| Ã…K, 1, 25, 73.1 |
| dināni katicit sthitvā yātyasau phullikā matā / | Kontext |
| Ã…K, 1, 25, 87.1 |
| jalasaindhavayuktasya rasasya divasatrayam // | Kontext |
| Ã…K, 1, 25, 90.1 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext |
| BhPr, 2, 3, 59.2 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Kontext |
| BhPr, 2, 3, 99.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| BhPr, 2, 3, 112.1 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam / | Kontext |
| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext |
| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext |
| BhPr, 2, 3, 156.1 |
| svedayeddinam ekaṃ ca dolāyantreṇa buddhimān / | Kontext |
| BhPr, 2, 3, 158.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext |
| BhPr, 2, 3, 166.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext |
| BhPr, 2, 3, 167.1 |
| kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / | Kontext |
| BhPr, 2, 3, 187.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 187.2 |
| aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // | Kontext |
| BhPr, 2, 3, 192.2 |
| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Kontext |
| BhPr, 2, 3, 195.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| BhPr, 2, 3, 222.2 |
| khalve vimardayedekaṃ dinaṃ paścādviśodhayet // | Kontext |
| BhPr, 2, 3, 225.0 |
| dinānyantaraśūnyāni pañca vahniṃ pradāpayet // | Kontext |
| BhPr, 2, 3, 231.1 |
| pacet tryaham ajāmūtre dolāyantre manaḥśilām / | Kontext |
| BhPr, 2, 3, 233.1 |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext |
| BhPr, 2, 3, 236.2 |
| bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // | Kontext |
| BhPr, 2, 3, 237.1 |
| tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| BhPr, 2, 3, 241.2 |
| vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // | Kontext |
| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| BhPr, 2, 3, 243.2 |
| secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext |
| BhPr, 2, 3, 251.1 |
| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Kontext |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RAdhy, 1, 38.1 |
| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext |
| RAdhy, 1, 41.1 |
| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Kontext |
| RAdhy, 1, 45.2 |
| pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // | Kontext |
| RAdhy, 1, 56.1 |
| khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / | Kontext |
| RAdhy, 1, 61.2 |
| kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / | Kontext |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext |
| RAdhy, 1, 74.1 |
| pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai / | Kontext |
| RAdhy, 1, 80.2 |
| kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // | Kontext |
| RAdhy, 1, 85.2 |
| dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // | Kontext |
| RAdhy, 1, 91.2 |
| kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // | Kontext |
| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 113.3 |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Kontext |
| RAdhy, 1, 114.2 |
| śigrurasena saṃbhāvya mardayec ca dinatrayam // | Kontext |
| RAdhy, 1, 115.2 |
| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // | Kontext |
| RAdhy, 1, 116.1 |
| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / | Kontext |
| RAdhy, 1, 119.2 |
| palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // | Kontext |
| RAdhy, 1, 124.2 |
| svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // | Kontext |
| RAdhy, 1, 138.2 |
| karpāsīrasatoyena marditāni dinatrayam // | Kontext |
| RAdhy, 1, 182.1 |
| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RAdhy, 1, 186.2 |
| tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // | Kontext |
| RAdhy, 1, 187.2 |
| kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // | Kontext |
| RAdhy, 1, 189.1 |
| jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RAdhy, 1, 189.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Kontext |
| RAdhy, 1, 243.2 |
| maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / | Kontext |
| RAdhy, 1, 256.2 |
| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // | Kontext |
| RAdhy, 1, 359.2 |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Kontext |
| RAdhy, 1, 362.1 |
| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Kontext |
| RAdhy, 1, 363.1 |
| nikṣiptaśca ekaviṃśativāsarān / | Kontext |
| RAdhy, 1, 369.1 |
| ahorātraṃ mṛduvahnimekaviṃśativāsarān / | Kontext |
| RAdhy, 1, 369.1 |
| ahorātraṃ mṛduvahnimekaviṃśativāsarān / | Kontext |
| RAdhy, 1, 370.1 |
| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Kontext |
| RAdhy, 1, 370.1 |
| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Kontext |
| RAdhy, 1, 385.1 |
| caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram / | Kontext |
| RAdhy, 1, 390.2 |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext |
| RAdhy, 1, 395.2 |
| niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // | Kontext |
| RAdhy, 1, 405.2 |
| atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // | Kontext |
| RAdhy, 1, 416.1 |
| sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / | Kontext |
| RAdhy, 1, 427.2 |
| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Kontext |
| RAdhy, 1, 428.1 |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext |
| RAdhy, 1, 432.2 |
| ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // | Kontext |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext |
| RAdhy, 1, 467.1 |
| khalve prakṣipya sarvāstānmardayeddinasaptakam / | Kontext |
| RAdhy, 1, 468.1 |
| mṛdvagnau svedayettena dolāyantre dinadvayam / | Kontext |
| RAdhy, 1, 476.2 |
| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // | Kontext |
| RArṇ, 10, 23.1 |
| dolāsvedena cāvaśyaṃ svedito hi dinatrayam / | Kontext |
| RArṇ, 10, 38.3 |
| pāradaṃ devadeveśi svedayeddivasatrayam // | Kontext |
| RArṇ, 10, 41.2 |
| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Kontext |
| RArṇ, 10, 46.2 |
| iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // | Kontext |
| RArṇ, 10, 51.2 |
| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Kontext |
| RArṇ, 10, 59.2 |
| rājikāṭaṅkaṇayutairāranāle dinatrayam / | Kontext |
| RArṇ, 11, 5.1 |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Kontext |
| RArṇ, 11, 6.1 |
| dinamekaṃ rasendrasya yo dadāti hutāśanam / | Kontext |
| RArṇ, 11, 26.3 |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Kontext |
| RArṇ, 11, 62.1 |
| krameṇānena deveśi jāryate divasais tribhiḥ / | Kontext |
| RArṇ, 11, 116.1 |
| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext |
| RArṇ, 11, 117.1 |
| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Kontext |
| RArṇ, 11, 119.2 |
| tṛtīye divase sūto jarate grasate tataḥ // | Kontext |
| RArṇ, 11, 170.1 |
| karañjatailamadhye tu daśarātraṃ nidhāpayet / | Kontext |
| RArṇ, 11, 188.2 |
| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext |
| RArṇ, 11, 188.2 |
| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext |
| RArṇ, 11, 189.3 |
| dolāyantre punarapi svedayeddivasatrayam // | Kontext |
| RArṇ, 11, 191.2 |
| tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // | Kontext |
| RArṇ, 11, 195.1 |
| dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 12, 5.1 |
| rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / | Kontext |
| RArṇ, 12, 17.2 |
| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Kontext |
| RArṇ, 12, 29.1 |
| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext |
| RArṇ, 12, 31.1 |
| trisaptāhena deveśi daśalakṣāṇi vidhyati / | Kontext |
| RArṇ, 12, 31.2 |
| caturthe caiva saptāhe koṭivedhī mahārasaḥ // | Kontext |
| RArṇ, 12, 33.1 |
| kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Kontext |
| RArṇ, 12, 37.2 |
| dinānte bandhamāyāti sarvalohāni rañjayet // | Kontext |
| RArṇ, 12, 53.3 |
| bhāvayet dinamekaṃ tu pātre bhāskaranirmite // | Kontext |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Kontext |
| RArṇ, 12, 92.2 |
| ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / | Kontext |
| RArṇ, 12, 119.1 |
| athātas tilatailena pācayecca dinatrayam / | Kontext |
| RArṇ, 12, 126.1 |
| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / | Kontext |
| RArṇ, 12, 165.0 |
| pañcaviṃśaddinānte tu jāyate kanakottamam // | Kontext |
| RArṇ, 12, 177.2 |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Kontext |
| RArṇ, 12, 193.3 |
| ahorātroṣito bhūtvā baliṃ tatra nivedayet // | Kontext |
| RArṇ, 12, 195.3 |
| saptarātraprayogeṇa candravannirmalo bhavet // | Kontext |
| RArṇ, 12, 196.1 |
| ekaviṃśatirātreṇa jīvedbrahmadinatrayam / | Kontext |
| RArṇ, 12, 221.1 |
| sthāpayeddhānyarāśau tu divasānekaviṃśatim / | Kontext |
| RArṇ, 12, 240.2 |
| jāyate haritaṃ snigdhamahorātreṇa niścitam / | Kontext |
| RArṇ, 12, 245.3 |
| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / | Kontext |
| RArṇ, 12, 246.1 |
| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / | Kontext |
| RArṇ, 12, 253.1 |
| ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ / | Kontext |
| RArṇ, 12, 256.0 |
| svedayet saptarātraṃ tu trilohena ca veṣṭayet // | Kontext |
| RArṇ, 12, 258.1 |
| dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / | Kontext |
| RArṇ, 12, 263.1 |
| śarvarīm uṣitastatra dhanavāṃśca dine dine / | Kontext |
| RArṇ, 12, 263.1 |
| śarvarīm uṣitastatra dhanavāṃśca dine dine / | Kontext |
| RArṇ, 12, 278.1 |
| kānicit kṣaṇavedhīni dinavedhīni kānicit / | Kontext |
| RArṇ, 12, 282.3 |
| ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // | Kontext |
| RArṇ, 12, 282.3 |
| ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // | Kontext |
| RArṇ, 12, 283.1 |
| bhadrāṅge dinavedhi syāt tristhalānte trivāsaram / | Kontext |
| RArṇ, 12, 283.1 |
| bhadrāṅge dinavedhi syāt tristhalānte trivāsaram / | Kontext |
| RArṇ, 12, 283.2 |
| dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // | Kontext |
| RArṇ, 12, 284.1 |
| brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram / | Kontext |
| RArṇ, 12, 284.3 |
| dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // | Kontext |
| RArṇ, 12, 286.3 |
| bhūśailamasti tatraiva tridinaṃ vedhi parvate // | Kontext |
| RArṇ, 12, 287.2 |
| śailodakaṃ koṭivedhi durjadeśe'pi vāsaram / | Kontext |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Kontext |
| RArṇ, 12, 291.2 |
| bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ / | Kontext |
| RArṇ, 12, 294.1 |
| kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / | Kontext |
| RArṇ, 12, 297.1 |
| lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ / | Kontext |
| RArṇ, 12, 306.2 |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Kontext |
| RArṇ, 12, 309.1 |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Kontext |
| RArṇ, 12, 309.1 |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Kontext |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext |
| RArṇ, 12, 372.2 |
| triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // | Kontext |
