| ÅK, 1, 25, 17.1 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / | Kontext |
| ÅK, 1, 25, 24.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| ÅK, 1, 25, 30.2 |
| lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // | Kontext |
| ÅK, 1, 25, 31.2 |
| evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // | Kontext |
| ÅK, 1, 25, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| ÅK, 1, 25, 50.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| ÅK, 1, 25, 77.2 |
| taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // | Kontext |
| ÅK, 1, 26, 43.2 |
| amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // | Kontext |
| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
| ÅK, 1, 26, 91.1 |
| niruddhaṃ vipacedetannālikāyantramīritam / | Kontext |
| ÅK, 1, 26, 135.1 |
| paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / | Kontext |
| ÅK, 1, 26, 206.2 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // | Kontext |
| ÅK, 2, 1, 223.1 |
| mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / | Kontext |
| ÅK, 2, 1, 276.2 |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| BhPr, 1, 8, 48.2 |
| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext |
| BhPr, 1, 8, 52.1 |
| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Kontext |
| BhPr, 1, 8, 78.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext |
| BhPr, 1, 8, 106.1 |
| ūrdhvapātanayuktyā tu ḍamaruyantrapācitam / | Kontext |
| BhPr, 2, 3, 3.1 |
| pattalīkṛtapatrāṇi hemno vahnau pratāpayet / | Kontext |
| BhPr, 2, 3, 3.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 3.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 17.2 |
| punardhamedatitarāṃ yathā kalko vilīyate / | Kontext |
| BhPr, 2, 3, 34.1 |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext |
| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 45.1 |
| pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 45.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 45.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext |
| BhPr, 2, 3, 55.1 |
| pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 55.2 |
| niṣiñcet taptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 55.2 |
| niṣiñcet taptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 66.0 |
| pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam // | Kontext |
| BhPr, 2, 3, 74.1 |
| vaṅganāgau prataptau ca galitau tau niṣecayet / | Kontext |
| BhPr, 2, 3, 77.1 |
| tato gajapuṭe paktvā punaramlena mardayet / | Kontext |
| BhPr, 2, 3, 85.2 |
| kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // | Kontext |
| BhPr, 2, 3, 86.2 |
| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Kontext |
| BhPr, 2, 3, 90.1 |
| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 90.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 90.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 108.2 |
| mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // | Kontext |
| BhPr, 2, 3, 117.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / | Kontext |
| BhPr, 2, 3, 120.1 |
| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 120.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 120.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| BhPr, 2, 3, 123.1 |
| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / | Kontext |
| BhPr, 2, 3, 142.1 |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Kontext |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Kontext |
| BhPr, 2, 3, 180.3 |
| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext |
| BhPr, 2, 3, 205.1 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext |
| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| BhPr, 2, 3, 212.1 |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Kontext |
| BhPr, 2, 3, 212.2 |
| punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ // | Kontext |
| BhPr, 2, 3, 214.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| BhPr, 2, 3, 221.1 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājale / | Kontext |
| BhPr, 2, 3, 231.1 |
| pacet tryaham ajāmūtre dolāyantre manaḥśilām / | Kontext |
| BhPr, 2, 3, 233.1 |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext |
| BhPr, 2, 3, 237.1 |
| tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| BhPr, 2, 3, 241.1 |
| kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| BhPr, 2, 3, 242.2 |
| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext |
| BhPr, 2, 3, 243.2 |
| secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext |
| BhPr, 2, 3, 244.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Kontext |
| BhPr, 2, 3, 244.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Kontext |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Kontext |
| KaiNigh, 2, 40.2 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext |
| RAdhy, 1, 68.1 |
| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Kontext |
| RAdhy, 1, 121.2 |
| taptakharparavinyastaṃ pradahettīvravahninā // | Kontext |
| RAdhy, 1, 121.2 |
| taptakharparavinyastaṃ pradahettīvravahninā // | Kontext |
| RAdhy, 1, 123.2 |
| yavaciñcikātoyena plāvayitvā puṭe pacet // | Kontext |
| RAdhy, 1, 136.1 |
| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Kontext |
| RAdhy, 1, 136.2 |
| haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // | Kontext |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext |
| RAdhy, 1, 200.1 |
| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / | Kontext |
| RAdhy, 1, 201.1 |
| dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / | Kontext |
| RAdhy, 1, 201.2 |
| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // | Kontext |
| RAdhy, 1, 243.3 |
| kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // | Kontext |
| RAdhy, 1, 248.2 |
| prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RAdhy, 1, 282.1 |
| navadhā saṃpacenmuhuḥ / | Kontext |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext |
| RAdhy, 1, 299.2 |
| tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // | Kontext |
| RAdhy, 1, 300.2 |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // | Kontext |
| RAdhy, 1, 300.2 |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // | Kontext |
| RAdhy, 1, 301.1 |
| yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ / | Kontext |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Kontext |
| RAdhy, 1, 319.1 |
| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext |
| RAdhy, 1, 354.2 |
| mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite // | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 433.2 |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Kontext |
| RAdhy, 1, 434.2 |
| gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // | Kontext |
| RAdhy, 1, 444.1 |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / | Kontext |
| RArṇ, 10, 19.2 |
| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // | Kontext |
| RArṇ, 10, 56.2 |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext |
| RArṇ, 11, 33.1 |
| vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / | Kontext |
| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 42.2 |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Kontext |
| RArṇ, 11, 66.1 |
| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext |
| RArṇ, 11, 109.1 |
| sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / | Kontext |
| RArṇ, 11, 117.2 |
| taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // | Kontext |
| RArṇ, 11, 127.2 |
| kaṭutumbasya bījāni mṛtalohāni pācayet // | Kontext |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext |
| RArṇ, 11, 149.2 |
| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Kontext |
| RArṇ, 11, 150.2 |
| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext |
| RArṇ, 11, 166.2 |
| āvartyāvartya bhujagaṃ sapta vārān niṣecayet // | Kontext |
| RArṇ, 11, 176.3 |
| evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // | Kontext |
| RArṇ, 11, 182.3 |
| karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // | Kontext |
| RArṇ, 11, 184.1 |
| kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / | Kontext |
| RArṇ, 11, 184.2 |
| taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // | Kontext |
| RArṇ, 11, 185.2 |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext |
| RArṇ, 11, 195.1 |
| dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 11, 208.2 |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext |
| RArṇ, 12, 54.2 |
| anale dhāmayettat tu sutaptajvalanaprabham // | Kontext |
| RArṇ, 12, 54.2 |
| anale dhāmayettat tu sutaptajvalanaprabham // | Kontext |
| RArṇ, 12, 56.2 |
| tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / | Kontext |
| RArṇ, 12, 63.1 |
| bhastrāphūtkārayuktena dhāmyamānena naśyati / | Kontext |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext |
| RArṇ, 12, 98.2 |
| dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // | Kontext |
| RArṇ, 12, 100.2 |
| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext |
| RArṇ, 12, 104.1 |
| mriyate nātra saṃdeho dhmātastīvrānalena tu / | Kontext |
| RArṇ, 12, 104.2 |
| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // | Kontext |
| RArṇ, 12, 115.2 |
| ātape mriyate tapto raso divyauṣadhībalāt // | Kontext |
| RArṇ, 12, 118.1 |
| kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / | Kontext |
| RArṇ, 12, 119.1 |
| athātas tilatailena pācayecca dinatrayam / | Kontext |
| RArṇ, 12, 127.2 |
| cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 12, 136.2 |
| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 146.1 |
| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Kontext |
| RArṇ, 12, 169.2 |
| dhameddhavāgninā caiva jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 176.1 |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Kontext |
| RArṇ, 12, 178.2 |
| lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext |
| RArṇ, 12, 228.4 |
| andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 12, 272.1 |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / | Kontext |
| RArṇ, 12, 296.1 |
| kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / | Kontext |
| RArṇ, 12, 296.2 |
| caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam // | Kontext |
| RArṇ, 12, 304.2 |
| mardayettena toyena dhāmayet khadirāgninā // | Kontext |
| RArṇ, 12, 306.2 |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Kontext |
| RArṇ, 12, 324.1 |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Kontext |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Kontext |
| RArṇ, 12, 381.1 |
| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Kontext |
| RArṇ, 13, 12.2 |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext |
| RArṇ, 13, 13.1 |
| dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / | Kontext |
| RArṇ, 14, 6.2 |
| andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam / | Kontext |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 14, 58.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 62.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 67.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 70.1 |
| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext |
| RArṇ, 14, 71.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 72.2 |
| andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // | Kontext |
| RArṇ, 14, 84.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 88.0 |
| mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Kontext |
| RArṇ, 14, 93.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Kontext |
| RArṇ, 14, 96.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 101.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 108.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 125.2 |
| andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 14, 129.0 |
| tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet // | Kontext |
| RArṇ, 14, 151.0 |
| vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // | Kontext |
| RArṇ, 14, 155.1 |
| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Kontext |
| RArṇ, 14, 157.1 |
| andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet / | Kontext |
| RArṇ, 14, 158.2 |
| andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 160.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā // | Kontext |
| RArṇ, 14, 162.0 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 3.1 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / | Kontext |
| RArṇ, 15, 5.1 |
| vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / | Kontext |
| RArṇ, 15, 10.2 |
| sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // | Kontext |
| RArṇ, 15, 11.3 |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext |
| RArṇ, 15, 24.0 |
| dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // | Kontext |
| RArṇ, 15, 27.1 |
| dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / | Kontext |
| RArṇ, 15, 38.7 |
| tāpayet koṣṇatāpena jalena paripūrayet // | Kontext |
| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext |
| RArṇ, 15, 43.2 |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 52.2 |
| naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 63.1 |
| sutapte lohapātre ca kṣipecca palapūrṇakam / | Kontext |
| RArṇ, 15, 64.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 68.1 |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 73.1 |
| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 75.1 |
| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 83.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RArṇ, 15, 85.2 |
| tāpayed ravitāpena markaṭīrasasaṃyutam / | Kontext |
| RArṇ, 15, 108.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 114.3 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 118.2 |
| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Kontext |
| RArṇ, 15, 123.0 |
| dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // | Kontext |
| RArṇ, 15, 124.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 132.2 |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Kontext |
| RArṇ, 15, 135.1 |
| chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet / | Kontext |
| RArṇ, 15, 139.3 |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext |
| RArṇ, 15, 146.2 |
| naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // | Kontext |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 158.2 |
| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext |
| RArṇ, 15, 171.2 |
| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Kontext |
| RArṇ, 15, 173.2 |
| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 201.1 |
| dhmāto mūṣāgataścaiva raso'yaṃ suravandite / | Kontext |
| RArṇ, 15, 204.0 |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Kontext |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext |
| RArṇ, 16, 30.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 41.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 56.3 |
| andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt // | Kontext |
| RArṇ, 16, 59.3 |
| andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // | Kontext |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 16, 64.2 |
| krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet // | Kontext |
| RArṇ, 16, 65.2 |
| krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ // | Kontext |
| RArṇ, 16, 68.1 |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext |
| RArṇ, 16, 80.2 |
| taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Kontext |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Kontext |
| RArṇ, 16, 96.2 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // | Kontext |
| RArṇ, 16, 96.2 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // | Kontext |
| RArṇ, 17, 3.1 |
| tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / | Kontext |
| RArṇ, 17, 33.2 |
| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Kontext |
| RArṇ, 17, 36.2 |
| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 37.2 |
| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 38.2 |
| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 58.1 |
| tathā takre niśāyukte taptataptaṃ ca dāpayet / | Kontext |
| RArṇ, 17, 58.1 |
| tathā takre niśāyukte taptataptaṃ ca dāpayet / | Kontext |
| RArṇ, 17, 63.2 |
| dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // | Kontext |
| RArṇ, 17, 65.2 |
| surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // | Kontext |
| RArṇ, 17, 70.2 |
| ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // | Kontext |
| RArṇ, 17, 72.3 |
| andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 77.0 |
| mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt // | Kontext |
| RArṇ, 17, 79.2 |
| andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // | Kontext |
| RArṇ, 17, 79.2 |
| andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // | Kontext |
| RArṇ, 17, 93.1 |
| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / | Kontext |
| RArṇ, 17, 116.1 |
| yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / | Kontext |
| RArṇ, 17, 119.2 |
| paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // | Kontext |
| RArṇ, 17, 120.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 17, 121.2 |
| pācayedanujāmlena yāvat kuṅkumasaṃnibham // | Kontext |
| RArṇ, 17, 131.2 |
| karañjatailenāloḍya mūkamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 17, 140.2 |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext |
| RArṇ, 17, 140.2 |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext |
| RArṇ, 17, 141.2 |
| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 144.1 |
| tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / | Kontext |
| RArṇ, 17, 144.2 |
| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Kontext |
| RArṇ, 17, 145.1 |
| prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ / | Kontext |
| RArṇ, 17, 146.2 |
| tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Kontext |
| RArṇ, 17, 154.2 |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Kontext |
| RArṇ, 4, 13.2 |
| taptodake taptacullyāṃ na kuryācchītale kriyām // | Kontext |
| RArṇ, 4, 13.2 |
| taptodake taptacullyāṃ na kuryācchītale kriyām // | Kontext |
| RArṇ, 4, 28.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 29.2 |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 31.2 |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Kontext |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext |
| RArṇ, 6, 39.2 |
| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 6, 58.3 |
| kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 6, 83.2 |
| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // | Kontext |
| RArṇ, 6, 88.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 90.3 |
| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 93.2 |
| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 95.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 121.1 |
| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext |
| RArṇ, 6, 130.2 |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Kontext |
| RArṇ, 6, 133.3 |
| andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // | Kontext |
| RArṇ, 6, 135.2 |
| piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // | Kontext |
| RArṇ, 6, 136.3 |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext |
| RArṇ, 7, 8.2 |
| sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // | Kontext |
| RArṇ, 7, 9.3 |
| strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RArṇ, 7, 10.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext |
| RArṇ, 7, 11.2 |
| prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // | Kontext |
| RArṇ, 7, 12.1 |
| kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / | Kontext |
| RArṇ, 7, 13.3 |
| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Kontext |
| RArṇ, 7, 17.1 |
| mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / | Kontext |
| RArṇ, 7, 19.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext |
| RArṇ, 7, 20.1 |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Kontext |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Kontext |
| RArṇ, 7, 30.1 |
| kaṭukālābuniryāsenāloḍya rasakaṃ pacet / | Kontext |
| RArṇ, 7, 36.1 |
| mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / | Kontext |
| RArṇ, 7, 42.1 |
| madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / | Kontext |
| RArṇ, 7, 43.1 |
| ekadhā sasyakas tasmāt dhmāto nipatito bhavet / | Kontext |
| RArṇ, 7, 48.2 |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Kontext |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RArṇ, 7, 70.1 |
| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Kontext |
| RArṇ, 7, 78.1 |
| raktā śilā tu gomāṃse luṅgāmlena vipācitā / | Kontext |
| RArṇ, 7, 80.2 |
| dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // | Kontext |
| RArṇ, 7, 84.1 |
| anena kramayogena gairikaṃ vimalaṃ dhamet / | Kontext |
| RArṇ, 7, 86.2 |
| vipacedāyase pātre goghṛtena vimiśritam // | Kontext |
| RArṇ, 7, 87.3 |
| dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext |
| RArṇ, 7, 125.1 |
| śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / | Kontext |
| RArṇ, 7, 129.1 |
| dhamed drutaṃ bhavellohametaireva niṣecayet / | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RArṇ, 8, 25.3 |
| kṣīratailena sudhmātaṃ hemābhraṃ milati priye // | Kontext |
| RArṇ, 8, 27.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 29.3 |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Kontext |
| RArṇ, 8, 33.1 |
| etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / | Kontext |
| RArṇ, 8, 38.2 |
| andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 39.2 |
| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // | Kontext |
| RArṇ, 8, 40.1 |
| rasoparasalohāni sarvāṇyekatra dhāmayet / | Kontext |
| RArṇ, 8, 46.1 |
| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Kontext |
| RArṇ, 8, 65.1 |
| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext |
| RArṇ, 8, 70.2 |
| vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // | Kontext |
| RArṇ, 8, 85.2 |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Kontext |
| RArṇ, 9, 8.2 |
| kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RājNigh, 13, 95.1 |
| rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 2, 16.2 |
| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Kontext |
| RCint, 2, 20.1 |
| antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / | Kontext |
| RCint, 2, 25.2 |
| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 14.1 |
| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / | Kontext |
| RCint, 3, 38.1 |
| athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 3, 73.4 |
| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext |
| RCint, 3, 87.1 |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
| RCint, 3, 120.2 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Kontext |
| RCint, 3, 129.2 |
| tilaṃ vipācayettena kuryād bījādirañjanam // | Kontext |
| RCint, 3, 133.2 |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Kontext |
| RCint, 3, 137.1 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RCint, 3, 149.2 |
| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / | Kontext |
| RCint, 3, 166.1 |
| tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / | Kontext |
| RCint, 3, 167.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Kontext |
| RCint, 3, 179.2 |
| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Kontext |
| RCint, 3, 180.2 |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // | Kontext |
| RCint, 4, 4.2 |
| tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // | Kontext |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext |
| RCint, 4, 8.2 |
| mitrapañcakayugdhmātamekībhavati ghoṣavat // | Kontext |
| RCint, 4, 10.1 |
| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Kontext |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| RCint, 4, 19.1 |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Kontext |
| RCint, 4, 19.2 |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // | Kontext |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext |
| RCint, 4, 23.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RCint, 4, 27.1 |
| mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / | Kontext |
| RCint, 4, 31.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| RCint, 4, 33.1 |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
| RCint, 4, 44.2 |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // | Kontext |
| RCint, 5, 4.1 |
| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Kontext |
| RCint, 5, 4.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Kontext |
| RCint, 5, 7.2 |
| tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // | Kontext |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext |
| RCint, 5, 18.2 |
| svinnakhalve vinikṣipya devadālīrasaplutam / | Kontext |
| RCint, 6, 3.1 |
| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext |
| RCint, 6, 3.2 |
| niṣiñcettaptatailāni taile takre gavāṃ jale // | Kontext |
| RCint, 6, 5.1 |
| taptāni sarvalohāni kadalīmūlavāriṇi / | Kontext |
| RCint, 6, 6.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Kontext |
| RCint, 6, 7.1 |
| varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu / | Kontext |
| RCint, 6, 9.3 |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Kontext |
| RCint, 6, 10.2 |
| liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / | Kontext |
| RCint, 6, 11.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RCint, 6, 15.1 |
| kṛtvā patrāṇi taptāni saptavārānniṣecayet / | Kontext |
| RCint, 6, 22.1 |
| gandhair ekadvitrivārān pacyante phaladarśanāt / | Kontext |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
| RCint, 6, 31.2 |
| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Kontext |
| RCint, 6, 32.2 |
| pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // | Kontext |
| RCint, 6, 41.2 |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Kontext |
| RCint, 6, 43.1 |
| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext |
| RCint, 6, 53.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 6, 63.1 |
| sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext |
| RCint, 6, 65.2 |
| ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Kontext |
| RCint, 6, 66.2 |
| dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / | Kontext |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RCint, 6, 69.2 |
| secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // | Kontext |
| RCint, 6, 69.2 |
| secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // | Kontext |
| RCint, 7, 59.3 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 7, 59.3 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 7, 60.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Kontext |
| RCint, 7, 60.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Kontext |
| RCint, 7, 63.1 |
| hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / | Kontext |
| RCint, 7, 63.1 |
| hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / | Kontext |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext |
| RCint, 7, 72.2 |
| pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // | Kontext |
| RCint, 7, 72.2 |
| pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // | Kontext |
| RCint, 7, 76.1 |
| tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / | Kontext |
| RCint, 7, 80.1 |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Kontext |
| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Kontext |
| RCint, 7, 83.0 |
| tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 7, 86.1 |
| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Kontext |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext |
| RCint, 7, 87.1 |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / | Kontext |
| RCint, 7, 87.1 |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / | Kontext |
| RCint, 7, 87.2 |
| ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam / | Kontext |
| RCint, 7, 87.3 |
| andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // | Kontext |
| RCint, 7, 89.1 |
| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Kontext |
| RCint, 7, 89.2 |
| dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // | Kontext |
| RCint, 7, 91.2 |
| āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // | Kontext |
| RCint, 7, 93.2 |
| bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // | Kontext |
| RCint, 7, 100.2 |
| ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / | Kontext |
| RCint, 7, 105.2 |
| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext |
| RCint, 7, 113.1 |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext |
| RCint, 8, 21.2 |
| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
| RCint, 8, 43.1 |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 44.1 |
| bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Kontext |
| RCint, 8, 50.1 |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext |
| RCint, 8, 66.1 |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext |
| RCint, 8, 66.2 |
| yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // | Kontext |
| RCint, 8, 69.1 |
| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Kontext |
| RCint, 8, 105.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 131.1 |
| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 141.1 |
| evaṃ navabhiramībhir pacettu puṭapākam / | Kontext |
| RCint, 8, 146.2 |
| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Kontext |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext |
| RCint, 8, 165.2 |
| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Kontext |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Kontext |
