BhPr, 1, 8, 101.2 |
kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext |
BhPr, 2, 3, 119.2 |
viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Kontext |
BhPr, 2, 3, 233.1 |
naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext |
BhPr, 2, 3, 234.1 |
kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / | Kontext |
RAdhy, 1, 167.2 |
kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // | Kontext |
RAdhy, 1, 243.1 |
atha khāparasattvapātanavidhiḥ / | Kontext |
RAdhy, 1, 243.2 |
maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / | Kontext |
RArṇ, 11, 110.2 |
samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Kontext |
RArṇ, 11, 183.1 |
rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / | Kontext |
RArṇ, 12, 50.1 |
narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / | Kontext |
RArṇ, 12, 50.2 |
taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Kontext |
RArṇ, 12, 50.4 |
tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext |
RArṇ, 12, 51.1 |
tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / | Kontext |
RArṇ, 12, 174.1 |
gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
RArṇ, 12, 266.2 |
caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // | Kontext |
RArṇ, 12, 271.1 |
rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext |
RArṇ, 15, 116.1 |
kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Kontext |
RArṇ, 16, 59.2 |
rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ / | Kontext |
RArṇ, 16, 101.1 |
vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Kontext |
RArṇ, 17, 7.2 |
rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // | Kontext |
RArṇ, 17, 25.1 |
gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext |
RArṇ, 17, 31.1 |
śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / | Kontext |
RArṇ, 17, 36.1 |
tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext |
RArṇ, 17, 48.1 |
rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / | Kontext |
RArṇ, 17, 68.1 |
rasakasya palaikaṃ tu hemamākṣikasaṃyutam / | Kontext |
RArṇ, 17, 75.1 |
mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā / | Kontext |
RArṇ, 7, 2.2 |
mākṣiko vimalaḥ śailaś capalo rasakastathā / | Kontext |
RArṇ, 7, 28.0 |
mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Kontext |
RArṇ, 7, 29.1 |
pītastu mṛttikākāro mṛttikārasako varaḥ / | Kontext |
RArṇ, 7, 30.1 |
kaṭukālābuniryāsenāloḍya rasakaṃ pacet / | Kontext |
RArṇ, 7, 31.1 |
kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Kontext |
RArṇ, 7, 33.1 |
rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Kontext |
RArṇ, 7, 35.1 |
kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Kontext |
RArṇ, 7, 37.1 |
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / | Kontext |
RArṇ, 7, 37.1 |
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / | Kontext |
RArṇ, 7, 37.1 |
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / | Kontext |
RArṇ, 7, 37.1 |
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / | Kontext |
RArṇ, 7, 37.1 |
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / | Kontext |
RArṇ, 7, 37.2 |
kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ // | Kontext |
RArṇ, 7, 37.2 |
kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ // | Kontext |
RArṇ, 7, 37.2 |
kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ // | Kontext |
RArṇ, 7, 37.2 |
kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ // | Kontext |
RArṇ, 7, 38.1 |
rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Kontext |
RArṇ, 8, 6.1 |
rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / | Kontext |
RArṇ, 8, 22.1 |
tāpyahiṅgulayorvāpi hate ca rasakasya vā / | Kontext |
RArṇ, 8, 39.1 |
vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext |
RArṇ, 8, 46.1 |
rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Kontext |
RArṇ, 8, 47.2 |
bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // | Kontext |
RArṇ, 8, 49.2 |
gairikeṇa ca mukhyena rasakena ca rañjayet // | Kontext |
RArṇ, 8, 58.3 |
rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // | Kontext |
RArṇ, 8, 70.1 |
tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / | Kontext |
RCint, 3, 51.2 |
tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Kontext |
RCint, 6, 18.2 |
rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Kontext |
RCint, 6, 47.0 |
mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Kontext |
RCint, 7, 85.1 |
evaṃ tālaśilādhātur vimalākharparādayaḥ / | Kontext |
RCint, 7, 98.2 |
saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // | Kontext |
RCūM, 10, 110.2 |
rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Kontext |
RCūM, 10, 112.1 |
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / | Kontext |
RCūM, 10, 113.1 |
nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / | Kontext |
RCūM, 10, 114.1 |
rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
RCūM, 10, 115.1 |
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / | Kontext |
RCūM, 10, 116.2 |
pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // | Kontext |
RCūM, 10, 117.1 |
naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Kontext |
RCūM, 10, 118.2 |
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Kontext |
RCūM, 4, 62.1 |
tataḥ sārarasendreṇa sattvena rasakasya ca / | Kontext |
RCūM, 5, 119.2 |
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
RHT, 10, 13.2 |
tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // | Kontext |
RHT, 12, 2.1 |
mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext |
RHT, 14, 15.1 |
evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Kontext |
RHT, 17, 3.1 |
kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Kontext |
RHT, 18, 20.1 |
rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext |
RHT, 18, 25.1 |
rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext |
RHT, 18, 28.1 |
śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext |
RHT, 5, 15.1 |
rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Kontext |
RHT, 5, 17.1 |
athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext |
RHT, 5, 24.1 |
athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Kontext |
RHT, 5, 27.1 |
gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext |
RHT, 8, 14.2 |
mākṣikasatvarasakau dvāveva hi rañjane śastau // | Kontext |
RHT, 8, 15.1 |
kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext |
RHT, 8, 17.1 |
triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Kontext |
RHT, 9, 4.1 |
vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Kontext |
RHT, 9, 12.2 |
śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Kontext |