| RArṇ, 12, 372.2 |
| triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // | Kontext |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Kontext |
| RArṇ, 14, 2.1 |
| gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / | Kontext |
| RArṇ, 14, 117.2 |
| ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // | Kontext |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 40.2 |
| dinamekamidaṃ devi mardayitvā mṛto bhavet // | Kontext |
| RArṇ, 15, 41.1 |
| caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / | Kontext |
| RArṇ, 15, 45.2 |
| śalyāviśalyāmūlasya vāriṇā mardayeddinam // | Kontext |
| RArṇ, 15, 46.1 |
| bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / | Kontext |
| RArṇ, 15, 66.1 |
| jambīrārdrarasenaiva dinamekaṃ tu mardayet / | Kontext |
| RArṇ, 15, 66.2 |
| palāśamūlakvāthena mardayet tridinaṃ tataḥ // | Kontext |
| RArṇ, 15, 83.2 |
| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Kontext |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext |
| RArṇ, 15, 117.2 |
| mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // | Kontext |
| RArṇ, 15, 156.1 |
| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / | Kontext |
| RArṇ, 15, 156.1 |
| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / | Kontext |
| RArṇ, 15, 170.2 |
| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // | Kontext |
| RArṇ, 15, 188.2 |
| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 188.2 |
| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 197.1 |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext |
| RArṇ, 15, 197.1 |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext |
| RArṇ, 15, 204.0 |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Kontext |
| RArṇ, 16, 5.1 |
| dolāyantre sureśāni svedayeddivasatrayam / | Kontext |
| RArṇ, 16, 11.1 |
| drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam / | Kontext |
| RArṇ, 16, 81.2 |
| mardayet pakṣamekaṃ tu divārātramatandritaḥ // | Kontext |
| RArṇ, 16, 98.1 |
| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / | Kontext |
| RArṇ, 16, 98.1 |
| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 17, 29.2 |
| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Kontext |
| RArṇ, 17, 42.2 |
| amlena tridinaṃ piṣṭvā tārārkau melayet samau // | Kontext |
| RArṇ, 17, 65.2 |
| surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // | Kontext |
| RArṇ, 17, 92.2 |
| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // | Kontext |
| RArṇ, 17, 97.2 |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Kontext |
| RArṇ, 17, 118.2 |
| cāṅgerīsvarasenaiva mardayedvāsaratrayam // | Kontext |
| RArṇ, 4, 13.1 |
| evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet / | Kontext |
| RArṇ, 4, 19.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 28.1 |
| ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet / | Kontext |
| RArṇ, 6, 32.2 |
| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Kontext |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext |
| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Kontext |
| RArṇ, 6, 38.3 |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext |
| RArṇ, 6, 94.1 |
| mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / | Kontext |
| RArṇ, 6, 108.2 |
| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // | Kontext |
| RArṇ, 6, 113.2 |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Kontext |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
| RArṇ, 6, 122.1 |
| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Kontext |
| RArṇ, 6, 131.1 |
| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Kontext |
| RArṇ, 6, 132.2 |
| kulatthakodravakvāthe svedayet sapta vāsarān // | Kontext |
| RArṇ, 7, 13.2 |
| mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / | Kontext |
| RArṇ, 7, 33.2 |
| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Kontext |
| RArṇ, 7, 40.2 |
| śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // | Kontext |
| RArṇ, 7, 41.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Kontext |
| RArṇ, 7, 48.2 |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Kontext |
| RArṇ, 7, 69.2 |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext |
| RArṇ, 7, 76.2 |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext |
| RArṇ, 7, 102.1 |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext |
| RArṇ, 7, 117.2 |
| piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / | Kontext |
| RArṇ, 7, 124.1 |
| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Kontext |
| RArṇ, 7, 124.2 |
| punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // | Kontext |
| RArṇ, 7, 144.2 |
| ahorātreṇa tānyāśu dravanti salilaṃ yathā // | Kontext |
| RArṇ, 8, 78.2 |
| saptabhirdivasaireva māritaṃ suravandite // | Kontext |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 14.2 |
| dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike / | Kontext |
| RCint, 3, 24.1 |
| navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / | Kontext |
| RCint, 3, 32.1 |
| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Kontext |
| RCint, 3, 35.2 |
| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Kontext |
| RCint, 3, 37.1 |
| āloḍya kāñjike dolāyantre pākād dinais tribhiḥ / | Kontext |
| RCint, 3, 38.1 |
| athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / | Kontext |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext |
| RCint, 3, 44.2 |
| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Kontext |
| RCint, 3, 45.2 |
| dinamekaṃ rasendrasya yo dadāti hutāśanam // | Kontext |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext |
| RCint, 3, 58.1 |
| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RCint, 3, 60.2 |
| tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // | Kontext |
| RCint, 3, 61.2 |
| kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // | Kontext |
| RCint, 3, 63.1 |
| nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam / | Kontext |
| RCint, 3, 63.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Kontext |
| RCint, 3, 73.1 |
| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext |
| RCint, 3, 79.3 |
| dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // | Kontext |
| RCint, 3, 80.2 |
| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext |
| RCint, 3, 103.3 |
| kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // | Kontext |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext |
| RCint, 3, 164.2 |
| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Kontext |
| RCint, 3, 166.1 |
| tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / | Kontext |
| RCint, 3, 183.1 |
| no preview | Kontext |
| RCint, 3, 201.2 |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Kontext |
| RCint, 4, 25.2 |
| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // | Kontext |
| RCint, 4, 25.2 |
| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // | Kontext |
| RCint, 4, 27.1 |
| mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / | Kontext |
| RCint, 4, 41.1 |
| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Kontext |
| RCint, 6, 18.3 |
| dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // | Kontext |
| RCint, 6, 61.2 |
| dattvopari śarāvaṃ tu tridinānte samuddharet // | Kontext |
| RCint, 6, 66.2 |
| dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / | Kontext |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Kontext |
| RCint, 7, 30.2 |
| tṛtīye ca caturthe ca pañcame divase tathā // | Kontext |
| RCint, 7, 95.2 |
| dinamekamajāmūtre bhṛṅgarājarase'pi vā // | Kontext |
| RCint, 7, 98.2 |
| saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // | Kontext |
| RCint, 7, 98.2 |
| saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // | Kontext |
| RCint, 7, 109.2 |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Kontext |
| RCint, 7, 113.1 |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RCint, 7, 122.2 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Kontext |
| RCint, 8, 21.1 |
| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Kontext |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Kontext |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Kontext |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext |
| RCint, 8, 38.1 |
| dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat / | Kontext |
| RCint, 8, 40.1 |
| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext |
| RCint, 8, 46.2 |
| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 162.2 |
| maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // | Kontext |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext |
| RCint, 8, 186.1 |
| trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / | Kontext |
| RCint, 8, 186.1 |
| trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / | Kontext |
| RCint, 8, 188.1 |
| vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam / | Kontext |
| RCint, 8, 189.2 |
| sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // | Kontext |
| RCint, 8, 190.2 |
| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 194.2 |
| śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // | Kontext |
| RCint, 8, 228.2 |
| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Kontext |
| RCint, 8, 232.1 |
| prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ / | Kontext |
| RCint, 8, 253.2 |
| tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // | Kontext |
| RCint, 8, 270.2 |
| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Kontext |
| RCūM, 10, 58.2 |
| puṭanātsaptarātreṇa rājāvartto mṛto bhavet // | Kontext |
| RCūM, 10, 71.1 |
| trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / | Kontext |
| RCūM, 10, 140.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RCūM, 11, 41.1 |
| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext |
| RCūM, 11, 43.2 |
| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Kontext |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext |
| RCūM, 12, 62.1 |
| ahorātratrayaṃ yāvatsvedayettīvravahninā / | Kontext |
| RCūM, 14, 35.1 |
| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RCūM, 14, 49.2 |
| yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // | Kontext |
| RCūM, 14, 50.1 |
| dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / | Kontext |
| RCūM, 14, 54.1 |
| tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / | Kontext |
| RCūM, 14, 141.1 |
| tato guggulutoyena mardayitvā dināṣṭakam / | Kontext |
| RCūM, 14, 152.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RCūM, 14, 186.2 |
| nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // | Kontext |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext |
| RCūM, 14, 221.1 |
| evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ / | Kontext |
| RCūM, 15, 36.2 |
| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RCūM, 15, 39.2 |
| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Kontext |
| RCūM, 15, 40.2 |
| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Kontext |