| RCint, 8, 198.2 |
| ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // | Kontext |
| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Kontext |
| RCint, 8, 218.1 |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Kontext |
| RCūM, 10, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RCūM, 10, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext |
| RCūM, 10, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext |
| RCūM, 10, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Kontext |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext |
| RCūM, 10, 41.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RCūM, 10, 43.1 |
| golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / | Kontext |
| RCūM, 10, 44.1 |
| evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / | Kontext |
| RCūM, 10, 45.2 |
| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // | Kontext |
| RCūM, 10, 47.2 |
| sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // | Kontext |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext |
| RCūM, 10, 49.2 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // | Kontext |
| RCūM, 10, 59.4 |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // | Kontext |
| RCūM, 10, 66.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RCūM, 10, 77.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RCūM, 10, 78.1 |
| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Kontext |
| RCūM, 10, 83.2 |
| anayā mudrayā taptaṃ tailamagnau suniścitam // | Kontext |
| RCūM, 10, 90.1 |
| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Kontext |
| RCūM, 10, 96.2 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Kontext |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
| RCūM, 10, 115.1 |
| kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / | Kontext |
| RCūM, 10, 116.2 |
| pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // | Kontext |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext |
| RCūM, 10, 123.2 |
| mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // | Kontext |
| RCūM, 10, 125.1 |
| bharjayellohadaṇḍena bhasmībhavati niścitam / | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 10, 134.1 |
| pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / | Kontext |
| RCūM, 10, 136.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RCūM, 10, 140.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RCūM, 11, 41.2 |
| kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // | Kontext |
| RCūM, 11, 53.2 |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 11, 59.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RCūM, 11, 61.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Kontext |
| RCūM, 11, 61.2 |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // | Kontext |
| RCūM, 11, 114.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RCūM, 12, 31.2 |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // | Kontext |
| RCūM, 12, 31.2 |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // | Kontext |
| RCūM, 12, 34.1 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext |
| RCūM, 12, 37.1 |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu / | Kontext |
| RCūM, 12, 41.2 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 13.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Kontext |
| RCūM, 14, 47.1 |
| dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / | Kontext |
| RCūM, 14, 47.2 |
| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Kontext |
| RCūM, 14, 51.1 |
| dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / | Kontext |
| RCūM, 14, 52.1 |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / | Kontext |
| RCūM, 14, 53.1 |
| dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / | Kontext |
| RCūM, 14, 61.1 |
| yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / | Kontext |
| RCūM, 14, 68.3 |
| prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 14, 96.1 |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / | Kontext |
| RCūM, 14, 97.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RCūM, 14, 99.1 |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Kontext |
| RCūM, 14, 100.1 |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / | Kontext |
| RCūM, 14, 102.1 |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Kontext |
| RCūM, 14, 103.2 |
| dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Kontext |
| RCūM, 14, 108.1 |
| śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / | Kontext |
| RCūM, 14, 110.1 |
| bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / | Kontext |
| RCūM, 14, 111.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext |
| RCūM, 14, 124.2 |
| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // | Kontext |
| RCūM, 14, 142.1 |
| bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / | Kontext |
| RCūM, 14, 152.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RCūM, 14, 161.2 |
| saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / | Kontext |
| RCūM, 14, 166.1 |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RCūM, 14, 178.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / | Kontext |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext |
| RCūM, 14, 194.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
| RCūM, 14, 195.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext |
| RCūM, 14, 196.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RCūM, 14, 213.2 |
| ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 16, 19.2 |
| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // | Kontext |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext |
| RCūM, 16, 67.1 |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext |
| RCūM, 4, 19.2 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // | Kontext |
| RCūM, 4, 26.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RCūM, 4, 33.1 |
| rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / | Kontext |
| RCūM, 4, 34.1 |
| evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / | Kontext |
| RCūM, 4, 38.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| RCūM, 4, 45.1 |
| śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Kontext |
| RCūM, 4, 45.2 |
| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Kontext |
| RCūM, 4, 48.1 |
| pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ / | Kontext |
| RCūM, 4, 51.2 |
| kusumbhatailataptaṃ tat svarṇam udgariti dhruvam // | Kontext |
| RCūM, 4, 52.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| RCūM, 4, 63.2 |
| palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Kontext |
| RCūM, 4, 65.1 |
| śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu / | Kontext |
| RCūM, 4, 66.1 |
| dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye / | Kontext |
| RCūM, 4, 68.1 |
| aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / | Kontext |
| RCūM, 4, 78.1 |
| taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat / | Kontext |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Kontext |
| RCūM, 5, 67.1 |
| pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / | Kontext |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Kontext |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext |
| RCūM, 5, 94.2 |
| niruddhaṃ vipacetprājño nālikāyantramīritam // | Kontext |
| RCūM, 5, 159.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Kontext |
| RHT, 10, 4.1 |
| bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / | Kontext |
| RHT, 10, 7.2 |
| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // | Kontext |
| RHT, 10, 12.1 |
| strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Kontext |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext |
| RHT, 12, 2.2 |
| saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // | Kontext |
| RHT, 14, 5.1 |
| tāvadyāvaddhmātā raktābhā khoṭikā bhavati / | Kontext |
| RHT, 14, 6.2 |
| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext |
| RHT, 14, 12.2 |
| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Kontext |
| RHT, 14, 14.2 |
| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Kontext |
| RHT, 14, 15.2 |
| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Kontext |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Kontext |
| RHT, 15, 5.2 |
| sudhmātamatra sattvaṃ plavati jalākāramacireṇa // | Kontext |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Kontext |
| RHT, 16, 6.2 |
| tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // | Kontext |
| RHT, 16, 12.1 |
| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Kontext |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext |
| RHT, 18, 17.1 |
| kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / | Kontext |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext |
| RHT, 18, 32.2 |
| mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // | Kontext |
| RHT, 18, 44.2 |
| kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // | Kontext |
| RHT, 18, 49.2 |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Kontext |
| RHT, 18, 51.2 |
| ekīkṛtvā puṭayetpacen mātārasenaiva // | Kontext |
| RHT, 18, 53.2 |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Kontext |
| RHT, 18, 56.2 |
| śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // | Kontext |
| RHT, 18, 58.2 |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Kontext |
| RHT, 18, 61.1 |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Kontext |
| RHT, 18, 63.2 |
| krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // | Kontext |
| RHT, 18, 69.2 |
| lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // | Kontext |
| RHT, 18, 70.2 |
| tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // | Kontext |
| RHT, 18, 73.1 |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Kontext |
| RHT, 3, 16.1 |
| tailādikataptarase hāṭakatārādigolakamukhena / | Kontext |
| RHT, 3, 24.2 |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext |
| RHT, 3, 25.1 |
| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / | Kontext |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext |
| RHT, 4, 12.1 |
| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Kontext |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext |
| RHT, 4, 16.1 |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Kontext |
| RHT, 5, 12.1 |
| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Kontext |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
| RHT, 5, 25.2 |
| dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // | Kontext |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext |
| RHT, 5, 28.2 |
| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Kontext |
| RHT, 5, 33.2 |
| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext |
| RHT, 5, 40.1 |
| saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / | Kontext |
| RHT, 5, 48.2 |
| tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // | Kontext |
| RHT, 5, 56.2 |
| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Kontext |
| RHT, 5, 57.1 |
| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RHT, 8, 15.1 |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext |
| RHT, 9, 10.1 |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Kontext |
| RHT, 9, 13.2 |
| dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 77.3 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RKDh, 1, 1, 78.1 |
| pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / | Kontext |
| RKDh, 1, 1, 149.2 |
| paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // | Kontext |
| RKDh, 1, 1, 179.1 |
| yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / | Kontext |
| RMañj, 2, 19.2 |
| pācito vālukāyantre raktaṃ bhasma prajāyate // | Kontext |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext |
| RMañj, 2, 23.2 |
| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Kontext |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext |
| RMañj, 2, 31.2 |
| kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // | Kontext |
| RMañj, 2, 34.2 |
| pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext |
| RMañj, 2, 36.1 |
| pācayedrasasindūraṃ jāyate'ruṇasannibham / | Kontext |
| RMañj, 2, 38.2 |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext |
| RMañj, 2, 41.1 |
| dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet / | Kontext |
| RMañj, 2, 45.1 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Kontext |
| RMañj, 2, 46.1 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Kontext |
| RMañj, 3, 23.1 |
| vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / | Kontext |
| RMañj, 3, 24.1 |
| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 27.2 |
| triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // | Kontext |
| RMañj, 3, 28.1 |
| triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / | Kontext |
| RMañj, 3, 29.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / | Kontext |
| RMañj, 3, 33.1 |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Kontext |
| RMañj, 3, 36.1 |
| śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / | Kontext |
| RMañj, 3, 36.3 |
| dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Kontext |
| RMañj, 3, 42.1 |
| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Kontext |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 3, 47.1 |
| kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / | Kontext |
| RMañj, 3, 51.2 |
| mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ // | Kontext |
| RMañj, 3, 60.1 |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Kontext |
| RMañj, 3, 63.2 |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // | Kontext |
| RMañj, 3, 67.2 |
| āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // | Kontext |
| RMañj, 3, 72.2 |
| śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // | Kontext |
| RMañj, 3, 81.1 |
| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 5, 2.2 |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // | Kontext |
| RMañj, 5, 2.2 |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // | Kontext |
| RMañj, 5, 19.1 |
| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Kontext |
| RMañj, 5, 27.1 |
| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Kontext |
| RMañj, 5, 28.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RMañj, 5, 30.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Kontext |
| RMañj, 5, 33.1 |
| cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / | Kontext |
| RMañj, 5, 41.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // | Kontext |
| RMañj, 5, 51.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Kontext |
| RMañj, 5, 57.2 |
| taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // | Kontext |
| RMañj, 5, 57.2 |
| taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RMañj, 5, 63.1 |
| sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / | Kontext |
| RMañj, 5, 64.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Kontext |
| RMañj, 6, 38.2 |
| śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam // | Kontext |
| RMañj, 6, 41.2 |
| parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // | Kontext |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext |
| RMañj, 6, 48.2 |
| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Kontext |
| RMañj, 6, 56.1 |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Kontext |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext |
| RMañj, 6, 145.2 |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 155.1 |
| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / | Kontext |
| RMañj, 6, 172.2 |
| andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // | Kontext |
| RMañj, 6, 175.1 |
| paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / | Kontext |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext |
| RMañj, 6, 231.2 |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext |
| RMañj, 6, 256.1 |
| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / | Kontext |
| RMañj, 6, 261.2 |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // | Kontext |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Kontext |
| RMañj, 6, 296.2 |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Kontext |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Kontext |
| RMañj, 6, 301.2 |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Kontext |
| RMañj, 6, 329.1 |
| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Kontext |
| RMañj, 6, 334.1 |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext |
| RPSudh, 1, 73.2 |
| taptam āyasakhalvena taptenātha pramardayet // | Kontext |
| RPSudh, 1, 73.2 |
| taptam āyasakhalvena taptenātha pramardayet // | Kontext |
| RPSudh, 1, 94.2 |
| samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // | Kontext |
| RPSudh, 1, 126.2 |
| sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // | Kontext |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Kontext |
| RPSudh, 1, 136.2 |
| kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // | Kontext |
| RPSudh, 1, 144.3 |
| kalkena lepitānyeva dhmāpayed andhamūṣayā // | Kontext |
| RPSudh, 2, 9.2 |
| pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Kontext |
| RPSudh, 2, 10.2 |
| pācito'sau mahātaile dhūrtataile 'nnarāśike // | Kontext |
| RPSudh, 2, 14.2 |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext |
| RPSudh, 2, 15.2 |
| māsatrayapramāṇena pācayedannamadhyataḥ // | Kontext |
| RPSudh, 2, 20.2 |
| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Kontext |
| RPSudh, 2, 40.2 |
| ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // | Kontext |
| RPSudh, 2, 42.1 |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Kontext |
| RPSudh, 2, 48.2 |
| dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // | Kontext |
| RPSudh, 2, 55.1 |
| tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / | Kontext |
| RPSudh, 2, 79.1 |
| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Kontext |
| RPSudh, 2, 83.1 |
| devadārubhavenāpi pācayenmatimān bhiṣak / | Kontext |
| RPSudh, 2, 90.1 |
| anenaiva prakāreṇa trivāraṃ pācayed dhruvam / | Kontext |
| RPSudh, 2, 91.1 |
| tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Kontext |
| RPSudh, 2, 92.1 |
| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / | Kontext |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext |
| RPSudh, 3, 8.1 |
| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext |
| RPSudh, 3, 16.1 |
| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext |
| RPSudh, 3, 25.1 |
| tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai / | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 3, 37.2 |
| kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Kontext |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext |
| RPSudh, 4, 17.2 |
| pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // | Kontext |
| RPSudh, 4, 23.2 |
| yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / | Kontext |
| RPSudh, 4, 24.2 |
| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Kontext |
| RPSudh, 4, 25.1 |
| tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ / | Kontext |
| RPSudh, 4, 25.2 |
| śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // | Kontext |
| RPSudh, 4, 29.2 |
| pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // | Kontext |
| RPSudh, 4, 39.1 |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Kontext |
| RPSudh, 4, 43.1 |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Kontext |
| RPSudh, 4, 52.2 |
| cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // | Kontext |
| RPSudh, 4, 66.1 |
| śaśaraktena liptaṃ hi saptavāreṇa tāpitam / | Kontext |
| RPSudh, 4, 69.1 |
| khalve ca vipacettadvat pañcavāram ataḥ param / | Kontext |
| RPSudh, 4, 90.2 |
| vipacedagniyogena yāmaṣoḍaśamātrayā // | Kontext |
| RPSudh, 4, 98.2 |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Kontext |
| RPSudh, 4, 104.2 |
| taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // | Kontext |
| RPSudh, 4, 108.1 |
| tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / | Kontext |
| RPSudh, 4, 112.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / | Kontext |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext |
| RPSudh, 5, 8.1 |
| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Kontext |
| RPSudh, 5, 9.1 |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Kontext |
| RPSudh, 5, 11.1 |
| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext |
| RPSudh, 5, 14.1 |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Kontext |
| RPSudh, 5, 14.2 |
| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Kontext |
| RPSudh, 5, 20.1 |
| kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / | Kontext |
| RPSudh, 5, 30.2 |
| dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // | Kontext |
| RPSudh, 5, 32.1 |
| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Kontext |
| RPSudh, 5, 32.2 |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext |
| RPSudh, 5, 36.1 |
| yadi cet śatavārāṇi pācayettīvravahninā / | Kontext |
| RPSudh, 5, 41.1 |
| paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / | Kontext |
| RPSudh, 5, 43.1 |
| dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / | Kontext |
| RPSudh, 5, 45.1 |
| athābhrasattvaravakān amlavargeṇa pācayet / | Kontext |
| RPSudh, 5, 47.2 |
| satvasya golakānevaṃ taptānevaṃ tu kāṃjike // | Kontext |
| RPSudh, 5, 59.2 |
| dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // | Kontext |
| RPSudh, 5, 65.2 |
| śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // | Kontext |
| RPSudh, 5, 73.2 |
| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Kontext |
| RPSudh, 5, 83.0 |
| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // | Kontext |
| RPSudh, 5, 84.1 |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext |
| RPSudh, 5, 95.2 |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext |
| RPSudh, 5, 122.1 |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Kontext |
| RPSudh, 5, 127.1 |
| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext |
| RPSudh, 6, 15.2 |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Kontext |
| RPSudh, 6, 20.0 |
| dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // | Kontext |
| RPSudh, 7, 28.2 |
| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Kontext |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Kontext |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Kontext |
| RPSudh, 7, 30.2 |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Kontext |
| RPSudh, 7, 36.2 |
| dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // | Kontext |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 27.2 |
| ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // | Kontext |
| RRÅ, R.kh., 2, 30.2 |
| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 40.2 |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 3, 10.1 |
| mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / | Kontext |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 23.1 |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Kontext |
| RRÅ, R.kh., 3, 23.2 |
| tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // | Kontext |
| RRÅ, R.kh., 3, 25.2 |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 3, 28.1 |
| ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 29.2 |
| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Kontext |
| RRÅ, R.kh., 3, 32.1 |
| kaṭhinena dhamettāvadyāvannāgo druto bhavet / | Kontext |
| RRÅ, R.kh., 3, 32.2 |
| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 3, 33.1 |
| evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ / | Kontext |
| RRÅ, R.kh., 3, 44.1 |
| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Kontext |
| RRÅ, R.kh., 4, 2.2 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Kontext |
| RRÅ, R.kh., 4, 3.2 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Kontext |
| RRÅ, R.kh., 4, 5.2 |
| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Kontext |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
| RRÅ, R.kh., 4, 10.1 |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext |
| RRÅ, R.kh., 4, 10.1 |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext |
| RRÅ, R.kh., 4, 11.1 |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 12.2 |
| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Kontext |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 35.1 |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
| RRÅ, R.kh., 4, 35.1 |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
| RRÅ, R.kh., 4, 36.1 |
| krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / | Kontext |
| RRÅ, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 4, 43.2 |
| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Kontext |
| RRÅ, R.kh., 4, 44.2 |
| dattvā dattvā pacettadvad dhusturādikramād rasam // | Kontext |
| RRÅ, R.kh., 5, 10.1 |
| vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / | Kontext |
| RRÅ, R.kh., 5, 11.1 |
| trisaptakṛtvastattaptaṃ kharamūtreṇa secayet / | Kontext |
| RRÅ, R.kh., 5, 12.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext |
| RRÅ, R.kh., 5, 24.2 |
| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| RRÅ, R.kh., 5, 29.1 |
| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, R.kh., 5, 37.2 |
| nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 5, 40.0 |
| pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ // | Kontext |
| RRÅ, R.kh., 5, 42.1 |
| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / | Kontext |
| RRÅ, R.kh., 5, 42.2 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca // | Kontext |
| RRÅ, R.kh., 5, 44.2 |
| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 5, 45.2 |
| piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // | Kontext |
| RRÅ, R.kh., 5, 46.4 |
| hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // | Kontext |
| RRÅ, R.kh., 5, 46.4 |
| hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // | Kontext |
| RRÅ, R.kh., 5, 47.2 |
| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 6, 7.1 |
| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Kontext |
| RRÅ, R.kh., 6, 11.2 |
| mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // | Kontext |
| RRÅ, R.kh., 6, 13.2 |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // | Kontext |
| RRÅ, R.kh., 6, 13.2 |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // | Kontext |
| RRÅ, R.kh., 6, 14.1 |
| pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 6, 16.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RRÅ, R.kh., 6, 17.1 |
| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / | Kontext |
| RRÅ, R.kh., 6, 18.1 |
| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 6, 18.1 |
| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 6, 18.1 |
| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 6, 18.2 |
| puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 6, 19.1 |
| taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ / | Kontext |
| RRÅ, R.kh., 6, 19.1 |
| taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ / | Kontext |
| RRÅ, R.kh., 6, 19.2 |
| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // | Kontext |
| RRÅ, R.kh., 6, 19.2 |
| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // | Kontext |
| RRÅ, R.kh., 6, 19.2 |
| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // | Kontext |
| RRÅ, R.kh., 6, 20.1 |
| evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet / | Kontext |
| RRÅ, R.kh., 6, 20.2 |
| peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // | Kontext |
| RRÅ, R.kh., 6, 21.1 |
| dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 6, 21.2 |
| evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // | Kontext |
| RRÅ, R.kh., 6, 23.2 |
| sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 6, 26.1 |
| taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham / | Kontext |
| RRÅ, R.kh., 6, 28.2 |
| matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet // | Kontext |
| RRÅ, R.kh., 6, 29.1 |
| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / | Kontext |
| RRÅ, R.kh., 6, 31.1 |
| kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / | Kontext |
| RRÅ, R.kh., 6, 31.2 |
| tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā // | Kontext |
| RRÅ, R.kh., 6, 33.2 |
| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 6, 35.2 |
| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // | Kontext |
| RRÅ, R.kh., 6, 36.2 |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Kontext |
| RRÅ, R.kh., 6, 37.2 |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Kontext |
| RRÅ, R.kh., 6, 41.2 |
| ekīkṛtya lauhapātre pācayenmṛduvahninā // | Kontext |
| RRÅ, R.kh., 7, 3.1 |
| vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 4.1 |
| tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
| RRÅ, R.kh., 7, 5.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext |
| RRÅ, R.kh., 7, 7.1 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
| RRÅ, R.kh., 7, 7.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Kontext |
| RRÅ, R.kh., 7, 10.1 |
| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / | Kontext |
| RRÅ, R.kh., 7, 11.2 |
| dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake // | Kontext |
| RRÅ, R.kh., 7, 13.1 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 14.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Kontext |
| RRÅ, R.kh., 7, 16.1 |
| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Kontext |
| RRÅ, R.kh., 7, 21.1 |
| dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / | Kontext |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Kontext |
| RRÅ, R.kh., 7, 22.1 |
| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Kontext |
| RRÅ, R.kh., 7, 23.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 7, 25.1 |
| dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam / | Kontext |
| RRÅ, R.kh., 7, 25.2 |
| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 32.1 |
| kulatthasya paceddroṇe vāridroṇena buddhimān / | Kontext |
| RRÅ, R.kh., 7, 45.2 |
| melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // | Kontext |
| RRÅ, R.kh., 7, 46.2 |
| koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // | Kontext |
| RRÅ, R.kh., 7, 52.2 |
| tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam // | Kontext |
| RRÅ, R.kh., 7, 56.0 |
| grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // | Kontext |
| RRÅ, R.kh., 8, 3.2 |
| kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // | Kontext |
| RRÅ, R.kh., 8, 5.1 |
| patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / | Kontext |
| RRÅ, R.kh., 8, 14.2 |
| piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 15.2 |
| baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // | Kontext |
| RRÅ, R.kh., 8, 16.1 |
| evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam / | Kontext |
| RRÅ, R.kh., 8, 21.2 |
| ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // | Kontext |
| RRÅ, R.kh., 8, 24.1 |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Kontext |
| RRÅ, R.kh., 8, 26.1 |
| tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / | Kontext |
| RRÅ, R.kh., 8, 27.2 |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 35.2 |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // | Kontext |
| RRÅ, R.kh., 8, 36.2 |
| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 38.2 |
| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 8, 40.2 |
| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Kontext |
| RRÅ, R.kh., 8, 47.2 |
| pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 8, 49.1 |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 8, 49.1 |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 8, 50.1 |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Kontext |
| RRÅ, R.kh., 8, 51.2 |
| kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 53.1 |
| piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / | Kontext |
| RRÅ, R.kh., 8, 56.1 |
| tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 8, 59.2 |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 65.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Kontext |
| RRÅ, R.kh., 8, 68.2 |
| ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // | Kontext |
| RRÅ, R.kh., 8, 70.2 |
| śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet // | Kontext |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
| RRÅ, R.kh., 8, 79.2 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 81.2 |
| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Kontext |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
| RRÅ, R.kh., 8, 84.2 |
| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // | Kontext |
| RRÅ, R.kh., 8, 87.2 |
| yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // | Kontext |
| RRÅ, R.kh., 8, 88.2 |
| tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 95.1 |
| pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 8, 95.2 |
| evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // | Kontext |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 5.1 |
| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Kontext |
| RRÅ, R.kh., 9, 7.1 |
| kṛtvā patrāṇi taptāni saptavārāṇi secayet / | Kontext |
| RRÅ, R.kh., 9, 8.1 |
| trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / | Kontext |
| RRÅ, R.kh., 9, 10.1 |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Kontext |
| RRÅ, R.kh., 9, 10.1 |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Kontext |
| RRÅ, R.kh., 9, 14.1 |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 15.1 |
| piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / | Kontext |
| RRÅ, R.kh., 9, 19.2 |
| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // | Kontext |
| RRÅ, R.kh., 9, 30.1 |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 9, 30.1 |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 9, 32.1 |
| amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 35.2 |
| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Kontext |
| RRÅ, R.kh., 9, 36.1 |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 36.2 |
| ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet // | Kontext |
| RRÅ, R.kh., 9, 38.2 |
| piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // | Kontext |
| RRÅ, R.kh., 9, 40.2 |
| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 42.2 |
| sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 45.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 55.1 |
| pācayet tāmrapātre ca lauhadarvyā vicālayet / | Kontext |
| RRÅ, R.kh., 9, 55.2 |
| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext |
| RRÅ, R.kh., 9, 58.2 |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext |
| RRÅ, R.kh., 9, 62.1 |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / | Kontext |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
| RRÅ, V.kh., 1, 29.2 |
| dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 1, 35.2 |
| dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // | Kontext |
| RRÅ, V.kh., 10, 2.2 |
| sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 10, 5.1 |
| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 7.1 |
| cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 7.2 |
| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 8.3 |
| dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // | Kontext |
| RRÅ, V.kh., 10, 9.1 |
| lohasya kuṭyamānasya sutaptasya dalāni vai / | Kontext |
| RRÅ, V.kh., 10, 11.1 |
| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 11.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 10, 12.1 |
| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Kontext |
| RRÅ, V.kh., 10, 12.1 |
| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Kontext |
| RRÅ, V.kh., 10, 14.2 |
| ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 10, 15.1 |
| dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 10, 19.2 |
| cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Kontext |
| RRÅ, V.kh., 10, 24.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RRÅ, V.kh., 10, 28.1 |
| cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 28.2 |
| mardayedamlayogena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 29.2 |
| dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // | Kontext |
| RRÅ, V.kh., 10, 31.2 |
| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Kontext |
| RRÅ, V.kh., 10, 32.1 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Kontext |
| RRÅ, V.kh., 10, 33.2 |
| dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // | Kontext |
| RRÅ, V.kh., 10, 36.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet // | Kontext |
| RRÅ, V.kh., 10, 43.2 |
| pratyekaṃ yojayettasmin sarvamekatra pācayet // | Kontext |
| RRÅ, V.kh., 10, 68.2 |
| saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 10, 88.2 |
| tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Kontext |
| RRÅ, V.kh., 10, 89.1 |
| evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 11, 17.2 |
| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext |
| RRÅ, V.kh., 11, 18.1 |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
| RRÅ, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Kontext |
| RRÅ, V.kh., 12, 12.1 |
| saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / | Kontext |
| RRÅ, V.kh., 12, 18.1 |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 18.2 |
| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 38.2 |
| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 12, 39.1 |
| ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / | Kontext |
| RRÅ, V.kh., 12, 44.2 |
| kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
| RRÅ, V.kh., 12, 50.3 |
| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // | Kontext |
| RRÅ, V.kh., 12, 59.1 |
| ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 75.2 |
| dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 75.3 |
| snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 12, 78.1 |
| dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 13, 11.1 |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 13, 13.2 |
| ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // | Kontext |
| RRÅ, V.kh., 13, 16.2 |
| dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 13, 22.2 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 13, 24.0 |
| aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 25.2 |
| bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 27.0 |
| mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 28.3 |
| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext |
| RRÅ, V.kh., 13, 30.1 |
| mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 13, 32.2 |
| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 13, 39.1 |
| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 13, 40.1 |
| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Kontext |
| RRÅ, V.kh., 13, 46.0 |
| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // | Kontext |
| RRÅ, V.kh., 13, 52.1 |
| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 13, 54.2 |
| ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 55.3 |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Kontext |
| RRÅ, V.kh., 13, 56.2 |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // | Kontext |
| RRÅ, V.kh., 13, 60.0 |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 13, 66.1 |
| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 13, 68.2 |
| etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 13, 74.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 76.2 |
| tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 77.1 |
| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext |
| RRÅ, V.kh., 13, 77.2 |
| payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // | Kontext |
| RRÅ, V.kh., 13, 82.0 |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 13, 90.2 |
| tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 13, 94.2 |
| aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
| RRÅ, V.kh., 13, 98.2 |
| pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 14, 7.2 |
| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 14, 12.2 |
| dolāyaṃtre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 14, 22.2 |
| samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 22.2 |
| samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 23.2 |
| svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 24.1 |
| pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 47.1 |
| saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 14, 48.2 |
| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 14, 50.1 |
| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 14, 54.1 |
| dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 14, 54.2 |
| samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 56.1 |
| pūrvavatkramayogena dhametsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 14, 58.2 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 14, 59.2 |
| dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // | Kontext |
| RRÅ, V.kh., 14, 62.2 |
| dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 70.2 |
| dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 14, 73.2 |
| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 73.2 |
| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 77.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // | Kontext |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 14, 79.1 |
| taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 83.2 |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Kontext |
| RRÅ, V.kh., 14, 90.1 |
| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext |
| RRÅ, V.kh., 14, 93.2 |
| dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 93.2 |
| dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 97.1 |
| cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / | Kontext |
| RRÅ, V.kh., 14, 98.1 |
| amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext |
| RRÅ, V.kh., 14, 98.2 |
| taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 101.1 |
| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 14, 103.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 14, 103.2 |
| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 2.2 |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // | Kontext |
| RRÅ, V.kh., 15, 2.2 |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 7.1 |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 15, 8.1 |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 15, 8.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // | Kontext |
| RRÅ, V.kh., 15, 9.2 |
| anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 15, 22.2 |
| samāṃśe vimale tāmre drāvite vāhayeddhaman / | Kontext |
| RRÅ, V.kh., 15, 27.1 |
| nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / | Kontext |
| RRÅ, V.kh., 15, 29.2 |
| drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // | Kontext |
| RRÅ, V.kh., 15, 30.1 |
| ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Kontext |
| RRÅ, V.kh., 15, 53.1 |
| tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 15, 53.1 |
| tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext |
| RRÅ, V.kh., 15, 61.2 |
| sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 64.2 |
| tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext |
| RRÅ, V.kh., 15, 99.1 |
| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / | Kontext |
| RRÅ, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 119.2 |
| mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext |
| RRÅ, V.kh., 16, 11.2 |
| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 18.1 |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Kontext |
| RRÅ, V.kh., 16, 18.2 |
| ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // | Kontext |
| RRÅ, V.kh., 16, 30.2 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 16, 32.1 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 40.1 |
| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 16, 42.2 |
| vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ // | Kontext |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext |
| RRÅ, V.kh., 16, 46.2 |
| ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 16, 55.2 |
| vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet // | Kontext |
| RRÅ, V.kh., 16, 59.1 |
| vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / | Kontext |
| RRÅ, V.kh., 16, 69.2 |
| pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // | Kontext |
| RRÅ, V.kh., 16, 70.1 |
| anena kramayogena saptadhā pācayetpuṭaiḥ / | Kontext |
| RRÅ, V.kh., 16, 76.1 |
| anena svarṇapatrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 16, 77.1 |
| pacetsaptapuṭairevaṃ tadbhasma palamātrakam / | Kontext |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Kontext |
| RRÅ, V.kh., 16, 81.2 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 16, 88.3 |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 94.1 |
| pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 16, 105.1 |
| jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 106.2 |
| kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // | Kontext |
| RRÅ, V.kh., 16, 107.1 |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext |
| RRÅ, V.kh., 16, 108.2 |
| pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // | Kontext |
| RRÅ, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext |
| RRÅ, V.kh., 16, 114.2 |
| dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 10.3 |
| aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Kontext |
| RRÅ, V.kh., 17, 22.2 |
| sthālyāṃ vā pācayedetān bhavanti navanītavat // | Kontext |
| RRÅ, V.kh., 17, 23.2 |
| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // | Kontext |
| RRÅ, V.kh., 17, 29.2 |
| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 17, 29.2 |
| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 33.3 |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext |
| RRÅ, V.kh., 17, 35.1 |
| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / | Kontext |
| RRÅ, V.kh., 17, 35.3 |
| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 37.1 |
| taccūrṇaṃ daśamāṃśena drute satve pratāpayet / | Kontext |
| RRÅ, V.kh., 17, 39.2 |
| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 54.2 |
| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 55.2 |
| etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake / | Kontext |
| RRÅ, V.kh., 17, 57.2 |
| drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // | Kontext |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Kontext |
| RRÅ, V.kh., 18, 1.1 |
| drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / | Kontext |
| RRÅ, V.kh., 18, 100.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 100.2 |
| ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 103.1 |
| miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 105.2 |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 18, 128.2 |
| vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext |
| RRÅ, V.kh., 18, 146.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 146.2 |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 18, 155.2 |
| liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // | Kontext |
| RRÅ, V.kh., 18, 160.2 |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 18, 164.2 |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // | Kontext |
| RRÅ, V.kh., 18, 168.1 |
| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Kontext |
| RRÅ, V.kh., 18, 176.2 |
| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 18, 178.2 |
| śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 6.1 |
| varṣopalāstu tenaiva lālayitvā supācite / | Kontext |
| RRÅ, V.kh., 19, 8.1 |
| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / | Kontext |
| RRÅ, V.kh., 19, 10.1 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 11.2 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 19, 14.1 |
| tatsarvaṃ pācayedyāmam avatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 14.2 |
| varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 16.1 |
| tatsarvaṃ pācayedyāmamavatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 16.2 |
| varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 37.1 |
| madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext |
| RRÅ, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 51.1 |
| pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / | Kontext |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
| RRÅ, V.kh., 19, 54.1 |
| raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / | Kontext |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 19, 59.1 |
| palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / | Kontext |
| RRÅ, V.kh., 19, 59.2 |
| punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / | Kontext |
| RRÅ, V.kh., 19, 75.2 |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // | Kontext |
| RRÅ, V.kh., 19, 76.2 |
| vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 19, 78.1 |
| pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 19, 82.2 |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext |
| RRÅ, V.kh., 19, 84.2 |
| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Kontext |
| RRÅ, V.kh., 19, 86.1 |
| tilatailaṃ vipacyādau yāvatphenaṃ nivartate / | Kontext |
| RRÅ, V.kh., 19, 90.2 |
| saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 19, 92.1 |
| palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Kontext |
| RRÅ, V.kh., 19, 99.1 |
| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext |
| RRÅ, V.kh., 19, 106.2 |
| sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // | Kontext |
| RRÅ, V.kh., 19, 108.1 |
| anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext |
| RRÅ, V.kh., 2, 4.2 |
| śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| RRÅ, V.kh., 2, 23.1 |
| vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 2, 24.2 |
| jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Kontext |
| RRÅ, V.kh., 2, 26.2 |
| lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā // | Kontext |
| RRÅ, V.kh., 2, 27.2 |
| ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // | Kontext |
| RRÅ, V.kh., 2, 35.2 |
| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 2, 37.2 |
| ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // | Kontext |
| RRÅ, V.kh., 2, 40.2 |
| pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
| RRÅ, V.kh., 2, 41.1 |
| punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 2, 49.1 |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext |
| RRÅ, V.kh., 20, 3.2 |
| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 6.2 |
| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 11.2 |
| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // | Kontext |
| RRÅ, V.kh., 20, 13.2 |
| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 20, 15.3 |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 17.2 |
| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 20.2 |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Kontext |
| RRÅ, V.kh., 20, 22.1 |
| aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 20, 25.2 |
| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Kontext |
| RRÅ, V.kh., 20, 26.1 |
| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 20, 29.1 |
| golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 32.2 |
| dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // | Kontext |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext |
| RRÅ, V.kh., 20, 38.1 |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 46.1 |
| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 20, 49.1 |
| viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | Kontext |
| RRÅ, V.kh., 20, 51.2 |
| śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // | Kontext |
| RRÅ, V.kh., 20, 54.1 |
| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 54.2 |
| kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 55.2 |
| samyaggajapuṭe pacyāt mṛto bhavati niścitam // | Kontext |
| RRÅ, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 57.2 |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 20, 57.2 |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 20, 60.1 |
| ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / | Kontext |
| RRÅ, V.kh., 20, 64.2 |
| ruddhvā gajapuṭe pacyātpunarutthāpya lepayet // | Kontext |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 70.2 |
| tena nāgasya patrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 70.3 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 73.2 |
| pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 20, 79.1 |
| tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / | Kontext |
| RRÅ, V.kh., 20, 81.1 |
| anena pūrvapatrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 82.3 |
| tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 84.2 |
| bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // | Kontext |
| RRÅ, V.kh., 20, 86.1 |
| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Kontext |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 20, 92.1 |
| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 97.2 |
| ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 20, 101.2 |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Kontext |
| RRÅ, V.kh., 20, 102.1 |
| svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRÅ, V.kh., 20, 107.2 |
| drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 112.1 |
| vasubhadrarasenātha tridhā sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 116.2 |
| taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 120.2 |
| taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 121.2 |
| stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 20, 125.1 |
| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Kontext |
| RRÅ, V.kh., 20, 129.1 |
| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 20, 133.1 |
| pacedatasītailena māsamātraṃ tu sādhakaḥ / | Kontext |
| RRÅ, V.kh., 20, 141.1 |
| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 26.3 |
| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 31.2 |
| tālamatkuṇayogena saptavāraṃ punardhamet // | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 35.1 |
| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / | Kontext |
| RRÅ, V.kh., 3, 36.2 |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 3, 37.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // | Kontext |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Kontext |
| RRÅ, V.kh., 3, 40.2 |
| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 3, 42.1 |
| taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / | Kontext |
| RRÅ, V.kh., 3, 43.2 |
| dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 45.2 |
| taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 45.2 |
| taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 46.2 |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Kontext |
| RRÅ, V.kh., 3, 47.1 |
| secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / | Kontext |
| RRÅ, V.kh., 3, 47.3 |
| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 47.3 |
| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 49.2 |
| jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 51.1 |
| mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 51.2 |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 3, 65.1 |
| saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 84.2 |
| tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // | Kontext |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext |
| RRÅ, V.kh., 3, 96.2 |
| dolāyantre sāranāle pūrvakalkayute pacet / | Kontext |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext |
| RRÅ, V.kh., 3, 100.1 |
| ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 100.2 |
| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 103.1 |
| dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 105.1 |
| taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / | Kontext |
| RRÅ, V.kh., 3, 105.1 |
| taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / | Kontext |
| RRÅ, V.kh., 3, 106.1 |
| drāvite nāgavaṅge ca pacettadvadviśuddhaye / | Kontext |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 108.1 |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 109.2 |
| peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 110.2 |
| amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 112.2 |
| ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 113.2 |
| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 117.2 |
| pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 119.1 |
| amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 120.2 |
| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Kontext |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext |
| RRÅ, V.kh., 3, 124.1 |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Kontext |
| RRÅ, V.kh., 3, 126.1 |
| ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 3, 127.1 |
| yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 4, 18.2 |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 4, 27.2 |
| pācayennalikāyantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, V.kh., 4, 39.2 |
| dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 4, 44.2 |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 46.2 |
| dinaikaṃ pācanāyantre pācayenmriyate dhruvam // | Kontext |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 51.1 |
| ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 4, 51.2 |
| evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // | Kontext |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 55.2 |
| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Kontext |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
| RRÅ, V.kh., 4, 60.1 |
| rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / | Kontext |
| RRÅ, V.kh., 4, 62.0 |
| liptvā liptvā puṭaiḥ pacyād bhavet // | Kontext |
| RRÅ, V.kh., 4, 64.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 4, 65.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / | Kontext |
| RRÅ, V.kh., 4, 65.2 |
| tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 66.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // | Kontext |
| RRÅ, V.kh., 4, 69.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Kontext |
| RRÅ, V.kh., 4, 71.2 |
| nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 4, 74.1 |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 75.1 |
| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 76.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 79.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 80.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 83.2 |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 89.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 95.2 |
| patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 102.2 |
| dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 4, 112.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 4, 113.2 |
| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 115.2 |
| ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 117.2 |
| śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // | Kontext |
| RRÅ, V.kh., 4, 119.1 |
| tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 4, 122.1 |
| ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 123.1 |
| ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 125.1 |
| tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 127.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // | Kontext |
| RRÅ, V.kh., 4, 129.2 |
| nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 132.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 4, 133.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 133.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 134.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 137.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Kontext |
| RRÅ, V.kh., 4, 139.2 |
| nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 4, 142.1 |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 144.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 145.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 148.2 |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 152.1 |
| śulbapatrāṇi taptāni āranāle vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 152.2 |
| punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // | Kontext |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 158.1 |
| ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
| RRÅ, V.kh., 4, 162.1 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 5, 3.1 |
| samena nāgacūrṇena andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 5, 5.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 5, 9.2 |
| anena sitasvarṇasya patraṃ liptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 12.2 |
| liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // | Kontext |
| RRÅ, V.kh., 5, 16.2 |
| pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 17.1 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 25.1 |
| kāñjikairyāmamātraṃ tu puṭenaikena pācayet / | Kontext |
| RRÅ, V.kh., 5, 26.1 |
| andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 5, 33.1 |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Kontext |
| RRÅ, V.kh., 5, 37.2 |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 38.1 |
| evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 5, 39.1 |
| pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 5, 47.1 |
| koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 5, 47.2 |
| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 5, 47.2 |
| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 6, 3.2 |
| pacetkacchapayantrasthaṃ puṭaikena samuddharet // | Kontext |
| RRÅ, V.kh., 6, 5.1 |
| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Kontext |
| RRÅ, V.kh., 6, 5.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // | Kontext |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 8.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 10.1 |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Kontext |
| RRÅ, V.kh., 6, 10.2 |
| samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 13.2 |
| andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // | Kontext |
| RRÅ, V.kh., 6, 15.2 |
| lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 6, 21.1 |
| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 27.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 6, 27.2 |
| pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 6, 34.2 |
| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext |
| RRÅ, V.kh., 6, 35.2 |
| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext |
| RRÅ, V.kh., 6, 44.1 |
| sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / | Kontext |
| RRÅ, V.kh., 6, 50.1 |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Kontext |
| RRÅ, V.kh., 6, 51.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Kontext |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 6, 54.2 |
| punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 60.2 |
| aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 64.1 |
| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 64.2 |
| samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 6, 65.1 |
| punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt / | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 6, 69.1 |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Kontext |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext |
| RRÅ, V.kh., 6, 73.2 |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 6, 75.1 |
| samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
| RRÅ, V.kh., 6, 77.1 |
| yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / | Kontext |
| RRÅ, V.kh., 6, 78.1 |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Kontext |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 6, 79.2 |
| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 6, 81.2 |
| andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 88.2 |
| pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 89.2 |
| tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 91.1 |
| mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 94.2 |
| chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Kontext |
| RRÅ, V.kh., 6, 96.2 |
| andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 6, 99.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 101.1 |
| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 6, 105.2 |
| tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 6, 107.2 |
| kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 6, 109.1 |
| svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 6, 111.1 |
| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Kontext |
| RRÅ, V.kh., 6, 111.1 |
| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Kontext |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext |
| RRÅ, V.kh., 6, 118.1 |
| pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / | Kontext |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 121.1 |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 123.1 |
| kārpāsapatrakalkena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 6.1 |
| gandhataile dinaṃ pacyāttato vastrātsamuddharet / | Kontext |
| RRÅ, V.kh., 7, 9.1 |
| kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 7, 21.2 |
| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Kontext |
| RRÅ, V.kh., 7, 22.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 27.1 |
| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 31.1 |
| tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 36.2 |
| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // | Kontext |
| RRÅ, V.kh., 7, 38.1 |
| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 7, 45.1 |
| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Kontext |
| RRÅ, V.kh., 7, 46.1 |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Kontext |
| RRÅ, V.kh., 7, 47.1 |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 7, 48.1 |
| candrārkajātapatrāṇi andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 49.1 |
| tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 51.1 |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 52.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa / | Kontext |
| RRÅ, V.kh., 7, 52.2 |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 7, 55.1 |
| chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 57.1 |
| dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 62.2 |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 7, 63.2 |
| ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 67.1 |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 7, 67.2 |
| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 69.2 |
| samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 73.2 |
| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 7, 76.1 |
| liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 7, 77.2 |
| pūrvavat pātanāyantre pācayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 7, 80.2 |
| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Kontext |
| RRÅ, V.kh., 7, 81.1 |
| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext |
| RRÅ, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 7, 83.2 |
| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 86.1 |
| anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 86.2 |
| yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 7, 90.1 |
| ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 7, 91.3 |
| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext |
| RRÅ, V.kh., 7, 95.1 |
| pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / | Kontext |
| RRÅ, V.kh., 7, 96.1 |
| tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 97.2 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 7, 98.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 99.1 |
| punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 7, 102.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 103.1 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 103.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 7, 108.1 |
| punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / | Kontext |
| RRÅ, V.kh., 7, 114.2 |
| śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 7, 115.2 |
| tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 7, 118.2 |
| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 7, 120.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // | Kontext |
| RRÅ, V.kh., 7, 122.1 |
| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 7, 124.1 |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 125.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRÅ, V.kh., 8, 3.2 |
| pacettasmātsamuddhṛtya punastadvacca mardayet // | Kontext |
| RRÅ, V.kh., 8, 10.1 |
| lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 14.1 |
| evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam / | Kontext |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 28.2 |
| aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 30.2 |
| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Kontext |
| RRÅ, V.kh., 8, 36.2 |
| dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 8, 37.1 |
| evaṃ punaḥ punas tāpyam ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 8, 48.1 |
| pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt / | Kontext |
| RRÅ, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext |
| RRÅ, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 8, 54.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Kontext |
| RRÅ, V.kh., 8, 54.2 |
| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 55.2 |
| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // | Kontext |
| RRÅ, V.kh., 8, 58.2 |
| tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 60.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 61.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 8, 67.1 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 69.1 |
| ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 8, 69.2 |
| tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 73.2 |
| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 78.1 |
| dattvā vimardayedyāmaṃ pātanāyantrake pacet / | Kontext |
| RRÅ, V.kh., 8, 81.2 |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 84.1 |
| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 84.2 |
| punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 88.1 |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
| RRÅ, V.kh., 8, 88.1 |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
| RRÅ, V.kh., 8, 88.2 |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 8, 90.2 |
| piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // | Kontext |
| RRÅ, V.kh., 8, 90.2 |
| piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // | Kontext |
| RRÅ, V.kh., 8, 91.2 |
| madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 93.2 |
| tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 94.1 |
| patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 95.1 |
| athavā tāmrapatrāṇi sutaptāni niṣecayet / | Kontext |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 104.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 105.1 |
| tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / | Kontext |
| RRÅ, V.kh., 8, 109.2 |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 8, 110.1 |
| kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 115.1 |
| samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ / | Kontext |
| RRÅ, V.kh., 8, 115.2 |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 116.2 |
| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Kontext |
| RRÅ, V.kh., 8, 120.2 |
| pūrvavadvālukāyantre paktvā sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 121.1 |
| sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ / | Kontext |
| RRÅ, V.kh., 8, 122.1 |
| tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / | Kontext |
| RRÅ, V.kh., 8, 123.1 |
| ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 123.2 |
| tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // | Kontext |
| RRÅ, V.kh., 8, 126.2 |
| pūrvavatpācayedyaṃtre drave śuṣke niveśayet // | Kontext |
| RRÅ, V.kh., 8, 131.2 |
| aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 8, 141.1 |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Kontext |
| RRÅ, V.kh., 8, 141.1 |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Kontext |
| RRÅ, V.kh., 8, 142.2 |
| dattvā dalasya saṃrudhya samyaggajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 143.1 |
| ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 11.0 |
| mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 14.2 |
| pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 15.0 |
| milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 18.2 |
| liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // | Kontext |
| RRÅ, V.kh., 9, 23.2 |
| yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Kontext |
| RRÅ, V.kh., 9, 26.1 |
| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 9, 27.1 |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 30.2 |
| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 31.1 |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 33.2 |
| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 35.1 |
| savastraṃ pācayetpaścād gandhataile dināvadhi / | Kontext |
| RRÅ, V.kh., 9, 35.2 |
| tato vastrātsamuddhṛtya nigaḍena tule pacet // | Kontext |
| RRÅ, V.kh., 9, 37.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 38.1 |
| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 43.1 |
| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 44.2 |
| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 44.2 |
| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 9, 56.1 |
| marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Kontext |
| RRÅ, V.kh., 9, 57.2 |
| dolāsvedena paktavyaṃ yāvad bhavati golakam // | Kontext |
| RRÅ, V.kh., 9, 63.2 |
