpi tathā nāḍīrasena vai /Kontext
RPSudh, 2, 82.1
  jātīphalodbhavenāpi vatsanāgodbhavena ca /Kontext
RPSudh, 2, 83.1
  devadārubhavenāpi pācayenmatimān bhiṣak /Kontext
RPSudh, 2, 88.1
  navanītasamo varṇaḥ sūtakasyāpi dṛśyate /Kontext
RPSudh, 2, 91.1
  tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /Kontext
RPSudh, 2, 91.2
  mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //Kontext
RPSudh, 2, 100.2
  devīśāstrānusāreṇa dhātubaddharaso'pyayam //Kontext
RPSudh, 2, 107.2
  karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Kontext
RPSudh, 3, 13.1
  lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Kontext
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Kontext
RPSudh, 3, 27.1
  saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /Kontext
RPSudh, 3, 27.2
  dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //Kontext
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Kontext
RPSudh, 3, 31.1
  viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /Kontext
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Kontext
RPSudh, 3, 45.2
  śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet //Kontext
RPSudh, 3, 47.1
  vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /Kontext
RPSudh, 3, 47.2
  daśamūlaśṛtenāpi vātajvaranibarhaṇī //Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Kontext
RPSudh, 3, 63.1
  kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /Kontext
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Kontext
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RPSudh, 4, 35.1
  tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /Kontext
RPSudh, 4, 52.1
  sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /Kontext
RPSudh, 4, 64.2
  lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //Kontext
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Kontext
RPSudh, 4, 97.2
  śilāṃ vāsārasenāpi mardayed yāmamātrakam //Kontext
RPSudh, 5, 15.1
  kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /Kontext
RPSudh, 5, 15.3
  mārkavasya rasenāpi doṣaśūnyaṃ prajāyate //Kontext
RPSudh, 5, 21.1
  evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /Kontext
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Kontext
RPSudh, 5, 50.1
  dhātrīpatrarasenāpi tasyāḥ phalarasena vā /Kontext
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Kontext
RPSudh, 5, 65.2
  śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai //Kontext
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Kontext
RPSudh, 5, 131.1
  mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /Kontext
RPSudh, 5, 133.1
  yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /Kontext
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena vā //Kontext
RPSudh, 6, 23.1
  pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 66.2
  saurāṣṭrīsatvavat sattvametasyāpi samāharet //Kontext
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Kontext
RPSudh, 7, 26.1
  varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /Kontext
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Kontext
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Kontext
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Kontext
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Kontext
RPSudh, 7, 36.2
  dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //Kontext
RPSudh, 7, 41.1
  iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext
RPSudh, 7, 58.1
  rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RRÃ…, R.kh., 1, 8.2
  mūrchito harate vyādhīn dehe carannapi //Kontext
RRÃ…, R.kh., 1, 30.1
  sākṣādamṛtamapyeṣa doṣayukto raso viṣam /Kontext
RRÃ…, R.kh., 2, 2.5
  svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /Kontext
RRÃ…, R.kh., 2, 4.2
  khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //Kontext
RRÃ…, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Kontext
RRÃ…, R.kh., 3, 40.2
  bījānyahaskarasyāpi sarvatraite niyāmakāḥ //Kontext
RRÃ…, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Kontext
RRÃ…, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Kontext
RRÃ…, R.kh., 5, 34.2
  etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //Kontext
RRÃ…, R.kh., 5, 42.2
  punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //Kontext
RRÃ…, R.kh., 7, 44.2
  sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //Kontext
RRÃ…, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Kontext
RRÃ…, R.kh., 8, 9.0
  saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //Kontext
RRÃ…, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Kontext
RRÃ…, R.kh., 8, 80.2
  evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ //Kontext
RRÃ…, R.kh., 9, 40.1
  brahmabījas tathāśigrukvāthe gopayasāpi vā /Kontext
RRÃ…, R.kh., 9, 57.1
  evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /Kontext
RRÃ…, V.kh., 1, 7.1
  rasībhavanti lohāni dehā api susevanāt /Kontext
RRÃ…, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Kontext
RRÃ…, V.kh., 1, 31.2
  brahmahatyāsahasrāṇi gohatyāprayutānyapi //Kontext
RRÃ…, V.kh., 1, 62.2
  bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //Kontext
RRÃ…, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Kontext
RRÃ…, V.kh., 10, 39.1
  kūrmasūkarameṣāhijalūkāmatsyajāpi vā /Kontext
RRÃ…, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRÃ…, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Kontext
RRÃ…, V.kh., 13, 80.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi //Kontext
RRÃ…, V.kh., 14, 50.1
  paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /Kontext
RRÃ…, V.kh., 15, 84.0
  jārayetpūrvayogena kācakūpyantare'pi vā //Kontext
RRÃ…, V.kh., 16, 119.1
  jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /Kontext
RRÃ…, V.kh., 18, 117.1
  dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /Kontext
RRÃ…, V.kh., 18, 132.1
  jāyante nātra saṃdehastatsvedasparśanādapi /Kontext
RRÃ…, V.kh., 19, 29.1
  muktāśuktiṃ samādāya jalaśuktimathāpi vā /Kontext
RRÃ…, V.kh., 19, 102.1
  nikṣipedviṃśadaṃśena samyagjāvādikāmapi /Kontext
RRÃ…, V.kh., 19, 103.2
  samyagbhavati jāvādi varṇaiḥ parimalairapi //Kontext
RRÃ…, V.kh., 20, 46.2
  khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //Kontext
RRÃ…, V.kh., 20, 105.2
  eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //Kontext
RRÃ…, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Kontext
RRÃ…, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÃ…, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÃ…, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Kontext
RRÃ…, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Kontext
RRÃ…, V.kh., 8, 23.1
  vasantapuṣpikāṃ vāpi tadabhāve niyojayet /Kontext
RRÃ…, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRÃ…, V.kh., 9, 54.2
  caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //Kontext
RRS, 10, 4.1
  mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /Kontext
RRS, 10, 4.2
  durjanapraṇipātena api māninām //Kontext
RRS, 10, 12.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
RRS, 10, 49.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Kontext
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RRS, 10, 83.1
  rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /Kontext
RRS, 10, 87.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /Kontext
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Kontext
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Kontext
RRS, 11, 104.3
  nīrasānāmapi nÂṝṇāṃ yoṣā syātsaṃgamotsukā //Kontext
RRS, 11, 123.1
  arcayitvā yathāśakti devagobrāhmaṇānapi /Kontext
RRS, 2, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Kontext
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Kontext
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Kontext
RRS, 2, 17.1
  triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Kontext
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Kontext
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Kontext
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Kontext
RRS, 2, 80.3
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //Kontext
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Kontext
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Kontext
RRS, 2, 99.1
  śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /Kontext
RRS, 2, 132.1
  rāmavat mudrite 'pi tathākṣaram /Kontext
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Kontext
RRS, 2, 163.1
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Kontext
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Kontext
RRS, 3, 56.0
  tuvarīsattvavatsattvametasyāpi samāharet //Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /Kontext
RRS, 3, 96.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RRS, 3, 112.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi //Kontext
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RRS, 4, 1.0
  maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //Kontext
RRS, 4, 32.2
  nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //Kontext
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Kontext
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Kontext
RRS, 5, 80.2
  lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //Kontext
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Kontext
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Kontext
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext
RRS, 5, 176.1
  arjunasyākṣavṛkṣasya mahārājagirerapi /Kontext
RRS, 5, 185.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Kontext
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Kontext
RRS, 7, 6.1
  bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /Kontext
RRS, 7, 7.2
  karaṇāni vicitrāṇi dravyāṇyapi samāharet //Kontext
RRS, 7, 11.0
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Kontext
RRS, 7, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Kontext
RRS, 8, 3.1
  bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /Kontext
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RRS, 8, 16.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Kontext
RRS, 8, 63.1
  uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Kontext
RRS, 9, 15.1
  nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
RRS, 9, 73.1
  dhūpayecca yathāyogyairanyairuparasairapi /Kontext
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RSK, 1, 8.2
  tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //Kontext
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Kontext
RSK, 1, 46.1
  pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /Kontext
RSK, 1, 46.2
  guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //Kontext
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Kontext
ŚdhSaṃh, 2, 11, 27.1
  āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /Kontext
ŚdhSaṃh, 2, 11, 52.1
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /Kontext
ŚdhSaṃh, 2, 12, 33.1
  tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt /Kontext
ŚdhSaṃh, 2, 12, 95.1
  sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /Kontext
ŚdhSaṃh, 2, 12, 116.1
  ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /Kontext
ŚdhSaṃh, 2, 12, 126.1
  raktabheṣajasaṃparkānmūrchito'pi hi jīvati /Kontext
ŚdhSaṃh, 2, 12, 126.2
  tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //Kontext
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Kontext
ŚdhSaṃh, 2, 12, 146.1
  śatapatrarasenāpi mālatyāḥ svarasena ca /Kontext
ŚdhSaṃh, 2, 12, 193.1
  aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /Kontext
ŚdhSaṃh, 2, 12, 194.1
  śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /Kontext
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Kontext
ŚdhSaṃh, 2, 12, 252.1
  hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /Kontext