| RArṇ, 17, 30.1 | 
	| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Kontext | 
	| RArṇ, 17, 112.2 | 
	| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 17, 135.2 | 
	| aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet // | Kontext | 
	| RArṇ, 4, 54.1 | 
	| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext | 
	| RArṇ, 7, 122.2 | 
	| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext | 
	| RArṇ, 8, 71.3 | 
	| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Kontext | 
	| RCint, 4, 38.1 | 
	| nijarasabahuparibhāvitasuradālīcūrṇavāpena / | Kontext | 
	| RCint, 6, 51.2 | 
	| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext | 
	| RHT, 11, 4.2 | 
	| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Kontext | 
	| RHT, 11, 5.2 | 
	| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext | 
	| RHT, 11, 9.1 | 
	| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext | 
	| RHT, 11, 10.2 | 
	| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Kontext | 
	| RHT, 15, 3.1 | 
	| ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / | Kontext | 
	| RHT, 15, 6.2 | 
	| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Kontext | 
	| RHT, 15, 7.2 | 
	| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext | 
	| RHT, 15, 8.1 | 
	| atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / | Kontext | 
	| RHT, 15, 9.2 | 
	| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // | Kontext | 
	| RHT, 15, 10.2 | 
	| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Kontext | 
	| RHT, 18, 29.1 | 
	| etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / | Kontext | 
	| RHT, 5, 4.1 | 
	| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / | Kontext | 
	| RHT, 9, 16.1 | 
	| sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / | Kontext | 
	| RRÅ, V.kh., 10, 5.2 | 
	| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Kontext | 
	| RRÅ, V.kh., 10, 20.1 | 
	| yatnena mṛtanāgena vāpo deyo drutasya ca / | Kontext | 
	| RRÅ, V.kh., 14, 55.1 | 
	| vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / | Kontext | 
	| RRÅ, V.kh., 15, 24.1 | 
	| samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai / | Kontext | 
	| RRÅ, V.kh., 15, 25.0 | 
	| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Kontext | 
	| RRÅ, V.kh., 17, 37.2 | 
	| tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 17, 38.2 | 
	| tadvāpena dravetsattvaṃ lohāni sakalāni ca // | Kontext | 
	| RRÅ, V.kh., 17, 42.2 | 
	| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Kontext | 
	| RRÅ, V.kh., 17, 43.2 | 
	| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Kontext | 
	| RRÅ, V.kh., 17, 52.1 | 
	| anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 17, 60.2 | 
	| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext | 
	| RRÅ, V.kh., 19, 72.2 | 
	| tadvāpaṃ daśamāṃśena drute nāge pradāpayet // | Kontext | 
	| RRÅ, V.kh., 19, 73.1 | 
	| tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext | 
	| RRÅ, V.kh., 20, 76.2 | 
	| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext | 
	| RRÅ, V.kh., 20, 93.2 | 
	| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 20, 114.1 | 
	| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext | 
	| RRÅ, V.kh., 8, 17.2 | 
	| māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // | Kontext | 
	| RRÅ, V.kh., 8, 26.2 | 
	| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // | Kontext | 
	| RRÅ, V.kh., 8, 137.2 | 
	| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Kontext | 
	| RRÅ, V.kh., 8, 138.2 | 
	| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext | 
	| RRS, 2, 88.2 | 
	| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext | 
	| RRS, 5, 142.2 | 
	| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext | 
	| RRS, 5, 143.2 | 
	| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // | Kontext |