| kārīṣavahninā pacyāt ahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 64.2 |
| liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 72.1 |
| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 75.2 |
| kārīṣāgnau divārātrau pācayitvā samuddharet // | Kontext |
| RRÅ, V.kh., 9, 76.2 |
| puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // | Kontext |
| RRÅ, V.kh., 9, 77.2 |
| samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 77.2 |
| samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 79.2 |
| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 9, 81.2 |
| ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 81.2 |
| ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 83.2 |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 84.1 |
| evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam / | Kontext |
| RRÅ, V.kh., 9, 85.1 |
| pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 9, 86.2 |
| puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 88.1 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 88.1 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 89.2 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 9, 89.2 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 9, 90.1 |
| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 96.1 |
| punarmardyaṃ punaḥ pācyam ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 9, 97.0 |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 98.2 |
| caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 99.1 |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 102.1 |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 9, 103.1 |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 103.1 |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 104.1 |
| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 105.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 107.1 |
| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRÅ, V.kh., 9, 110.2 |
| yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 111.1 |
| mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 123.2 |
| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 9, 124.1 |
| uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRS, 10, 61.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Kontext |
| RRS, 11, 90.2 |
| aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // | Kontext |
| RRS, 11, 91.1 |
| pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 11, 113.2 |
| sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Kontext |
| RRS, 11, 117.2 |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
| RRS, 11, 118.3 |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Kontext |
| RRS, 11, 121.2 |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
| RRS, 2, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RRS, 2, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext |
| RRS, 2, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext |
| RRS, 2, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Kontext |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext |
| RRS, 2, 31.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Kontext |
| RRS, 2, 45.1 |
| sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / | Kontext |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext |
| RRS, 2, 65.1 |
| vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet / | Kontext |
| RRS, 2, 68.1 |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Kontext |
| RRS, 2, 69.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RRS, 2, 73.3 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 81.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RRS, 2, 83.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext |
| RRS, 2, 86.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RRS, 2, 95.1 |
| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Kontext |
| RRS, 2, 97.1 |
| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / | Kontext |
| RRS, 2, 103.1 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / | Kontext |
| RRS, 2, 116.2 |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Kontext |
| RRS, 2, 127.1 |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / | Kontext |
| RRS, 2, 128.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RRS, 2, 134.1 |
| anayā mudrayā taptaṃ tailamagnau suniścitam / | Kontext |
| RRS, 2, 146.1 |
| kaṭukālābuniryāsa āloḍya rasakaṃ pacet / | Kontext |
| RRS, 2, 147.1 |
| kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / | Kontext |
| RRS, 2, 148.2 |
| pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // | Kontext |
| RRS, 2, 151.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext |
| RRS, 2, 154.2 |
| mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // | Kontext |
| RRS, 2, 156.2 |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext |
| RRS, 2, 156.2 |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext |
| RRS, 2, 158.1 |
| mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / | Kontext |
| RRS, 3, 68.0 |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 69.2 |
| dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // | Kontext |
| RRS, 3, 77.1 |
| vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRS, 3, 79.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 84.2 |
| kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // | Kontext |
| RRS, 3, 97.2 |
| dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / | Kontext |
| RRS, 3, 98.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RRS, 3, 100.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Kontext |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RRS, 3, 158.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RRS, 3, 164.2 |
| vipacedāyase pātre mahiṣīkṣīrasaṃyutam // | Kontext |
| RRS, 3, 165.2 |
| dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RRS, 4, 37.2 |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / | Kontext |
| RRS, 4, 37.2 |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / | Kontext |
| RRS, 4, 39.2 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext |
| RRS, 4, 42.1 |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu / | Kontext |
| RRS, 4, 45.3 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 5, 16.2 |
| patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // | Kontext |
| RRS, 5, 29.2 |
| kramānniṣecayettaptaṃ drāve drāve tu saptadhā / | Kontext |
| RRS, 5, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Kontext |
| RRS, 5, 39.1 |
| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Kontext |
| RRS, 5, 50.2 |
| dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // | Kontext |
| RRS, 5, 51.1 |
| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Kontext |
| RRS, 5, 52.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 55.1 |
| śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / | Kontext |
| RRS, 5, 65.2 |
| prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // | Kontext |
| RRS, 5, 98.0 |
| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // | Kontext |
| RRS, 5, 101.1 |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / | Kontext |
| RRS, 5, 103.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Kontext |
| RRS, 5, 104.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RRS, 5, 106.2 |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Kontext |
| RRS, 5, 107.2 |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // | Kontext |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Kontext |
| RRS, 5, 112.1 |
| dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / | Kontext |
| RRS, 5, 116.1 |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 120.1 |
| śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / | Kontext |
| RRS, 5, 122.1 |
| bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / | Kontext |
| RRS, 5, 123.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RRS, 5, 126.1 |
| jambīrarasasaṃyukte darade taptamāyasam / | Kontext |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext |
| RRS, 5, 130.1 |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext |
| RRS, 5, 130.1 |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext |
| RRS, 5, 131.2 |
| pacettulyena vā tāpyagandhāśmaharatejasā // | Kontext |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Kontext |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RRS, 5, 151.2 |
| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext |
| RRS, 5, 177.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| RRS, 5, 181.2 |
| jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext |
| RRS, 5, 182.2 |
| amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / | Kontext |
| RRS, 5, 191.0 |
| saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // | Kontext |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RRS, 5, 209.0 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // | Kontext |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext |
| RRS, 5, 228.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext |
| RRS, 5, 230.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RRS, 8, 23.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RRS, 8, 31.1 |
| raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / | Kontext |
| RRS, 8, 34.0 |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Kontext |
| RRS, 8, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| RRS, 8, 41.1 |
| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Kontext |
| RRS, 8, 56.0 |
| taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // | Kontext |
| RRS, 9, 5.2 |
| pidhāya pacyate yatra svedanīyantramucyate // | Kontext |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |
| RRS, 9, 22.2 |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Kontext |
| RRS, 9, 22.2 |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Kontext |
| RRS, 9, 31.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| RRS, 9, 36.2 |
| pacyate rasagolādyaṃ vālukāyantram īritam // | Kontext |
| RRS, 9, 39.1 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / | Kontext |
| RRS, 9, 40.2 |
| niruddhaṃ vipacetprāgvan nālikāyantram īritam // | Kontext |
| RRS, 9, 42.2 |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext |
| RRS, 9, 66.2 |
| pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // | Kontext |
| RSK, 1, 9.2 |
| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext |
| RSK, 1, 22.1 |
| pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / | Kontext |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext |
| RSK, 1, 40.2 |
| śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ // | Kontext |
| RSK, 2, 8.1 |
| śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Kontext |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext |
| RSK, 2, 28.2 |
| brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // | Kontext |
| RSK, 2, 32.1 |
| ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / | Kontext |
| RSK, 2, 39.1 |
| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Kontext |
| RSK, 2, 46.1 |
| lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Kontext |
| RSK, 2, 50.1 |
| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / | Kontext |
| RSK, 2, 56.2 |
| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // | Kontext |
| RSK, 2, 59.2 |
| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Kontext |
| RSK, 2, 63.2 |
| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 2.1 |
| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 2.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| ŚdhSaṃh, 2, 11, 2.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Kontext |
| ŚdhSaṃh, 2, 11, 4.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Kontext |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 16.1 |
| punardhamedatitarāṃ yathā kalko vilīyate / | Kontext |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| ŚdhSaṃh, 2, 11, 34.2 |
| saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 39.1 |
| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / | Kontext |
| ŚdhSaṃh, 2, 11, 42.2 |
| tato gajapuṭe paktvā punaramlena mardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 55.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| ŚdhSaṃh, 2, 11, 59.1 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu / | Kontext |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 62.2 |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 63.1 |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 69.3 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 72.2 |
| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 11, 74.2 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Kontext |
| ŚdhSaṃh, 2, 11, 75.2 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 78.2 |
| mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 80.1 |
| taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / | Kontext |
| ŚdhSaṃh, 2, 11, 80.1 |
| taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / | Kontext |
| ŚdhSaṃh, 2, 11, 80.2 |
| punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Kontext |
| ŚdhSaṃh, 2, 11, 82.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 84.1 |
| taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā / | Kontext |
| ŚdhSaṃh, 2, 11, 84.1 |
| taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā / | Kontext |
| ŚdhSaṃh, 2, 11, 85.2 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 85.2 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 86.2 |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 86.2 |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 90.1 |
| pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 90.1 |
| pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 92.2 |
| śilājatu samānīya grīṣmataptaśilācyutam // | Kontext |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 100.1 |
| secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 100.1 |
| secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 13.2 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 37.2 |
| mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 40.2 |
| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext |
| ŚdhSaṃh, 2, 12, 41.2 |
| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext |
| ŚdhSaṃh, 2, 12, 98.2 |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 151.1 |
| śuṣkaṃ gajapuṭaṃ paktvā cūrṇayetsvāṅgaśītalam / | Kontext |
| ŚdhSaṃh, 2, 12, 173.2 |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Kontext |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 201.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 201.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 216.1 |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 219.2 |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 269.2 |
| kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // | Kontext |