| RArṇ, 12, 322.1 |
| śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Kontext |
| RArṇ, 17, 28.2 |
| gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // | Kontext |
| RArṇ, 17, 30.1 |
| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Kontext |
| RArṇ, 17, 112.2 |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 135.2 |
| aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet // | Kontext |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext |
| RArṇ, 7, 112.1 |
| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Kontext |
| RArṇ, 7, 118.2 |
| drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // | Kontext |
| RArṇ, 7, 122.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Kontext |
| RArṇ, 8, 71.3 |
| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Kontext |
| RArṇ, 8, 72.2 |
| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / | Kontext |
| RCint, 4, 38.1 |
| nijarasabahuparibhāvitasuradālīcūrṇavāpena / | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RHT, 11, 4.2 |
| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Kontext |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext |
| RHT, 11, 9.1 |
| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext |
| RHT, 11, 10.2 |
| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Kontext |
| RHT, 15, 3.1 |
| ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / | Kontext |
| RHT, 15, 6.2 |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Kontext |
| RHT, 15, 7.2 |
| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext |
| RHT, 15, 8.1 |
| atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / | Kontext |
| RHT, 15, 9.2 |
| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // | Kontext |
| RHT, 15, 10.2 |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Kontext |
| RHT, 18, 29.1 |
| etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / | Kontext |
| RHT, 5, 4.1 |
| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / | Kontext |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext |
| RHT, 9, 16.1 |
| sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |
| RRÅ, V.kh., 10, 5.2 |
| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Kontext |
| RRÅ, V.kh., 10, 20.1 |
| yatnena mṛtanāgena vāpo deyo drutasya ca / | Kontext |
| RRÅ, V.kh., 10, 30.2 |
| tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / | Kontext |
| RRÅ, V.kh., 10, 34.1 |
| vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ / | Kontext |
| RRÅ, V.kh., 10, 36.1 |
| rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / | Kontext |
| RRÅ, V.kh., 14, 55.1 |
| vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 15, 24.1 |
| samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai / | Kontext |
| RRÅ, V.kh., 15, 25.0 |
| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Kontext |
| RRÅ, V.kh., 17, 37.2 |
| tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 38.2 |
| tadvāpena dravetsattvaṃ lohāni sakalāni ca // | Kontext |
| RRÅ, V.kh., 17, 42.2 |
| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Kontext |
| RRÅ, V.kh., 17, 43.2 |
| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 52.1 |
| anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 60.2 |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
| RRÅ, V.kh., 19, 72.2 |
| tadvāpaṃ daśamāṃśena drute nāge pradāpayet // | Kontext |
| RRÅ, V.kh., 19, 73.1 |
| tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 20, 76.2 |
| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext |
| RRÅ, V.kh., 20, 93.2 |
| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÅ, V.kh., 4, 107.1 |
| saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 7, 73.3 |
| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 17.2 |
| māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // | Kontext |
| RRÅ, V.kh., 8, 26.2 |
| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 137.2 |
| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 138.2 |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext |
| RRS, 2, 88.2 |
| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext |
| RRS, 5, 142.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RRS, 5, 143.2 |
| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // | Kontext |
| RRS, 5, 144.2 |
| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Kontext |