| RCūM, 15, 43.1 |
| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Kontext |
| RCūM, 15, 45.1 |
| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / | Kontext |
| RCūM, 15, 53.1 |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext |
| RCūM, 15, 59.2 |
| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Kontext |
| RCūM, 15, 64.1 |
| ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / | Kontext |
| RCūM, 15, 64.1 |
| ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / | Kontext |
| RCūM, 15, 64.1 |
| ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / | Kontext |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 16, 19.2 |
| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // | Kontext |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Kontext |
| RCūM, 16, 31.2 |
| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext |
| RCūM, 16, 97.1 |
| samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / | Kontext |
| RCūM, 4, 59.1 |
| kumārīmūlatoyena mardayedekavāsaram / | Kontext |
| RCūM, 4, 59.2 |
| cāṅgerīsvarasenāpi dinamekamanāratam // | Kontext |
| RCūM, 4, 60.1 |
| evaṃ bhūnāgadhautena mardayeddivasatrayam / | Kontext |
| RCūM, 4, 75.1 |
| dināni katicit sthitvā yātyasau palikā matā / | Kontext |
| RCūM, 4, 88.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RCūM, 4, 90.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RHT, 18, 38.1 |
| svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / | Kontext |
| RHT, 18, 65.2 |
| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // | Kontext |
| RHT, 2, 3.2 |
| sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // | Kontext |
| RHT, 2, 4.2 |
| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Kontext |
| RHT, 2, 18.1 |
| bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / | Kontext |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext |
| RHT, 5, 7.2 |
| mākṣikasatvena vinā tridinaṃ nihitena raktena // | Kontext |
| RHT, 6, 3.1 |
| amunā krameṇa divasaistribhistribhirjārayedgrāsam / | Kontext |
| RHT, 7, 7.2 |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Kontext |
| RMañj, 1, 21.2 |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Kontext |
| RMañj, 1, 22.2 |
| mardayettaṃ tathā khalve jambīrotthadravairdinam // | Kontext |
| RMañj, 1, 31.1 |
| kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / | Kontext |
| RMañj, 1, 33.1 |
| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Kontext |
| RMañj, 1, 34.1 |
| jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam / | Kontext |
| RMañj, 2, 7.1 |
| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext |
| RMañj, 2, 11.2 |
| kanyānīreṇa saṃmardya dinamekaṃ nirantaram // | Kontext |
| RMañj, 2, 12.1 |
| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext |
| RMañj, 2, 14.1 |
| śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / | Kontext |
| RMañj, 2, 20.2 |
| gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| RMañj, 2, 21.2 |
| andhamūṣāgataṃ vātha vālukāyantrake dinam // | Kontext |
| RMañj, 2, 31.2 |
| kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // | Kontext |
| RMañj, 2, 34.2 |
| pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext |
| RMañj, 2, 38.2 |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
| RMañj, 2, 45.1 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Kontext |
| RMañj, 3, 23.2 |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RMañj, 3, 24.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet / | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RMañj, 3, 46.1 |
| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Kontext |
| RMañj, 3, 50.1 |
| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / | Kontext |
| RMañj, 3, 50.1 |
| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / | Kontext |
| RMañj, 3, 58.1 |
| bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / | Kontext |
| RMañj, 3, 76.1 |
| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext |
| RMañj, 3, 87.2 |
| amlavargayute cādau dinam ardhaṃ vibhāvayet // | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 4, 13.1 |
| śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / | Kontext |
| RMañj, 4, 16.2 |
| tṛtīye ca caturthe ca pañcame divase tathā // | Kontext |
| RMañj, 5, 4.1 |
| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext |
| RMañj, 5, 9.1 |
| saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / | Kontext |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Kontext |
| RMañj, 5, 60.2 |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Kontext |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Kontext |
| RMañj, 5, 61.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Kontext |
| RMañj, 5, 64.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 6, 7.1 |
| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Kontext |
| RMañj, 6, 33.1 |
| maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / | Kontext |
| RMañj, 6, 34.1 |
| ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet / | Kontext |
| RMañj, 6, 47.2 |
| sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // | Kontext |
| RMañj, 6, 50.3 |
| tridinair viṣamaṃ tīvramekadvitricaturthakam // | Kontext |
| RMañj, 6, 55.2 |
| pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // | Kontext |
| RMañj, 6, 68.1 |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext |
| RMañj, 6, 70.1 |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Kontext |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Kontext |
| RMañj, 6, 96.2 |
| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // | Kontext |
| RMañj, 6, 97.1 |
| tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / | Kontext |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext |
| RMañj, 6, 124.2 |
| mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // | Kontext |
| RMañj, 6, 131.2 |
| tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // | Kontext |
| RMañj, 6, 146.2 |
| tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Kontext |
| RMañj, 6, 148.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 160.1 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Kontext |
| RMañj, 6, 175.2 |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Kontext |
| RMañj, 6, 175.2 |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Kontext |
| RMañj, 6, 179.2 |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Kontext |
| RMañj, 6, 183.1 |
| tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RMañj, 6, 187.1 |
| sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / | Kontext |
| RMañj, 6, 192.2 |
| jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / | Kontext |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext |
| RMañj, 6, 196.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // | Kontext |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext |
| RMañj, 6, 222.1 |
| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Kontext |
| RMañj, 6, 236.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / | Kontext |
| RMañj, 6, 236.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / | Kontext |
| RMañj, 6, 236.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RMañj, 6, 237.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Kontext |
| RMañj, 6, 268.2 |
| marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // | Kontext |
| RMañj, 6, 270.2 |
| tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / | Kontext |
| RMañj, 6, 272.2 |
| itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // | Kontext |
| RMañj, 6, 274.2 |
| vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // | Kontext |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Kontext |
| RMañj, 6, 276.2 |
| rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // | Kontext |
| RMañj, 6, 278.1 |
| raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ / | Kontext |
| RMañj, 6, 290.2 |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // | Kontext |
| RMañj, 6, 297.1 |
| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Kontext |
| RMañj, 6, 301.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext |
| RMañj, 6, 302.1 |
| raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / | Kontext |
| RMañj, 6, 304.1 |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / | Kontext |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Kontext |
| RMañj, 6, 305.1 |
| dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / | Kontext |
| RMañj, 6, 308.1 |
| mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / | Kontext |
| RMañj, 6, 308.2 |
| ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // | Kontext |
| RMañj, 6, 323.1 |
| dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / | Kontext |
| RMañj, 6, 330.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| RMañj, 6, 333.2 |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Kontext |
| RMañj, 6, 339.1 |
| snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / | Kontext |
| RMañj, 6, 340.2 |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Kontext |
| RPSudh, 1, 30.1 |
| tatra svedanakaṃ kuryād yathāvacca śubhe dine / | Kontext |
| RPSudh, 1, 35.0 |
| tridinaṃ svedayetsamyak svedanaṃ tadudīritam // | Kontext |
| RPSudh, 1, 37.1 |
| khalve vimardayetsūtaṃ dināni trīṇi caiva hi / | Kontext |
| RPSudh, 1, 40.1 |
| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext |
| RPSudh, 1, 44.1 |
| khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt / | Kontext |
| RPSudh, 1, 46.1 |
| dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam / | Kontext |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext |
| RPSudh, 1, 63.2 |
| nirvāte nirjane deśe dhārayed divasatrayam // | Kontext |
| RPSudh, 1, 65.3 |
| dinatrayaṃ sveditaśca vīryavānapi jāyate // | Kontext |
| RPSudh, 1, 68.1 |
| dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / | Kontext |
| RPSudh, 1, 71.2 |
| nimbūrasena saṃmardyo vāsaraikamataḥparam // | Kontext |
| RPSudh, 1, 75.1 |
| vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / | Kontext |
| RPSudh, 1, 84.2 |
| kramādagniḥ prakartavyo divasārdhakameva hi // | Kontext |
| RPSudh, 1, 106.1 |
| kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / | Kontext |
| RPSudh, 1, 107.2 |
| dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ // | Kontext |
| RPSudh, 1, 110.1 |
| gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam / | Kontext |
| RPSudh, 1, 110.1 |
| gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam / | Kontext |
| RPSudh, 1, 134.2 |
| etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // | Kontext |
| RPSudh, 1, 155.1 |
| tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / | Kontext |
| RPSudh, 10, 18.2 |
| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Kontext |
| RPSudh, 2, 8.1 |
| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Kontext |
| RPSudh, 2, 9.1 |
| kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / | Kontext |
| RPSudh, 2, 12.2 |
| nāgārjunīmūlarasair mardayed dinasaptakam // | Kontext |
| RPSudh, 2, 18.2 |
| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // | Kontext |
| RPSudh, 2, 24.2 |
| jalakūmbhīrasaiḥ paścānmardayeddinasaptakam // | Kontext |
| RPSudh, 2, 29.2 |
| iṅgudīpatraniryāse mardayeddinasaptakam // | Kontext |
| RPSudh, 2, 31.1 |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext |
| RPSudh, 2, 31.1 |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext |
| RPSudh, 2, 31.2 |
| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Kontext |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Kontext |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext |
| RPSudh, 2, 65.2 |
| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Kontext |
| RPSudh, 2, 73.1 |
| mardayennimbukadrāvairdinamekamanāratam / | Kontext |
| RPSudh, 2, 74.2 |
| piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // | Kontext |
| RPSudh, 2, 75.1 |
| tato dhūrtarasenaiva svedayetsaptavāsarān / | Kontext |
| RPSudh, 2, 81.1 |
| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Kontext |
| RPSudh, 2, 84.1 |
| dināni saptasaṃkhyāni mukham utpadyate dhruvam / | Kontext |
| RPSudh, 2, 87.1 |
| nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / | Kontext |
| RPSudh, 2, 88.2 |
| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Kontext |
| RPSudh, 2, 94.1 |
| mardayetkanyakādrāvair dinamekaṃ viśoṣayet / | Kontext |
| RPSudh, 2, 94.2 |
| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // | Kontext |
| RPSudh, 2, 96.1 |
| bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi / | Kontext |
| RPSudh, 2, 103.2 |
| niṣecayedekadinaṃ paścād golaṃ tu kārayet // | Kontext |
| RPSudh, 3, 11.1 |
| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext |
| RPSudh, 3, 20.1 |
| dinamitaṃ suvimardya ca viśoṣayet / | Kontext |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext |
| RPSudh, 3, 31.2 |
| tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ // | Kontext |
| RPSudh, 3, 37.2 |
| kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Kontext |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Kontext |
| RPSudh, 3, 54.2 |
| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Kontext |
| RPSudh, 3, 63.2 |
| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext |
| RPSudh, 4, 18.4 |
| mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // | Kontext |
| RPSudh, 4, 27.2 |
| mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // | Kontext |
| RPSudh, 4, 28.1 |
| peṣaṇājjāyate piṣṭīr dinaikena tu niścitam / | Kontext |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext |
| RPSudh, 4, 49.1 |
| kalkamadhye viniḥkṣipya dinasaptakameva hi / | Kontext |
| RPSudh, 5, 13.1 |
| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Kontext |
| RPSudh, 6, 15.1 |
| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Kontext |
| RPSudh, 7, 32.2 |
| sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // | Kontext |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext |
| RRÃ…, R.kh., 2, 4.1 |
| mardayettaptakhalve taṃ jambīrotthadravairdinam / | Kontext |
| RRÃ…, R.kh., 2, 8.2 |
| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Kontext |
| RRÃ…, R.kh., 2, 11.3 |
| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // | Kontext |
| RRÃ…, R.kh., 2, 12.1 |
| kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / | Kontext |
| RRÃ…, R.kh., 2, 26.2 |
| dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ // | Kontext |
| RRÃ…, R.kh., 2, 27.1 |
| tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / | Kontext |
| RRÃ…, R.kh., 2, 28.1 |
| śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / | Kontext |
| RRÃ…, R.kh., 2, 37.1 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRÃ…, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Kontext |
| RRÃ…, R.kh., 2, 38.2 |
| dinaikaṃ tena kalkena vastre liptvā ca vartikām // | Kontext |
| RRÃ…, R.kh., 2, 40.2 |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Kontext |
| RRÃ…, R.kh., 2, 42.1 |
| mardayenmārakadrāvair dinamekaṃ nirantaram / | Kontext |
| RRÃ…, R.kh., 2, 42.2 |
| baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // | Kontext |
| RRÃ…, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext |
| RRÃ…, R.kh., 3, 14.2 |
| tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // | Kontext |
| RRÃ…, R.kh., 3, 15.2 |
| kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // | Kontext |
| RRÃ…, R.kh., 3, 17.1 |
| jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RRÃ…, R.kh., 3, 17.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // | Kontext |
| RRÃ…, R.kh., 3, 20.2 |
| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext |
| RRÃ…, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÃ…, R.kh., 3, 27.2 |
| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // | Kontext |
| RRÃ…, R.kh., 4, 2.2 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Kontext |
| RRÃ…, R.kh., 4, 8.1 |
| dravaiḥ sitajayantyāśca mardayeddivasatrayam / | Kontext |
| RRÃ…, R.kh., 4, 11.2 |
| gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // | Kontext |
| RRÃ…, R.kh., 4, 13.2 |
| ityādiparivartena svedayeddivasatrayam // | Kontext |
| RRÃ…, R.kh., 4, 16.1 |
| jayantyā mardayed drāvair dinaikaṃ tattu golakam / | Kontext |
| RRÃ…, R.kh., 4, 21.1 |
| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Kontext |
| RRÃ…, R.kh., 4, 21.2 |
| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Kontext |
| RRÃ…, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Kontext |
| RRÃ…, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext |
| RRÃ…, R.kh., 4, 28.2 |
| dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 4, 30.1 |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext |
| RRÃ…, R.kh., 5, 10.2 |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RRÃ…, R.kh., 5, 25.2 |
| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Kontext |
| RRÃ…, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| RRÃ…, R.kh., 5, 28.2 |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext |
| RRÃ…, R.kh., 5, 29.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet // | Kontext |
| RRÃ…, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Kontext |
| RRÃ…, R.kh., 6, 11.1 |
| punarnavāmeghanādadravair dhānyābhrakaṃ dinam / | Kontext |
| RRÃ…, R.kh., 6, 21.2 |
| evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // | Kontext |
| RRÃ…, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext |
| RRÃ…, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext |
| RRÃ…, R.kh., 6, 25.2 |
| peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // | Kontext |
| RRÃ…, R.kh., 6, 30.2 |
| vyāghrīkandapunarnavayā dinam etair vimardayet // | Kontext |
| RRÃ…, R.kh., 6, 33.2 |
| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // | Kontext |
| RRÃ…, R.kh., 6, 36.1 |
| dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / | Kontext |
| RRÃ…, R.kh., 7, 3.1 |
| vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRÃ…, R.kh., 7, 3.2 |
| saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // | Kontext |
| RRÃ…, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext |
| RRÃ…, R.kh., 7, 10.1 |
| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / | Kontext |
| RRÃ…, R.kh., 7, 11.2 |
| dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake // | Kontext |
| RRÃ…, R.kh., 7, 13.1 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext |
| RRÃ…, R.kh., 7, 21.1 |
| dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / | Kontext |
| RRÃ…, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Kontext |
| RRÃ…, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRÃ…, R.kh., 7, 33.1 |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Kontext |
| RRÃ…, R.kh., 7, 34.0 |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // | Kontext |
| RRÃ…, R.kh., 7, 35.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / | Kontext |
| RRÃ…, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
| RRÃ…, R.kh., 7, 39.1 |
| bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ / | Kontext |
| RRÃ…, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÃ…, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÃ…, R.kh., 7, 41.1 |
| tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| RRÃ…, R.kh., 7, 53.2 |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // | Kontext |
| RRÃ…, R.kh., 8, 8.2 |
| bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // | Kontext |
| RRÃ…, R.kh., 8, 43.1 |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Kontext |
| RRÃ…, R.kh., 8, 85.1 |
| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / | Kontext |
| RRÃ…, R.kh., 9, 17.2 |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Kontext |
| RRÃ…, R.kh., 9, 19.1 |
| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÃ…, R.kh., 9, 20.1 |
| evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ / | Kontext |
| RRÃ…, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Kontext |
| RRÃ…, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Kontext |
| RRÃ…, R.kh., 9, 23.2 |
| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext |
| RRÃ…, R.kh., 9, 23.2 |
| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext |
| RRÃ…, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext |
| RRÃ…, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext |
| RRÃ…, R.kh., 9, 26.1 |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext |
| RRÃ…, R.kh., 9, 26.2 |
| vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ // | Kontext |
| RRÃ…, R.kh., 9, 27.2 |
| trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // | Kontext |
| RRÃ…, R.kh., 9, 27.2 |
| trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // | Kontext |
| RRÃ…, R.kh., 9, 28.2 |
| divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // | Kontext |
| RRÃ…, R.kh., 9, 29.1 |
| ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ / | Kontext |
| RRÃ…, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Kontext |
| RRÃ…, R.kh., 9, 34.1 |
| lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / | Kontext |
| RRÃ…, R.kh., 9, 34.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // | Kontext |
| RRÃ…, R.kh., 9, 35.2 |
| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Kontext |
| RRÃ…, R.kh., 9, 36.2 |
| ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet // | Kontext |
| RRÃ…, R.kh., 9, 45.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // | Kontext |
| RRÃ…, R.kh., 9, 49.1 |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Kontext |
| RRÃ…, V.kh., 1, 29.2 |
| dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // | Kontext |
| RRÃ…, V.kh., 1, 48.1 |
| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Kontext |
| RRÃ…, V.kh., 10, 19.2 |
| cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Kontext |
| RRÃ…, V.kh., 10, 56.2 |
| sarvaṃ tadamlavargeṇa mardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 10, 60.1 |
| bhāvayedamlavargeṇa tridinaṃ hyātape khare / | Kontext |
| RRÃ…, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÃ…, V.kh., 10, 68.2 |
| saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // | Kontext |
| RRÃ…, V.kh., 10, 76.2 |
| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext |
| RRÃ…, V.kh., 10, 76.3 |
| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Kontext |
| RRÃ…, V.kh., 10, 79.1 |
| kośātakīdalarasairbhāvayeddinasaptakam / | Kontext |
| RRÃ…, V.kh., 10, 82.2 |
| dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe // | Kontext |
| RRÃ…, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext |
| RRÃ…, V.kh., 11, 13.2 |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext |
| RRÃ…, V.kh., 11, 22.2 |
| nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam // | Kontext |
| RRÃ…, V.kh., 11, 26.2 |
| sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // | Kontext |
| RRÃ…, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÃ…, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÃ…, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext |
| RRÃ…, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Kontext |
| RRÃ…, V.kh., 12, 7.1 |
| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / | Kontext |
| RRÃ…, V.kh., 12, 10.2 |
| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Kontext |
| RRÃ…, V.kh., 12, 12.1 |
| saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / | Kontext |
| RRÃ…, V.kh., 12, 17.2 |
| divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 12, 18.1 |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 18.2 |
| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 19.2 |
| samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 12, 20.1 |
| tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / | Kontext |
| RRÃ…, V.kh., 12, 26.2 |
| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Kontext |
| RRÃ…, V.kh., 12, 26.2 |
| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Kontext |
| RRÃ…, V.kh., 12, 26.3 |
| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÃ…, V.kh., 12, 30.1 |
| avicchinnaṃ divārātrau yāvatsaptadināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 30.1 |
| avicchinnaṃ divārātrau yāvatsaptadināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÃ…, V.kh., 12, 35.1 |
| yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / | Kontext |
| RRÃ…, V.kh., 12, 38.1 |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Kontext |
| RRÃ…, V.kh., 12, 43.0 |
| pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // | Kontext |
| RRÃ…, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
| RRÃ…, V.kh., 12, 48.2 |
| dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // | Kontext |
| RRÃ…, V.kh., 12, 49.0 |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Kontext |
| RRÃ…, V.kh., 12, 52.1 |
| sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 56.2 |
| dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // | Kontext |
| RRÃ…, V.kh., 12, 57.2 |
| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Kontext |
| RRÃ…, V.kh., 12, 58.1 |
| cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 59.1 |
| ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 72.1 |
| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / | Kontext |
| RRÃ…, V.kh., 12, 73.2 |
| mardayettridinaṃ paścātpātyaṃ pātanayantrake // | Kontext |
| RRÃ…, V.kh., 12, 75.2 |
| dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / | Kontext |
| RRÃ…, V.kh., 12, 78.1 |
| dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / | Kontext |
| RRÃ…, V.kh., 12, 79.2 |
| mardayettāmrakhalve tu caṇakāmlairdināvadhi // | Kontext |
| RRÃ…, V.kh., 13, 2.1 |
| mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / | Kontext |
| RRÃ…, V.kh., 13, 4.0 |
| dinaikaṃ mardayetkhalve yuktamamlena kenacit // | Kontext |
| RRÃ…, V.kh., 13, 20.2 |
| mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 13, 22.1 |
| dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / | Kontext |
| RRÃ…, V.kh., 13, 22.2 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext |
| RRÃ…, V.kh., 13, 23.1 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Kontext |
| RRÃ…, V.kh., 13, 23.2 |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Kontext |
| RRÃ…, V.kh., 13, 26.1 |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Kontext |
| RRÃ…, V.kh., 13, 29.1 |
| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / | Kontext |
| RRÃ…, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext |
| RRÃ…, V.kh., 13, 31.2 |
| mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam // | Kontext |
| RRÃ…, V.kh., 13, 32.1 |
| bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / | Kontext |
| RRÃ…, V.kh., 13, 36.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| RRÃ…, V.kh., 13, 37.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
| RRÃ…, V.kh., 13, 37.3 |
| gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / | Kontext |
| RRÃ…, V.kh., 13, 38.1 |
| dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext |
| RRÃ…, V.kh., 13, 43.1 |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 13, 45.2 |
| ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // | Kontext |
| RRÃ…, V.kh., 13, 48.1 |
| dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā / | Kontext |
| RRÃ…, V.kh., 13, 50.2 |
| kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / | Kontext |
| RRÃ…, V.kh., 13, 57.1 |
| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / | Kontext |
| RRÃ…, V.kh., 13, 57.1 |
| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / | Kontext |
| RRÃ…, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Kontext |
| RRÃ…, V.kh., 13, 62.1 |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Kontext |
| RRÃ…, V.kh., 13, 63.2 |
| ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // | Kontext |
| RRÃ…, V.kh., 13, 65.2 |
| meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 13, 67.2 |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Kontext |
| RRÃ…, V.kh., 13, 67.2 |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Kontext |
| RRÃ…, V.kh., 13, 70.2 |
| mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / | Kontext |
| RRÃ…, V.kh., 13, 71.2 |
| saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext |
| RRÃ…, V.kh., 13, 73.1 |
| sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ / | Kontext |
| RRÃ…, V.kh., 13, 77.2 |
| payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // | Kontext |
| RRÃ…, V.kh., 13, 97.2 |
| pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // | Kontext |
| RRÃ…, V.kh., 13, 101.2 |
| māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // | Kontext |
| RRÃ…, V.kh., 14, 3.1 |
| siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / | Kontext |
| RRÃ…, V.kh., 14, 4.2 |
| dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // | Kontext |
| RRÃ…, V.kh., 14, 5.0 |
| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Kontext |
| RRÃ…, V.kh., 14, 7.2 |
| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRÃ…, V.kh., 14, 10.1 |
| ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi / | Kontext |
| RRÃ…, V.kh., 14, 12.1 |
| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 14, 12.2 |
| dolāyaṃtre dinaṃ pacet / | Kontext |
| RRÃ…, V.kh., 14, 39.2 |
| dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 14, 47.1 |
| saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Kontext |
| RRÃ…, V.kh., 14, 47.1 |
| saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Kontext |
| RRÃ…, V.kh., 14, 47.2 |
| tato divyauṣadhaireva mardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 14, 48.1 |
| taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / | Kontext |
| RRÃ…, V.kh., 14, 49.2 |
| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // | Kontext |
| RRÃ…, V.kh., 14, 62.2 |
| dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // | Kontext |
| RRÃ…, V.kh., 15, 11.2 |
| mardayeccaṇakāmlaiśca sarvametaddināvadhi // | Kontext |
| RRÃ…, V.kh., 15, 16.2 |
| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext |
| RRÃ…, V.kh., 15, 42.2 |
| karaṃjatailamadhye tu daśarātraṃ tu dhārayet // | Kontext |
| RRÃ…, V.kh., 15, 55.0 |
| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÃ…, V.kh., 15, 72.1 |
| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext |
| RRÃ…, V.kh., 15, 75.2 |
| taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam // | Kontext |
| RRÃ…, V.kh., 15, 80.1 |
| dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / | Kontext |
| RRÃ…, V.kh., 15, 89.1 |
| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Kontext |
| RRÃ…, V.kh., 15, 95.2 |
| mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // | Kontext |
| RRÃ…, V.kh., 15, 96.1 |
| gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ / | Kontext |
| RRÃ…, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÃ…, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext |
| RRÃ…, V.kh., 16, 13.1 |
| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / | Kontext |
| RRÃ…, V.kh., 16, 15.2 |
| tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // | Kontext |
| RRÃ…, V.kh., 16, 18.1 |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Kontext |
| RRÃ…, V.kh., 16, 21.2 |
| taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // | Kontext |
| RRÃ…, V.kh., 16, 37.2 |
| divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // | Kontext |
| RRÃ…, V.kh., 16, 38.2 |
| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Kontext |
| RRÃ…, V.kh., 16, 39.2 |
| divyauṣadhīdravaireva taptakhalve dināvadhi // | Kontext |
| RRÃ…, V.kh., 16, 40.2 |
| guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam // | Kontext |
| RRÃ…, V.kh., 16, 49.2 |
| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Kontext |
| RRÃ…, V.kh., 16, 50.1 |
| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext |
| RRÃ…, V.kh., 16, 50.1 |
| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext |
| RRÃ…, V.kh., 16, 55.1 |
| pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 16, 56.1 |
| dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet / | Kontext |
| RRÃ…, V.kh., 16, 57.1 |
| vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 16, 58.1 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Kontext |
| RRÃ…, V.kh., 16, 58.2 |
| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Kontext |
| RRÃ…, V.kh., 16, 64.2 |
| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Kontext |
| RRÃ…, V.kh., 16, 65.1 |
| śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / | Kontext |
| RRÃ…, V.kh., 16, 67.2 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Kontext |
| RRÃ…, V.kh., 16, 68.1 |
| svedayedvā divārātrau nirvāte kariṣāgninā / | Kontext |
| RRÃ…, V.kh., 16, 69.1 |
| tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam / | Kontext |
| RRÃ…, V.kh., 16, 75.2 |
| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext |
| RRÃ…, V.kh., 16, 77.2 |
| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext |
| RRÃ…, V.kh., 16, 78.2 |
| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Kontext |
| RRÃ…, V.kh., 16, 85.2 |
| mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // | Kontext |
| RRÃ…, V.kh., 16, 86.2 |
| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Kontext |
| RRÃ…, V.kh., 16, 86.2 |
| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Kontext |
| RRÃ…, V.kh., 16, 93.2 |
| divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // | Kontext |
| RRÃ…, V.kh., 16, 100.1 |
| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 16, 109.2 |
| tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // | Kontext |
| RRÃ…, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
| RRÃ…, V.kh., 17, 2.2 |
| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Kontext |
| RRÃ…, V.kh., 17, 3.1 |
| tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai / | Kontext |
| RRÃ…, V.kh., 17, 5.1 |
| vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam / | Kontext |
| RRÃ…, V.kh., 17, 6.2 |
| evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // | Kontext |
| RRÃ…, V.kh., 17, 7.1 |
| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / | Kontext |
| RRÃ…, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Kontext |
| RRÃ…, V.kh., 17, 10.2 |
| etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext |
| RRÃ…, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÃ…, V.kh., 17, 13.1 |
| agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / | Kontext |
| RRÃ…, V.kh., 17, 15.1 |
| dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / | Kontext |
| RRÃ…, V.kh., 17, 15.1 |
| dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / | Kontext |
| RRÃ…, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÃ…, V.kh., 17, 16.1 |
| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Kontext |
| RRÃ…, V.kh., 17, 17.1 |
| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Kontext |
| RRÃ…, V.kh., 17, 17.2 |
| mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÃ…, V.kh., 17, 20.2 |
| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Kontext |
| RRÃ…, V.kh., 17, 24.1 |
| kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / | Kontext |
| RRÃ…, V.kh., 17, 25.2 |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Kontext |
| RRÃ…, V.kh., 17, 26.2 |
| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Kontext |
| RRÃ…, V.kh., 17, 27.2 |
| puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // | Kontext |
| RRÃ…, V.kh., 17, 28.2 |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext |
| RRÃ…, V.kh., 17, 29.1 |
| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / | Kontext |
| RRÃ…, V.kh., 17, 30.1 |
| vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / | Kontext |
| RRÃ…, V.kh., 17, 40.2 |
| bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // | Kontext |
| RRÃ…, V.kh., 17, 46.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRÃ…, V.kh., 17, 48.1 |
| aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / | Kontext |
| RRÃ…, V.kh., 17, 51.2 |
| cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // | Kontext |
| RRÃ…, V.kh., 17, 53.1 |
| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Kontext |
| RRÃ…, V.kh., 17, 54.1 |
| saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / | Kontext |
| RRÃ…, V.kh., 17, 56.2 |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext |
| RRÃ…, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÃ…, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext |
| RRÃ…, V.kh., 17, 67.1 |
| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / | Kontext |
| RRÃ…, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext |
| RRÃ…, V.kh., 17, 68.2 |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Kontext |
| RRÃ…, V.kh., 17, 70.1 |
| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext |
| RRÃ…, V.kh., 18, 12.1 |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext |
| RRÃ…, V.kh., 18, 12.2 |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext |
| RRÃ…, V.kh., 18, 134.2 |
| kākinīrajasā mardyaṃ taptakhalve dināvadhi // | Kontext |
| RRÃ…, V.kh., 18, 136.2 |
| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Kontext |
| RRÃ…, V.kh., 18, 145.1 |
| dattvā tasmiṃstadā khalve vyomavallīdravairdinam / | Kontext |
| RRÃ…, V.kh., 18, 146.2 |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÃ…, V.kh., 18, 148.1 |
| athavā samukhe sūte pūrvavajjārayeddinam / | Kontext |
| RRÃ…, V.kh., 18, 160.2 |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Kontext |
| RRÃ…, V.kh., 18, 167.1 |
| sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam / | Kontext |
| RRÃ…, V.kh., 18, 174.1 |
| rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / | Kontext |
| RRÃ…, V.kh., 19, 4.2 |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Kontext |
| RRÃ…, V.kh., 19, 15.2 |
| bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 19, 24.2 |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext |
| RRÃ…, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Kontext |
| RRÃ…, V.kh., 19, 33.2 |
| prasūtāyā mahiṣyāstu pañcame divase haret // | Kontext |
| RRÃ…, V.kh., 19, 44.2 |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Kontext |
| RRÃ…, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext |
| RRÃ…, V.kh., 19, 45.2 |
| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // | Kontext |
| RRÃ…, V.kh., 19, 46.3 |
| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Kontext |
| RRÃ…, V.kh., 19, 47.2 |
| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // | Kontext |
| RRÃ…, V.kh., 19, 63.2 |
| tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // | Kontext |
| RRÃ…, V.kh., 19, 67.0 |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext |
| RRÃ…, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÃ…, V.kh., 19, 95.2 |
| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Kontext |
| RRÃ…, V.kh., 19, 96.1 |
| trisaptāhāt samuddhṛtya śoṣayitvā samāharet / | Kontext |
| RRÃ…, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÃ…, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÃ…, V.kh., 19, 106.1 |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Kontext |
| RRÃ…, V.kh., 19, 122.2 |
| dinamekaṃ prayatnena vartikāṃ tena kārayet // | Kontext |
| RRÃ…, V.kh., 19, 128.2 |
| ātape śoṣitaṃ kuryādityevaṃ dinasaptakam // | Kontext |
| RRÃ…, V.kh., 2, 20.1 |
| ahorātrātsamuddhṛtya hayamūtrairniṣecayet / | Kontext |
| RRÃ…, V.kh., 2, 21.1 |
| evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ / | Kontext |
| RRÃ…, V.kh., 2, 22.2 |
| dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // | Kontext |
| RRÃ…, V.kh., 2, 24.2 |
| jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // | Kontext |
| RRÃ…, V.kh., 2, 43.2 |
| athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / | Kontext |
| RRÃ…, V.kh., 2, 49.1 |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext |
| RRÃ…, V.kh., 2, 50.2 |
| dinānte pātanāyantre pātayeccaṇḍavahninā // | Kontext |
| RRÃ…, V.kh., 2, 53.1 |
| dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / | Kontext |
| RRÃ…, V.kh., 2, 53.2 |
| pātayet pātanāyaṃtre dinānte tatsamuddharet / | Kontext |
| RRÃ…, V.kh., 20, 6.1 |
| tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / | Kontext |
| RRÃ…, V.kh., 20, 8.1 |
| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext |
| RRÃ…, V.kh., 20, 12.1 |
| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 20, 15.1 |
| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext |
| RRÃ…, V.kh., 20, 16.2 |
| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext |
| RRÃ…, V.kh., 20, 16.2 |
| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext |
| RRÃ…, V.kh., 20, 24.1 |
| pātayetpātanāyaṃtre dinaikaṃ mandavahninā / | Kontext |
| RRÃ…, V.kh., 20, 37.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext |
| RRÃ…, V.kh., 20, 41.1 |
| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext |
| RRÃ…, V.kh., 20, 44.1 |
| dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam / | Kontext |
| RRÃ…, V.kh., 20, 48.1 |
| tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / | Kontext |
| RRÃ…, V.kh., 20, 50.1 |
| karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam / | Kontext |
| RRÃ…, V.kh., 20, 51.2 |
| śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // | Kontext |
| RRÃ…, V.kh., 20, 52.1 |
| samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / | Kontext |
| RRÃ…, V.kh., 20, 53.1 |
| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext |
| RRÃ…, V.kh., 20, 54.1 |
| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext |
| RRÃ…, V.kh., 20, 56.1 |
| haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam / | Kontext |
| RRÃ…, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÃ…, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÃ…, V.kh., 20, 57.2 |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext |
| RRÃ…, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext |
| RRÃ…, V.kh., 20, 68.2 |
| āraktasnukpayobhistanmardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext |
| RRÃ…, V.kh., 20, 72.2 |
| pūrvoktapadminīyuktaṃ mardayeddinasaptakam / | Kontext |
| RRÃ…, V.kh., 20, 84.2 |
| bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // | Kontext |
| RRÃ…, V.kh., 20, 84.2 |
| bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // | Kontext |
| RRÃ…, V.kh., 20, 87.2 |
| mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam // | Kontext |
| RRÃ…, V.kh., 20, 90.1 |
| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Kontext |
| RRÃ…, V.kh., 20, 99.1 |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÃ…, V.kh., 20, 115.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÃ…, V.kh., 20, 142.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÃ…, V.kh., 3, 18.4 |
| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Kontext |
| RRÃ…, V.kh., 3, 23.2 |
| vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham // | Kontext |
| RRÃ…, V.kh., 3, 26.2 |
| sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ / | Kontext |
| RRÃ…, V.kh., 3, 44.2 |
| śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi // | Kontext |
| RRÃ…, V.kh., 3, 49.2 |
| jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // | Kontext |
| RRÃ…, V.kh., 3, 50.2 |
| ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // | Kontext |
| RRÃ…, V.kh., 3, 51.2 |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Kontext |
| RRÃ…, V.kh., 3, 53.2 |
| dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // | Kontext |
| RRÃ…, V.kh., 3, 54.1 |
| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Kontext |
| RRÃ…, V.kh., 3, 57.1 |
| sasūtam amlayogena dinamekaṃ vimardayet / | Kontext |
| RRÃ…, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÃ…, V.kh., 3, 60.1 |
| komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / | Kontext |
| RRÃ…, V.kh., 3, 62.2 |
| tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // | Kontext |
| RRÃ…, V.kh., 3, 65.1 |
| saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / | Kontext |
| RRÃ…, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Kontext |
| RRÃ…, V.kh., 3, 70.2 |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext |
| RRÃ…, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÃ…, V.kh., 3, 82.2 |
| dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // | Kontext |
| RRÃ…, V.kh., 3, 85.1 |
| dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / | Kontext |
| RRÃ…, V.kh., 3, 87.2 |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Kontext |
| RRÃ…, V.kh., 3, 88.1 |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext |
| RRÃ…, V.kh., 3, 88.2 |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // | Kontext |
| RRÃ…, V.kh., 3, 92.1 |
| etaiḥ samastairvyastairvā dolāyantre dinatrayam / | Kontext |
| RRÃ…, V.kh., 3, 94.2 |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Kontext |
| RRÃ…, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÃ…, V.kh., 3, 98.2 |
| dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRÃ…, V.kh., 3, 99.1 |
| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / | Kontext |
| RRÃ…, V.kh., 3, 103.1 |
| dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / | Kontext |
| RRÃ…, V.kh., 4, 27.2 |
| pācayennalikāyantre dinānte taṃ samuddharet // | Kontext |
| RRÃ…, V.kh., 4, 28.1 |
| karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 4, 34.2 |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Kontext |
| RRÃ…, V.kh., 4, 38.3 |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Kontext |
| RRÃ…, V.kh., 4, 39.2 |
| dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÃ…, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÃ…, V.kh., 4, 46.2 |
| dinaikaṃ pācanāyantre pācayenmriyate dhruvam // | Kontext |
| RRÃ…, V.kh., 4, 49.2 |
| gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // | Kontext |
| RRÃ…, V.kh., 4, 55.2 |
| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Kontext |
| RRÃ…, V.kh., 4, 58.1 |
| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / | Kontext |
| RRÃ…, V.kh., 4, 59.2 |
| uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // | Kontext |
| RRÃ…, V.kh., 4, 82.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÃ…, V.kh., 4, 94.1 |
| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Kontext |
| RRÃ…, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Kontext |
| RRÃ…, V.kh., 4, 98.2 |
| śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // | Kontext |
| RRÃ…, V.kh., 4, 101.2 |
| rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // | Kontext |
| RRÃ…, V.kh., 4, 107.2 |
| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // | Kontext |
| RRÃ…, V.kh., 4, 113.1 |
| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 4, 124.1 |
| haṃsapāccitrakadrāvair dinamekaṃ vimardayet / | Kontext |
| RRÃ…, V.kh., 4, 147.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÃ…, V.kh., 4, 157.1 |
| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Kontext |
| RRÃ…, V.kh., 4, 160.2 |
| evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // | Kontext |
| RRÃ…, V.kh., 4, 161.1 |
| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / | Kontext |
| RRÃ…, V.kh., 5, 15.2 |
| mākṣikasya samāṃśena rājāvartaṃ dinatrayam // | Kontext |
| RRÃ…, V.kh., 5, 32.1 |
| sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / | Kontext |
| RRÃ…, V.kh., 5, 33.1 |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Kontext |
| RRÃ…, V.kh., 5, 46.1 |
| viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi / | Kontext |
| RRÃ…, V.kh., 6, 3.1 |
| devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam / | Kontext |
| RRÃ…, V.kh., 6, 5.1 |
| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Kontext |
| RRÃ…, V.kh., 6, 7.1 |
| ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 6, 10.1 |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Kontext |
| RRÃ…, V.kh., 6, 12.1 |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Kontext |
| RRÃ…, V.kh., 6, 18.1 |
| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Kontext |
| RRÃ…, V.kh., 6, 23.1 |
| dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / | Kontext |
| RRÃ…, V.kh., 6, 26.2 |
| yathālābhena taddrāvairdinamekaṃ vimardayet // | Kontext |
| RRÃ…, V.kh., 6, 30.1 |
| dinaṃ jambīranīreṇa kākamācīdravairdinam / | Kontext |
| RRÃ…, V.kh., 6, 30.1 |
| dinaṃ jambīranīreṇa kākamācīdravairdinam / | Kontext |
| RRÃ…, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Kontext |
| RRÃ…, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Kontext |
| RRÃ…, V.kh., 6, 31.1 |
| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Kontext |
| RRÃ…, V.kh., 6, 34.2 |
| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext |
| RRÃ…, V.kh., 6, 46.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / | Kontext |
| RRÃ…, V.kh., 6, 49.1 |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext |
| RRÃ…, V.kh., 6, 53.1 |
| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Kontext |
| RRÃ…, V.kh., 6, 56.1 |
| khalve kṛtvā tridinamathitaṃ kākamācyā dravet / | Kontext |
| RRÃ…, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Kontext |
| RRÃ…, V.kh., 6, 59.1 |
| sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam / | Kontext |
| RRÃ…, V.kh., 6, 68.1 |
| dinamaṅkolatailena pūrvavacca krameṇa tu / | Kontext |
| RRÃ…, V.kh., 6, 71.2 |
| vajramūṣāsthite caiva yāvatsaptadināvadhi // | Kontext |
| RRÃ…, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext |
| RRÃ…, V.kh., 6, 73.2 |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
| RRÃ…, V.kh., 6, 74.1 |
| evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ / | Kontext |
| RRÃ…, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
| RRÃ…, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
| RRÃ…, V.kh., 6, 77.2 |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Kontext |
| RRÃ…, V.kh., 6, 78.2 |
| cālayan dinamekaṃ tu avatārya vilepayet // | Kontext |
| RRÃ…, V.kh., 6, 80.2 |
| munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // | Kontext |
| RRÃ…, V.kh., 6, 86.1 |
| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / | Kontext |
| RRÃ…, V.kh., 6, 86.2 |
| pālāśamūlakvāthena mardayecca dinatrayam // | Kontext |
| RRÃ…, V.kh., 6, 93.1 |
| palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / | Kontext |
| RRÃ…, V.kh., 6, 93.2 |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Kontext |
| RRÃ…, V.kh., 6, 107.1 |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Kontext |
| RRÃ…, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Kontext |
| RRÃ…, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext |
| RRÃ…, V.kh., 6, 117.1 |
| samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / | Kontext |
| RRÃ…, V.kh., 6, 121.2 |
| ūrdhvādhaḥ parivartena ahorātrātsamuddharet // | Kontext |
| RRÃ…, V.kh., 6, 122.2 |
| dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // | Kontext |
| RRÃ…, V.kh., 7, 2.1 |
| divyauṣadhadravair mardyaṃ taptakhalve dinatrayam / | Kontext |
| RRÃ…, V.kh., 7, 6.1 |
| gandhataile dinaṃ pacyāttato vastrātsamuddharet / | Kontext |
| RRÃ…, V.kh., 7, 9.1 |
| kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / | Kontext |
| RRÃ…, V.kh., 7, 19.2 |
| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext |
| RRÃ…, V.kh., 7, 19.2 |
| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext |
| RRÃ…, V.kh., 7, 29.2 |
| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Kontext |
| RRÃ…, V.kh., 7, 31.1 |
| tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÃ…, V.kh., 7, 33.2 |
| dinatrayaṃ khare gharme śuktau vā nālikeraje // | Kontext |
| RRÃ…, V.kh., 7, 36.2 |
| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // | Kontext |
| RRÃ…, V.kh., 7, 38.1 |
| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / | Kontext |
| RRÃ…, V.kh., 7, 43.2 |
| bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Kontext |
| RRÃ…, V.kh., 7, 51.1 |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Kontext |
| RRÃ…, V.kh., 7, 54.2 |
| sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // | Kontext |
| RRÃ…, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
| RRÃ…, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext |
| RRÃ…, V.kh., 7, 75.1 |
| tridinaṃ mātuluṅgāmlair etatkalkena lepayet / | Kontext |
| RRÃ…, V.kh., 7, 76.1 |
| liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 7, 76.2 |
| piṣṭvā dināvadhi // | Kontext |
| RRÃ…, V.kh., 7, 77.2 |
| pūrvavat pātanāyantre pācayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 7, 79.1 |
| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Kontext |
| RRÃ…, V.kh., 7, 80.1 |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext |
| RRÃ…, V.kh., 7, 80.1 |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext |
| RRÃ…, V.kh., 7, 82.1 |
| amlavetasametaistu tadrasaṃ mardayeddinam / | Kontext |
| RRÃ…, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÃ…, V.kh., 7, 84.2 |
| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Kontext |
| RRÃ…, V.kh., 7, 93.2 |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext |
| RRÃ…, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext |
| RRÃ…, V.kh., 7, 104.2 |
| pakvabījaṃ bhavettattu drutasūte samaṃ dinam // | Kontext |
| RRÃ…, V.kh., 7, 105.2 |
| evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi // | Kontext |
| RRÃ…, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext |
| RRÃ…, V.kh., 7, 118.1 |
| mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ / | Kontext |
| RRÃ…, V.kh., 7, 122.1 |
| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Kontext |
| RRÃ…, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRÃ…, V.kh., 8, 2.2 |
| samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam // | Kontext |
| RRÃ…, V.kh., 8, 9.2 |
| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Kontext |
| RRÃ…, V.kh., 8, 12.1 |
| samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / | Kontext |
| RRÃ…, V.kh., 8, 12.2 |
| dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // | Kontext |
| RRÃ…, V.kh., 8, 17.2 |
| māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // | Kontext |
| RRÃ…, V.kh., 8, 30.1 |
| agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / | Kontext |
| RRÃ…, V.kh., 8, 31.2 |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext |
| RRÃ…, V.kh., 8, 40.1 |
| ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam / | Kontext |
| RRÃ…, V.kh., 8, 46.2 |
| taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // | Kontext |
| RRÃ…, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÃ…, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext |
| RRÃ…, V.kh., 8, 57.2 |
| saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // | Kontext |
| RRÃ…, V.kh., 8, 58.1 |
| tenaiva mardayetsūtaṃ taptakhalve dinatrayam / | Kontext |
| RRÃ…, V.kh., 8, 68.2 |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext |
| RRÃ…, V.kh., 8, 76.2 |
| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Kontext |
| RRÃ…, V.kh., 8, 77.2 |
| tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Kontext |
| RRÃ…, V.kh., 8, 80.2 |
| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // | Kontext |
| RRÃ…, V.kh., 8, 83.2 |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext |
| RRÃ…, V.kh., 8, 84.1 |
| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext |
| RRÃ…, V.kh., 8, 88.1 |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
| RRÃ…, V.kh., 8, 114.2 |
| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Kontext |
| RRÃ…, V.kh., 8, 125.2 |
| meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // | Kontext |
| RRÃ…, V.kh., 8, 126.1 |
| dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Kontext |
| RRÃ…, V.kh., 8, 143.1 |
| ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / | Kontext |
| RRÃ…, V.kh., 9, 10.1 |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / | Kontext |
| RRÃ…, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext |
| RRÃ…, V.kh., 9, 20.2 |
| mardayedamlayogena dinānte taṃ ca golakam // | Kontext |
| RRÃ…, V.kh., 9, 34.1 |
| āroṭarasatastulyaṃ jambīrairmardayet dinam / | Kontext |
| RRÃ…, V.kh., 9, 34.2 |
| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Kontext |
| RRÃ…, V.kh., 9, 35.1 |
| savastraṃ pācayetpaścād gandhataile dināvadhi / | Kontext |
| RRÃ…, V.kh., 9, 42.2 |
| caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // | Kontext |
| RRÃ…, V.kh., 9, 44.1 |
| haṃsapādyā dravairevaṃ taptakhalve dināvadhi / | Kontext |
| RRÃ…, V.kh., 9, 50.2 |
| saptadhā bhāvayed gharme somavallyā dravairdinam // | Kontext |
| RRÃ…, V.kh., 9, 55.2 |
| sarvametattaptakhalve haṃsapādyā dravairdinam // | Kontext |
| RRÃ…, V.kh., 9, 60.2 |
| mardayedamlavargeṇa taptakhalve dināvadhi // | Kontext |
| RRÃ…, V.kh., 9, 62.2 |
| tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // | Kontext |
| RRÃ…, V.kh., 9, 63.2 |
| kārīṣavahninā pacyāt ahorātrātsamuddharet // | Kontext |
| RRÃ…, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| RRÃ…, V.kh., 9, 69.2 |
| mardayettaptakhalve tu tridinānte samuddharet // | Kontext |
| RRÃ…, V.kh., 9, 71.2 |
| haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // | Kontext |
| RRÃ…, V.kh., 9, 73.2 |
| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Kontext |
| RRÃ…, V.kh., 9, 75.2 |
| kārīṣāgnau divārātrau pācayitvā samuddharet // | Kontext |
| RRÃ…, V.kh., 9, 76.2 |
| puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // | Kontext |
| RRÃ…, V.kh., 9, 81.1 |
| vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / | Kontext |
| RRÃ…, V.kh., 9, 82.1 |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext |
| RRÃ…, V.kh., 9, 83.1 |
| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Kontext |
| RRÃ…, V.kh., 9, 83.2 |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext |
| RRÃ…, V.kh., 9, 84.2 |
| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 9, 86.1 |
| mardayettriphalādrāvais tatsarvaṃ divasatrayam / | Kontext |
| RRÃ…, V.kh., 9, 87.2 |
| vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam // | Kontext |
| RRÃ…, V.kh., 9, 93.2 |
| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext |
| RRÃ…, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext |
| RRÃ…, V.kh., 9, 101.2 |
| devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam // | Kontext |
| RRÃ…, V.kh., 9, 102.1 |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext |
| RRÃ…, V.kh., 9, 102.2 |
| samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // | Kontext |
| RRÃ…, V.kh., 9, 103.1 |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
| RRÃ…, V.kh., 9, 109.2 |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext |
| RRÃ…, V.kh., 9, 112.2 |
| dinānte tatsamuddhṛtya krāmaṇena samāyutam // | Kontext |
| RRÃ…, V.kh., 9, 123.2 |
| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRS, 11, 28.2 |
| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext |
| RRS, 11, 29.2 |
| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Kontext |
| RRS, 11, 31.2 |
| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext |
| RRS, 11, 49.3 |
| samaṃ kṛtvāranālena svedayecca dinatrayam // | Kontext |
| RRS, 11, 50.2 |
| kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // | Kontext |
| RRS, 11, 82.2 |
| triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // | Kontext |
| RRS, 11, 83.2 |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Kontext |
| RRS, 11, 103.2 |
| cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // | Kontext |
| RRS, 11, 106.1 |
| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext |
| RRS, 11, 117.2 |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
| RRS, 11, 120.2 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Kontext |
| RRS, 2, 63.1 |
| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Kontext |
| RRS, 2, 72.3 |
| triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // | Kontext |
| RRS, 2, 86.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RRS, 2, 87.2 |
| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Kontext |
| RRS, 2, 126.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Kontext |
| RRS, 3, 67.0 |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |
| RRS, 3, 77.1 |
| vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRS, 3, 77.2 |
| sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / | Kontext |
| RRS, 3, 84.1 |
| palālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext |
| RRS, 3, 86.2 |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Kontext |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RRS, 4, 68.1 |
| ahorātratrayaṃ yāvat svedayet tīvravahninā / | Kontext |
| RRS, 4, 69.1 |
| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Kontext |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Kontext |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext |
| RRS, 4, 71.2 |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Kontext |
| RRS, 4, 72.3 |
| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext |
| RRS, 5, 35.1 |
| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 127.2 |
| triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // | Kontext |
| RRS, 5, 127.2 |
| triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // | Kontext |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext |
| RRS, 5, 128.2 |
| divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / | Kontext |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Kontext |
| RRS, 5, 146.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRS, 5, 165.2 |
| tato guggulatoyena mardayitvā dināṣṭakam // | Kontext |
| RRS, 5, 177.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RRS, 5, 220.2 |
| nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // | Kontext |
| RRS, 8, 52.2 |
| dināni katicitsthitvā yātyasau cullakā matā // | Kontext |
| RRS, 8, 68.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RRS, 8, 70.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RRS, 9, 22.1 |
| evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet / | Kontext |
| RRS, 9, 30.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RRS, 9, 30.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext |
| RSK, 1, 10.2 |
| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Kontext |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext |
| RSK, 2, 45.2 |
| triṃśaddināni gharme tu tato vāritaraṃ bhavet // | Kontext |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| ŚdhSaṃh, 2, 11, 28.3 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 34.1 |
| dinaikaṃ golakaṃ kuryādardhagandhena lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 51.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| ŚdhSaṃh, 2, 11, 57.2 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // | Kontext |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Kontext |
| ŚdhSaṃh, 2, 11, 67.1 |
| mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 72.2 |
| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 11, 75.2 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 79.2 |
| vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 12, 1.2 |
| sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 5.1 |
| vastreṇa dolikāyantre svedayetkāñjikaistryaham / | Kontext |
| ŚdhSaṃh, 2, 12, 5.2 |
| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 6.1 |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 6.2 |
| kākamācīrasais tadvad dinamekaṃ ca mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 8.2 |
| mardayennimbukarasairdinamekam anāratam // | Kontext |
| ŚdhSaṃh, 2, 12, 23.2 |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext |
| ŚdhSaṃh, 2, 12, 24.1 |
| athavā bindulīkīṭai raso mardyastrivāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 45.2 |
| sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam // | Kontext |
| ŚdhSaṃh, 2, 12, 50.1 |
| tridinairviṣamaṃ tīvramekadvitricaturthakam / | Kontext |
| ŚdhSaṃh, 2, 12, 54.1 |
| bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 72.2 |
| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Kontext |
| ŚdhSaṃh, 2, 12, 98.2 |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 103.2 |
| pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 131.2 |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Kontext |
| ŚdhSaṃh, 2, 12, 135.2 |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 137.2 |
| bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 165.2 |
| dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 167.2 |
| tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 168.1 |
| muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Kontext |
| ŚdhSaṃh, 2, 12, 173.1 |
| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / | Kontext |
| ŚdhSaṃh, 2, 12, 176.1 |
| gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / | Kontext |
| ŚdhSaṃh, 2, 12, 178.1 |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Kontext |
| ŚdhSaṃh, 2, 12, 184.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 188.1 |
| dinaikamudayādityo raso deyo dviguñjakaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 190.2 |
| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Kontext |
| ŚdhSaṃh, 2, 12, 190.2 |
| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Kontext |
| ŚdhSaṃh, 2, 12, 192.1 |
| sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 197.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 197.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 197.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| ŚdhSaṃh, 2, 12, 198.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |
| ŚdhSaṃh, 2, 12, 213.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| ŚdhSaṃh, 2, 12, 216.1 |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 228.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham // | Kontext |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 236.1 |
| mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 254.2 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 262.1 |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / | Kontext |
| ŚdhSaṃh, 2, 12, 277.1 |
| tataḥ kanyādravair gharme tridinaṃ parimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 278.2 |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Kontext |
| ŚdhSaṃh, 2, 12, 292.2 |
| tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // | Kontext |