RMañj, 3, 1.2 |
kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // | Kontext |
RMañj, 3, 76.1 |
nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext |
RMañj, 6, 47.1 |
pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |
RPSudh, 1, 135.1 |
viṣaṃ ca daradaścaiva rasako raktakāntakau / | Kontext |
RPSudh, 1, 151.1 |
raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext |
RPSudh, 1, 154.1 |
rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Kontext |
RPSudh, 10, 22.2 |
anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // | Kontext |
RPSudh, 5, 2.2 |
rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / | Kontext |
RPSudh, 5, 119.1 |
dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / | Kontext |
RPSudh, 5, 121.1 |
kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext |
RPSudh, 5, 122.1 |
rasakastāpitaḥ samyak nikṣipto rasapūrake / | Kontext |
RPSudh, 5, 123.2 |
drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // | Kontext |
RPSudh, 5, 124.1 |
kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Kontext |
RPSudh, 5, 127.1 |
pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext |
RRÅ, R.kh., 5, 1.2 |
kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // | Kontext |
RRÅ, R.kh., 7, 13.1 |
naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext |
RRÅ, V.kh., 1, 58.2 |
rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Kontext |
RRÅ, V.kh., 10, 6.0 |
rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext |
RRÅ, V.kh., 10, 27.2 |
rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // | Kontext |
RRÅ, V.kh., 10, 49.2 |
rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / | Kontext |
RRÅ, V.kh., 13, 58.1 |
rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / | Kontext |
RRÅ, V.kh., 13, 61.1 |
rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam / | Kontext |
RRÅ, V.kh., 13, 62.2 |
pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Kontext |
RRÅ, V.kh., 14, 43.1 |
rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / | Kontext |
RRÅ, V.kh., 14, 70.1 |
nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Kontext |
RRÅ, V.kh., 14, 77.1 |
rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext |
RRÅ, V.kh., 14, 96.1 |
śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Kontext |
RRÅ, V.kh., 15, 23.2 |
śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // | Kontext |
RRÅ, V.kh., 15, 27.2 |
rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // | Kontext |
RRÅ, V.kh., 15, 86.1 |
tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / | Kontext |
RRÅ, V.kh., 15, 116.1 |
tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā / | Kontext |
RRÅ, V.kh., 16, 11.1 |
gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / | Kontext |
RRÅ, V.kh., 18, 89.1 |
drāvayejjārayettadvattāvadrasakasatvakam / | Kontext |
RRÅ, V.kh., 20, 68.1 |
rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext |
RRÅ, V.kh., 20, 75.1 |
vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / | Kontext |
RRÅ, V.kh., 20, 87.1 |
gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
RRÅ, V.kh., 3, 88.1 |
rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext |
RRÅ, V.kh., 4, 53.2 |
lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Kontext |
RRÅ, V.kh., 4, 78.1 |
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
RRÅ, V.kh., 4, 81.2 |
etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // | Kontext |
RRÅ, V.kh., 4, 85.1 |
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
RRÅ, V.kh., 4, 143.1 |
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
RRÅ, V.kh., 4, 146.2 |
etāni samabhāgāni dvibhāgo rasako bhavet // | Kontext |
RRÅ, V.kh., 4, 150.1 |
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
RRÅ, V.kh., 5, 20.2 |
kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Kontext |
RRÅ, V.kh., 5, 44.1 |
rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Kontext |
RRÅ, V.kh., 5, 45.1 |
rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / | Kontext |
RRÅ, V.kh., 5, 45.2 |
gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Kontext |
RRÅ, V.kh., 6, 11.2 |
rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // | Kontext |
RRÅ, V.kh., 6, 36.2 |
sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Kontext |
RRÅ, V.kh., 6, 38.1 |
rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / | Kontext |
RRÅ, V.kh., 6, 38.2 |
ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Kontext |
RRÅ, V.kh., 6, 76.2 |
mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Kontext |
RRÅ, V.kh., 6, 76.2 |
mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Kontext |
RRÅ, V.kh., 7, 43.2 |
bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Kontext |
RRÅ, V.kh., 7, 50.1 |
rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Kontext |
RRÅ, V.kh., 7, 54.1 |
rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Kontext |
RRÅ, V.kh., 9, 29.1 |
vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Kontext |
RRS, 10, 24.2 |
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
RRS, 2, 1.2 |
capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Kontext |
RRS, 2, 124.3 |
gomahiṣyājamūtreṣu śudhyate pañcakharparam // | Kontext |
RRS, 2, 142.1 |
rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / | Kontext |
RRS, 2, 143.2 |
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / | Kontext |
RRS, 2, 144.1 |
nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / | Kontext |
RRS, 2, 145.1 |
rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
RRS, 2, 146.1 |
kaṭukālābuniryāsa āloḍya rasakaṃ pacet / | Kontext |
RRS, 2, 147.1 |
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / | Kontext |
RRS, 2, 148.2 |
pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // | Kontext |
RRS, 2, 149.1 |
naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Kontext |
RRS, 2, 150.2 |
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Kontext |
RRS, 2, 151.2 |
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext |
RRS, 2, 152.1 |
kharpare prahṛte jvālā bhavennīlā sitā yadi / | Kontext |
RRS, 2, 156.3 |
sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext |
RSK, 1, 33.2 |
vārāhīkandasaṃyuktaṃ rasakena samanvitam // | Kontext |
RSK, 2, 52.1 |
lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Kontext |
RSK, 2, 53.1 |
mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / | Kontext |
ŚdhSaṃh, 2, 11, 54.1 |
rasakaśceti vijñeyā ete saptopadhātavaḥ / | Kontext |
ŚdhSaṃh, 2, 11, 75.2 |
naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext |
ŚdhSaṃh, 2, 12, 45.1 |
pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |