| ÅK, 1, 25, 42.1 | 
	| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Kontext | 
	| ÅK, 1, 25, 61.2 | 
	| palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // | Kontext | 
	| ÅK, 1, 25, 94.1 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Kontext | 
	| ÅK, 1, 26, 40.2 | 
	| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Kontext | 
	| ÅK, 1, 26, 60.1 | 
	| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| ÅK, 1, 26, 70.2 | 
	| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // | Kontext | 
	| ÅK, 1, 26, 110.1 | 
	| ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / | Kontext | 
	| ÅK, 1, 26, 110.1 | 
	| ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / | Kontext | 
	| ÅK, 2, 1, 15.2 | 
	| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext | 
	| ÅK, 2, 1, 19.2 | 
	| punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // | Kontext | 
	| ÅK, 2, 1, 28.2 | 
	| bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // | Kontext | 
	| ÅK, 2, 1, 31.1 | 
	| evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / | Kontext | 
	| ÅK, 2, 1, 56.2 | 
	| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext | 
	| ÅK, 2, 1, 58.2 | 
	| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // | Kontext | 
	| ÅK, 2, 1, 71.2 | 
	| ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // | Kontext | 
	| ÅK, 2, 1, 98.1 | 
	| tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / | Kontext | 
	| ÅK, 2, 1, 103.2 | 
	| śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // | Kontext | 
	| ÅK, 2, 1, 108.2 | 
	| eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // | Kontext | 
	| ÅK, 2, 1, 126.1 | 
	| saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / | Kontext | 
	| ÅK, 2, 1, 135.2 | 
	| itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // | Kontext | 
	| ÅK, 2, 1, 355.1 | 
	| śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā / | Kontext | 
	| ÅK, 2, 1, 355.2 | 
	| śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // | Kontext | 
	| ÅK, 2, 1, 356.2 | 
	| mardayedāyase pātre dinaikaṃ tacca śudhyati // | Kontext | 
	| ÅK, 2, 1, 360.1 | 
	| sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / | Kontext | 
	| ÅK, 2, 1, 361.2 | 
	| śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // | Kontext | 
	| BhPr, 1, 8, 106.2 | 
	| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Kontext | 
	| BhPr, 2, 3, 92.1 | 
	| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext | 
	| BhPr, 2, 3, 112.2 | 
	| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext | 
	| BhPr, 2, 3, 122.2 | 
	| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // | Kontext | 
	| BhPr, 2, 3, 133.2 | 
	| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Kontext | 
	| BhPr, 2, 3, 137.1 | 
	| atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / | Kontext | 
	| BhPr, 2, 3, 143.3 | 
	| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Kontext | 
	| BhPr, 2, 3, 182.1 | 
	| śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / | Kontext | 
	| BhPr, 2, 3, 191.1 | 
	| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 191.2 | 
	| śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // | Kontext | 
	| BhPr, 2, 3, 192.1 | 
	| athavā pāradasyārdhaṃ śuddhagandhakameva hi / | Kontext | 
	| BhPr, 2, 3, 203.2 | 
	| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext | 
	| BhPr, 2, 3, 204.2 | 
	| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Kontext | 
	| BhPr, 2, 3, 206.3 | 
	| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext | 
	| BhPr, 2, 3, 221.2 | 
	| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Kontext | 
	| BhPr, 2, 3, 222.1 | 
	| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Kontext | 
	| BhPr, 2, 3, 233.2 | 
	| dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // | Kontext | 
	| BhPr, 2, 3, 237.2 | 
	| evaṃ śudhyanti te sarve proktā uparasā hi ye // | Kontext | 
	| BhPr, 2, 3, 243.2 | 
	| secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext | 
	| BhPr, 2, 3, 248.2 | 
	| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // | Kontext | 
	| RAdhy, 1, 41.2 | 
	| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Kontext | 
	| RAdhy, 1, 55.1 | 
	| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Kontext | 
	| RAdhy, 1, 63.2 | 
	| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext | 
	| RAdhy, 1, 157.2 | 
	| kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // | Kontext | 
	| RAdhy, 1, 159.2 | 
	| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Kontext | 
	| RAdhy, 1, 166.2 | 
	| hema śudhyati // | Kontext | 
	| RAdhy, 1, 183.1 | 
	| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / | Kontext | 
	| RAdhy, 1, 211.2 | 
	| dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // | Kontext | 
	| RAdhy, 1, 224.1 | 
	| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / | Kontext | 
	| RAdhy, 1, 238.1 | 
	| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Kontext | 
	| RAdhy, 1, 270.2 | 
	| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // | Kontext | 
	| RAdhy, 1, 272.2 | 
	| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // | Kontext | 
	| RAdhy, 1, 322.2 | 
	| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Kontext | 
	| RAdhy, 1, 324.1 | 
	| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / | Kontext | 
	| RAdhy, 1, 325.2 | 
	| kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // | Kontext | 
	| RAdhy, 1, 327.1 | 
	| gandhakāmalasārasya tathā śuddharasasya ca / | Kontext | 
	| RAdhy, 1, 340.1 | 
	| śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / | Kontext | 
	| RAdhy, 1, 345.1 | 
	| śuddharūpyasya patrāṇi amunā dravarūpiṇā / | Kontext | 
	| RAdhy, 1, 365.1 | 
	| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / | Kontext | 
	| RAdhy, 1, 366.1 | 
	| śuddharūpyasya patrāṇi sūte cānena lepayet / | Kontext | 
	| RAdhy, 1, 368.2 | 
	| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Kontext | 
	| RAdhy, 1, 370.1 | 
	| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Kontext | 
	| RAdhy, 1, 373.2 | 
	| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // | Kontext | 
	| RAdhy, 1, 382.1 | 
	| śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / | Kontext | 
	| RAdhy, 1, 384.1 | 
	| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Kontext | 
	| RAdhy, 1, 384.1 | 
	| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Kontext | 
	| RAdhy, 1, 393.1 | 
	| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Kontext | 
	| RAdhy, 1, 398.2 | 
	| yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // | Kontext | 
	| RAdhy, 1, 427.1 | 
	| śuddhasūtasya gadyāṇān vajramūṣāntare daśa / | Kontext | 
	| RAdhy, 1, 429.2 | 
	| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Kontext | 
	| RAdhy, 1, 434.1 | 
	| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Kontext | 
	| RAdhy, 1, 446.2 | 
	| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Kontext | 
	| RAdhy, 1, 449.2 | 
	| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Kontext | 
	| RAdhy, 1, 465.2 | 
	| śuddharūpyasya catvāro vallaiko hemarājikāḥ // | Kontext | 
	| RAdhy, 1, 466.1 | 
	| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / | Kontext | 
	| RArṇ, 10, 6.1 | 
	| dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / | Kontext | 
	| RArṇ, 10, 19.1 | 
	| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / | Kontext | 
	| RArṇ, 10, 55.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RArṇ, 11, 8.2 | 
	| tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // | Kontext | 
	| RArṇ, 11, 94.2 | 
	| puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // | Kontext | 
	| RArṇ, 11, 138.1 | 
	| śuddhāni hemapattrāṇi śatāṃśena tu lepayet / | Kontext | 
	| RArṇ, 12, 139.2 | 
	| ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // | Kontext | 
	| RArṇ, 12, 187.1 | 
	| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Kontext | 
	| RArṇ, 12, 339.1 | 
	| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Kontext | 
	| RArṇ, 13, 10.2 | 
	| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Kontext | 
	| RArṇ, 14, 3.1 | 
	| vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / | Kontext | 
	| RArṇ, 14, 38.1 | 
	| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Kontext | 
	| RArṇ, 14, 77.1 | 
	| rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā / | Kontext | 
	| RArṇ, 14, 106.2 | 
	| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Kontext | 
	| RArṇ, 14, 142.2 | 
	| catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // | Kontext | 
	| RArṇ, 15, 4.2 | 
	| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext | 
	| RArṇ, 15, 18.1 | 
	| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext | 
	| RArṇ, 15, 18.2 | 
	| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / | Kontext | 
	| RArṇ, 15, 18.3 | 
	| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext | 
	| RArṇ, 15, 22.1 | 
	| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext | 
	| RArṇ, 15, 25.1 | 
	| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext | 
	| RArṇ, 15, 46.2 | 
	| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext | 
	| RArṇ, 15, 63.4 | 
	| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 65.1 | 
	| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 74.2 | 
	| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Kontext | 
	| RArṇ, 15, 90.2 | 
	| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Kontext | 
	| RArṇ, 15, 107.1 | 
	| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext | 
	| RArṇ, 15, 109.1 | 
	| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 110.2 | 
	| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext | 
	| RArṇ, 15, 112.1 | 
	| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 114.2 | 
	| śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / | Kontext | 
	| RArṇ, 15, 125.1 | 
	| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Kontext | 
	| RArṇ, 15, 173.1 | 
	| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext | 
	| RArṇ, 16, 25.1 | 
	| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / | Kontext | 
	| RArṇ, 16, 33.1 | 
	| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 46.1 | 
	| vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 47.2 | 
	| ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // | Kontext | 
	| RArṇ, 16, 51.1 | 
	| ravināgakapālī tu śuddhatāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 60.1 | 
	| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 16, 107.0 | 
	| antarbahiśca baddhāste dharmaśuddhā bhavanti te // | Kontext | 
	| RArṇ, 17, 32.2 | 
	| vedhayet śuddhasūtena śatāṃśena sureśvari // | Kontext | 
	| RArṇ, 17, 35.2 | 
	| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 90.2 | 
	| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Kontext | 
	| RArṇ, 17, 123.1 | 
	| yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / | Kontext | 
	| RArṇ, 7, 21.1 | 
	| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Kontext | 
	| RArṇ, 7, 30.2 | 
	| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // | Kontext | 
	| RArṇ, 7, 112.2 | 
	| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Kontext | 
	| RājNigh, 13, 20.2 | 
	| śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // | Kontext | 
	| RājNigh, 13, 31.1 | 
	| śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī / | Kontext | 
	| RājNigh, 13, 53.2 | 
	| suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // | Kontext | 
	| RājNigh, 13, 170.1 | 
	| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext | 
	| RājNigh, 13, 205.1 | 
	| śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / | Kontext | 
	| RCint, 2, 27.2 | 
	| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Kontext | 
	| RCint, 3, 47.1 | 
	| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / | Kontext | 
	| RCint, 3, 145.1 | 
	| atyamlitam udvartitatārāriṣṭādipatram atiśuddham / | Kontext | 
	| RCint, 3, 160.1 | 
	| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext | 
	| RCint, 3, 170.1 | 
	| candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ / | Kontext | 
	| RCint, 3, 189.1 | 
	| iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / | Kontext | 
	| RCint, 3, 192.2 | 
	| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Kontext | 
	| RCint, 4, 16.3 | 
	| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Kontext | 
	| RCint, 5, 18.1 | 
	| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Kontext | 
	| RCint, 5, 21.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RCint, 5, 21.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RCint, 5, 23.1 | 
	| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Kontext | 
	| RCint, 6, 9.1 | 
	| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RCint, 6, 10.3 | 
	| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext | 
	| RCint, 6, 13.2 | 
	| nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // | Kontext | 
	| RCint, 6, 17.2 | 
	| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Kontext | 
	| RCint, 6, 18.3 | 
	| dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // | Kontext | 
	| RCint, 6, 25.1 | 
	| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Kontext | 
	| RCint, 6, 27.1 | 
	| svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / | Kontext | 
	| RCint, 6, 43.1 | 
	| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext | 
	| RCint, 7, 23.2 | 
	| viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Kontext | 
	| RCint, 7, 57.2 | 
	| hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // | Kontext | 
	| RCint, 7, 67.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RCint, 7, 76.2 | 
	| dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Kontext | 
	| RCint, 7, 77.0 | 
	| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Kontext | 
	| RCint, 7, 95.1 | 
	| jayantikādrave dolāyantre śudhyenmanaḥśilā / | Kontext | 
	| RCint, 7, 98.2 | 
	| saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // | Kontext | 
	| RCint, 7, 100.3 | 
	| tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // | Kontext | 
	| RCint, 7, 103.2 | 
	| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Kontext | 
	| RCint, 7, 105.3 | 
	| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // | Kontext | 
	| RCint, 7, 120.0 | 
	| jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // | Kontext | 
	| RCint, 7, 121.2 | 
	| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Kontext | 
	| RCint, 7, 122.2 | 
	| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Kontext | 
	| RCint, 8, 32.1 | 
	| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext | 
	| RCint, 8, 46.2 | 
	| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Kontext | 
	| RCint, 8, 52.2 | 
	| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Kontext | 
	| RCint, 8, 193.2 | 
	| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext | 
	| RCint, 8, 195.1 | 
	| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext | 
	| RCint, 8, 199.2 | 
	| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Kontext | 
	| RCint, 8, 242.1 | 
	| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Kontext | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext | 
	| RCint, 8, 251.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Kontext | 
	| RCūM, 10, 57.2 | 
	| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // | Kontext | 
	| RCūM, 10, 59.3 | 
	| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / | Kontext | 
	| RCūM, 10, 75.2 | 
	| nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // | Kontext | 
	| RCūM, 10, 78.1 | 
	| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Kontext | 
	| RCūM, 10, 100.3 | 
	| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Kontext | 
	| RCūM, 10, 117.2 | 
	| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Kontext | 
	| RCūM, 10, 117.2 | 
	| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Kontext | 
	| RCūM, 10, 132.1 | 
	| eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Kontext | 
	| RCūM, 11, 10.2 | 
	| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext | 
	| RCūM, 11, 19.1 | 
	| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / | Kontext | 
	| RCūM, 11, 21.2 | 
	| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext | 
	| RCūM, 11, 23.2 | 
	| śuddhagandhakasevāyāṃ tyajedrogahitena hi // | Kontext | 
	| RCūM, 11, 35.2 | 
	| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Kontext | 
	| RCūM, 11, 114.1 | 
	| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / | Kontext | 
	| RCūM, 12, 29.2 | 
	| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Kontext | 
	| RCūM, 12, 34.1 | 
	| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext | 
	| RCūM, 12, 54.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RCūM, 13, 22.2 | 
	| sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // | Kontext | 
	| RCūM, 14, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext | 
	| RCūM, 14, 145.2 | 
	| pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext | 
	| RCūM, 14, 148.1 | 
	| nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / | Kontext | 
	| RCūM, 14, 150.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RCūM, 14, 209.1 | 
	| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Kontext | 
	| RCūM, 15, 33.1 | 
	| mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / | Kontext | 
	| RCūM, 15, 69.1 | 
	| nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / | Kontext | 
	| RCūM, 15, 69.2 | 
	| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext | 
	| RCūM, 16, 19.1 | 
	| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / | Kontext | 
	| RCūM, 4, 44.1 | 
	| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Kontext | 
	| RCūM, 4, 63.2 | 
	| palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Kontext | 
	| RCūM, 4, 94.2 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Kontext | 
	| RCūM, 5, 40.2 | 
	| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Kontext | 
	| RCūM, 5, 57.1 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| RCūM, 5, 72.1 | 
	| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Kontext | 
	| RHT, 10, 1.3 | 
	| śuddhā api no dvandve milanti na ca tān raso grasati // | Kontext | 
	| RHT, 12, 8.1 | 
	| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Kontext | 
	| RHT, 12, 9.1 | 
	| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Kontext | 
	| RHT, 17, 6.1 | 
	| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext | 
	| RHT, 18, 10.1 | 
	| amlādyudvartitatārāriṣṭādipatram atiśuddham / | Kontext | 
	| RHT, 2, 8.2 | 
	| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext | 
	| RHT, 3, 8.1 | 
	| tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / | Kontext | 
	| RHT, 5, 17.1 | 
	| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext | 
	| RHT, 5, 41.2 | 
	| paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Kontext | 
	| RHT, 9, 2.2 | 
	| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Kontext | 
	| RHT, 9, 9.2 | 
	| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext | 
	| RHT, 9, 10.2 | 
	| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Kontext | 
	| RHT, 9, 11.2 | 
	| śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // | Kontext | 
	| RHT, 9, 12.2 | 
	| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Kontext | 
	| RHT, 9, 14.1 | 
	| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Kontext | 
	| RHT, 9, 15.2 | 
	| śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // | Kontext | 
	| RHT, 9, 16.1 | 
	| sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / | Kontext | 
	| RKDh, 1, 1, 229.1 | 
	| tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / | Kontext | 
	| RKDh, 1, 1, 233.1 | 
	| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Kontext | 
	| RMañj, 1, 26.2 | 
	| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext | 
	| RMañj, 1, 31.2 | 
	| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RMañj, 1, 33.1 | 
	| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Kontext | 
	| RMañj, 2, 11.1 | 
	| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 2, 11.1 | 
	| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 2, 16.1 | 
	| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext | 
	| RMañj, 2, 20.1 | 
	| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext | 
	| RMañj, 2, 28.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RMañj, 2, 39.1 | 
	| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext | 
	| RMañj, 2, 41.2 | 
	| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext | 
	| RMañj, 2, 47.2 | 
	| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext | 
	| RMañj, 2, 48.1 | 
	| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext | 
	| RMañj, 3, 3.1 | 
	| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / | Kontext | 
	| RMañj, 3, 7.2 | 
	| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext | 
	| RMañj, 3, 9.2 | 
	| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Kontext | 
	| RMañj, 3, 10.2 | 
	| tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // | Kontext | 
	| RMañj, 3, 12.1 | 
	| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Kontext | 
	| RMañj, 3, 33.1 | 
	| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Kontext | 
	| RMañj, 3, 39.2 | 
	| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext | 
	| RMañj, 3, 56.2 | 
	| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Kontext | 
	| RMañj, 3, 70.1 | 
	| śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / | Kontext | 
	| RMañj, 3, 72.1 | 
	| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext | 
	| RMañj, 3, 77.2 | 
	| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Kontext | 
	| RMañj, 3, 97.2 | 
	| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext | 
	| RMañj, 3, 98.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RMañj, 5, 5.1 | 
	| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Kontext | 
	| RMañj, 5, 18.1 | 
	| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Kontext | 
	| RMañj, 5, 28.2 | 
	| śudhyate nātra sandeho māraṇaṃ vāpyathocyate // | Kontext | 
	| RMañj, 5, 52.1 | 
	| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext | 
	| RMañj, 6, 37.1 | 
	| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Kontext | 
	| RMañj, 6, 40.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext | 
	| RMañj, 6, 47.2 | 
	| sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // | Kontext | 
	| RMañj, 6, 67.0 | 
	| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext | 
	| RMañj, 6, 76.1 | 
	| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Kontext | 
	| RMañj, 6, 130.0 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // | Kontext | 
	| RMañj, 6, 145.1 | 
	| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext | 
	| RMañj, 6, 174.0 | 
	| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext | 
	| RMañj, 6, 203.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Kontext | 
	| RMañj, 6, 217.2 | 
	| śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // | Kontext | 
	| RMañj, 6, 260.1 | 
	| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext | 
	| RMañj, 6, 268.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / | Kontext | 
	| RMañj, 6, 271.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Kontext | 
	| RMañj, 6, 296.1 | 
	| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext | 
	| RMañj, 6, 301.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext | 
	| RMañj, 6, 303.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Kontext | 
	| RMañj, 6, 307.1 | 
	| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Kontext | 
	| RMañj, 6, 315.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 320.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RMañj, 6, 326.1 | 
	| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 6, 326.1 | 
	| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 6, 330.2 | 
	| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext | 
	| RPSudh, 1, 81.2 | 
	| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Kontext | 
	| RPSudh, 1, 123.1 | 
	| śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / | Kontext | 
	| RPSudh, 1, 138.1 | 
	| tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā / | Kontext | 
	| RPSudh, 1, 161.1 | 
	| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Kontext | 
	| RPSudh, 2, 7.2 | 
	| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Kontext | 
	| RPSudh, 2, 18.1 | 
	| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 24.1 | 
	| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Kontext | 
	| RPSudh, 2, 59.2 | 
	| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // | Kontext | 
	| RPSudh, 3, 6.2 | 
	| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Kontext | 
	| RPSudh, 3, 53.1 | 
	| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Kontext | 
	| RPSudh, 3, 53.1 | 
	| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Kontext | 
	| RPSudh, 3, 54.2 | 
	| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Kontext | 
	| RPSudh, 3, 58.2 | 
	| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext | 
	| RPSudh, 3, 60.1 | 
	| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Kontext | 
	| RPSudh, 4, 2.1 | 
	| suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / | Kontext | 
	| RPSudh, 4, 10.2 | 
	| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // | Kontext | 
	| RPSudh, 4, 11.1 | 
	| na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / | Kontext | 
	| RPSudh, 4, 23.3 | 
	| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Kontext | 
	| RPSudh, 4, 33.1 | 
	| śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / | Kontext | 
	| RPSudh, 4, 44.2 | 
	| śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // | Kontext | 
	| RPSudh, 4, 51.1 | 
	| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Kontext | 
	| RPSudh, 4, 63.1 | 
	| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Kontext | 
	| RPSudh, 4, 64.2 | 
	| lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // | Kontext | 
	| RPSudh, 4, 66.2 | 
	| kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // | Kontext | 
	| RPSudh, 4, 67.2 | 
	| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // | Kontext | 
	| RPSudh, 4, 79.2 | 
	| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Kontext | 
	| RPSudh, 4, 80.1 | 
	| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Kontext | 
	| RPSudh, 4, 84.2 | 
	| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // | Kontext | 
	| RPSudh, 4, 95.2 | 
	| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // | Kontext | 
	| RPSudh, 4, 97.1 | 
	| śuddhanāgasya patrāṇi sadalānyeva kārayet / | Kontext | 
	| RPSudh, 4, 112.1 | 
	| taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / | Kontext | 
	| RPSudh, 4, 113.2 | 
	| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Kontext | 
	| RPSudh, 5, 62.1 | 
	| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Kontext | 
	| RPSudh, 5, 71.2 | 
	| dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // | Kontext | 
	| RPSudh, 5, 94.1 | 
	| vāsārase mardito hi śuddho'tivimalo bhavet / | Kontext | 
	| RPSudh, 5, 109.2 | 
	| udake ca vilīyeta tacchuddhaṃ ca vidhīyate // | Kontext | 
	| RPSudh, 5, 124.1 | 
	| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Kontext | 
	| RPSudh, 6, 4.3 | 
	| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Kontext | 
	| RPSudh, 6, 15.1 | 
	| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Kontext | 
	| RPSudh, 6, 48.1 | 
	| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Kontext | 
	| RPSudh, 6, 80.3 | 
	| sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // | Kontext | 
	| RPSudh, 7, 14.1 | 
	| tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / | Kontext | 
	| RPSudh, 7, 45.2 | 
	| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Kontext | 
	| RPSudh, 7, 54.2 | 
	| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Kontext | 
	| RRÅ, R.kh., 2, 2.3 | 
	| yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ / | Kontext | 
	| RRÅ, R.kh., 2, 2.4 | 
	| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Kontext | 
	| RRÅ, R.kh., 2, 10.1 | 
	| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext | 
	| RRÅ, R.kh., 2, 11.3 | 
	| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // | Kontext | 
	| RRÅ, R.kh., 2, 12.2 | 
	| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 15.1 | 
	| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext | 
	| RRÅ, R.kh., 2, 31.2 | 
	| saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 41.2 | 
	| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext | 
	| RRÅ, R.kh., 2, 41.2 | 
	| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext | 
	| RRÅ, R.kh., 3, 8.2 | 
	| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Kontext | 
	| RRÅ, R.kh., 4, 1.1 | 
	| athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / | Kontext | 
	| RRÅ, R.kh., 4, 5.1 | 
	| gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RRÅ, R.kh., 4, 7.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 4, 29.1 | 
	| atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / | Kontext | 
	| RRÅ, R.kh., 4, 32.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, R.kh., 4, 32.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, R.kh., 4, 41.1 | 
	| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / | Kontext | 
	| RRÅ, R.kh., 5, 3.0 | 
	| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // | Kontext | 
	| RRÅ, R.kh., 5, 6.2 | 
	| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext | 
	| RRÅ, R.kh., 5, 9.1 | 
	| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Kontext | 
	| RRÅ, R.kh., 5, 15.2 | 
	| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Kontext | 
	| RRÅ, R.kh., 5, 25.2 | 
	| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Kontext | 
	| RRÅ, R.kh., 5, 30.0 | 
	| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Kontext | 
	| RRÅ, R.kh., 6, 10.0 | 
	| adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // | Kontext | 
	| RRÅ, R.kh., 6, 25.1 | 
	| dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet / | Kontext | 
	| RRÅ, R.kh., 7, 5.2 | 
	| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext | 
	| RRÅ, R.kh., 7, 7.2 | 
	| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Kontext | 
	| RRÅ, R.kh., 7, 9.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext | 
	| RRÅ, R.kh., 7, 13.2 | 
	| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // | Kontext | 
	| RRÅ, R.kh., 7, 18.1 | 
	| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext | 
	| RRÅ, R.kh., 7, 24.1 | 
	| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext | 
	| RRÅ, R.kh., 7, 27.3 | 
	| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext | 
	| RRÅ, R.kh., 7, 39.2 | 
	| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Kontext | 
	| RRÅ, R.kh., 7, 41.2 | 
	| śudhyante nātra sandehaḥ sarveṣu paramā amī // | Kontext | 
	| RRÅ, R.kh., 8, 5.2 | 
	| śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // | Kontext | 
	| RRÅ, R.kh., 8, 6.2 | 
	| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // | Kontext | 
	| RRÅ, R.kh., 8, 8.1 | 
	| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RRÅ, R.kh., 8, 9.0 | 
	| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Kontext | 
	| RRÅ, R.kh., 8, 16.2 | 
	| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 17.2 | 
	| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Kontext | 
	| RRÅ, R.kh., 8, 25.2 | 
	| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 28.2 | 
	| hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam // | Kontext | 
	| RRÅ, R.kh., 8, 29.1 | 
	| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 32.2 | 
	| aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 37.2 | 
	| tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // | Kontext | 
	| RRÅ, R.kh., 8, 50.2 | 
	| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // | Kontext | 
	| RRÅ, R.kh., 8, 77.2 | 
	| tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // | Kontext | 
	| RRÅ, R.kh., 9, 1.2 | 
	| hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // | Kontext | 
	| RRÅ, R.kh., 9, 47.1 | 
	| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Kontext | 
	| RRÅ, R.kh., 9, 66.1 | 
	| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Kontext | 
	| RRÅ, V.kh., 10, 2.1 | 
	| tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 10, 12.1 | 
	| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Kontext | 
	| RRÅ, V.kh., 11, 36.2 | 
	| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext | 
	| RRÅ, V.kh., 12, 3.1 | 
	| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Kontext | 
	| RRÅ, V.kh., 12, 7.2 | 
	| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 12, 27.2 | 
	| dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // | Kontext | 
	| RRÅ, V.kh., 12, 71.2 | 
	| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÅ, V.kh., 13, 15.1 | 
	| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Kontext | 
	| RRÅ, V.kh., 13, 19.1 | 
	| dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam / | Kontext | 
	| RRÅ, V.kh., 13, 33.0 | 
	| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // | Kontext | 
	| RRÅ, V.kh., 13, 34.1 | 
	| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Kontext | 
	| RRÅ, V.kh., 13, 47.2 | 
	| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 13, 105.1 | 
	| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext | 
	| RRÅ, V.kh., 14, 21.2 | 
	| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 14, 28.1 | 
	| athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / | Kontext | 
	| RRÅ, V.kh., 14, 28.2 | 
	| atha śuddhasya sattvasya jārayetpūrvabhāṣitam / | Kontext | 
	| RRÅ, V.kh., 14, 34.1 | 
	| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 38.1 | 
	| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 14, 52.2 | 
	| śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / | Kontext | 
	| RRÅ, V.kh., 14, 57.2 | 
	| śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 39.2 | 
	| gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // | Kontext | 
	| RRÅ, V.kh., 15, 44.1 | 
	| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 15, 60.2 | 
	| rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // | Kontext | 
	| RRÅ, V.kh., 15, 80.1 | 
	| dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / | Kontext | 
	| RRÅ, V.kh., 15, 80.2 | 
	| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 15, 96.2 | 
	| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 15, 102.1 | 
	| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Kontext | 
	| RRÅ, V.kh., 15, 105.1 | 
	| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / | Kontext | 
	| RRÅ, V.kh., 15, 105.1 | 
	| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / | Kontext | 
	| RRÅ, V.kh., 15, 108.1 | 
	| suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam / | Kontext | 
	| RRÅ, V.kh., 16, 15.1 | 
	| taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 16, 42.1 | 
	| raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / | Kontext | 
	| RRÅ, V.kh., 16, 44.1 | 
	| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 55.1 | 
	| pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 16, 65.1 | 
	| śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / | Kontext | 
	| RRÅ, V.kh., 16, 71.1 | 
	| śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt / | Kontext | 
	| RRÅ, V.kh., 16, 75.1 | 
	| tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 16, 77.2 | 
	| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext | 
	| RRÅ, V.kh., 16, 85.1 | 
	| raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 16, 93.1 | 
	| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 16, 95.1 | 
	| suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Kontext | 
	| RRÅ, V.kh., 16, 96.2 | 
	| śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 16, 98.1 | 
	| suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Kontext | 
	| RRÅ, V.kh., 16, 104.1 | 
	| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 16, 113.1 | 
	| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 17, 2.1 | 
	| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Kontext | 
	| RRÅ, V.kh., 18, 99.1 | 
	| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 134.1 | 
	| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÅ, V.kh., 18, 176.2 | 
	| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 19, 63.1 | 
	| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / | Kontext | 
	| RRÅ, V.kh., 19, 64.0 | 
	| nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // | Kontext | 
	| RRÅ, V.kh., 19, 68.1 | 
	| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / | Kontext | 
	| RRÅ, V.kh., 19, 101.2 | 
	| māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 2, 21.1 | 
	| evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ / | Kontext | 
	| RRÅ, V.kh., 2, 25.2 | 
	| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Kontext | 
	| RRÅ, V.kh., 2, 41.2 | 
	| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 2, 44.3 | 
	| ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 2, 51.0 | 
	| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Kontext | 
	| RRÅ, V.kh., 2, 52.2 | 
	| ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 2.1 | 
	| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 20, 15.1 | 
	| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 23.1 | 
	| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Kontext | 
	| RRÅ, V.kh., 20, 31.2 | 
	| śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 20, 35.2 | 
	| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Kontext | 
	| RRÅ, V.kh., 20, 41.1 | 
	| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 53.1 | 
	| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 63.2 | 
	| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 20, 64.1 | 
	| śuddhāni tāmrapatrāṇi tena kalkena lepayet / | Kontext | 
	| RRÅ, V.kh., 20, 78.1 | 
	| raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 90.1 | 
	| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 20, 97.1 | 
	| śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / | Kontext | 
	| RRÅ, V.kh., 20, 98.2 | 
	| tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // | Kontext | 
	| RRÅ, V.kh., 20, 99.1 | 
	| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 20, 103.1 | 
	| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext | 
	| RRÅ, V.kh., 20, 107.1 | 
	| śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 127.1 | 
	| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Kontext | 
	| RRÅ, V.kh., 3, 66.2 | 
	| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / | Kontext | 
	| RRÅ, V.kh., 3, 66.3 | 
	| kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // | Kontext | 
	| RRÅ, V.kh., 3, 75.2 | 
	| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 3, 76.1 | 
	| atha śuddhasya gandhasya tailapātanamucyate / | Kontext | 
	| RRÅ, V.kh., 3, 97.1 | 
	| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext | 
	| RRÅ, V.kh., 4, 2.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 2.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 3.2 | 
	| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // | Kontext | 
	| RRÅ, V.kh., 4, 3.2 | 
	| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // | Kontext | 
	| RRÅ, V.kh., 4, 14.2 | 
	| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 16.1 | 
	| tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 4, 17.1 | 
	| śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / | Kontext | 
	| RRÅ, V.kh., 4, 17.2 | 
	| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 25.2 | 
	| śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // | Kontext | 
	| RRÅ, V.kh., 4, 29.1 | 
	| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 30.2 | 
	| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 30.2 | 
	| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 71.1 | 
	| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / | Kontext | 
	| RRÅ, V.kh., 4, 91.1 | 
	| caturdhā vimalā śuddhā teṣvekā palamātrakam / | Kontext | 
	| RRÅ, V.kh., 4, 91.2 | 
	| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Kontext | 
	| RRÅ, V.kh., 4, 91.2 | 
	| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Kontext | 
	| RRÅ, V.kh., 4, 95.1 | 
	| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Kontext | 
	| RRÅ, V.kh., 4, 107.2 | 
	| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // | Kontext | 
	| RRÅ, V.kh., 4, 109.1 | 
	| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 4, 139.1 | 
	| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / | Kontext | 
	| RRÅ, V.kh., 4, 159.1 | 
	| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Kontext | 
	| RRÅ, V.kh., 5, 2.1 | 
	| vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā / | Kontext | 
	| RRÅ, V.kh., 5, 12.1 | 
	| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Kontext | 
	| RRÅ, V.kh., 5, 24.2 | 
	| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Kontext | 
	| RRÅ, V.kh., 5, 36.1 | 
	| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / | Kontext | 
	| RRÅ, V.kh., 5, 49.1 | 
	| athānyasya ca tāmrasya nāgaśuddhasya kārayet / | Kontext | 
	| RRÅ, V.kh., 5, 51.2 | 
	| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Kontext | 
	| RRÅ, V.kh., 6, 24.1 | 
	| tasmiṃstaile pūrvanāgamathavā śuddhanāgakam / | Kontext | 
	| RRÅ, V.kh., 6, 25.2 | 
	| śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam // | Kontext | 
	| RRÅ, V.kh., 6, 28.2 | 
	| śuddhanāgapalaikena mūṣā kāryā suvartulā // | Kontext | 
	| RRÅ, V.kh., 6, 29.1 | 
	| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext | 
	| RRÅ, V.kh., 6, 57.2 | 
	| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Kontext | 
	| RRÅ, V.kh., 6, 60.1 | 
	| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 6, 64.1 | 
	| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 6, 71.1 | 
	| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 6, 79.1 | 
	| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext | 
	| RRÅ, V.kh., 6, 83.2 | 
	| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // | Kontext | 
	| RRÅ, V.kh., 6, 85.1 | 
	| dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 6, 104.2 | 
	| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // | Kontext | 
	| RRÅ, V.kh., 6, 112.1 | 
	| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Kontext | 
	| RRÅ, V.kh., 7, 2.2 | 
	| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 7, 22.2 | 
	| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 57.2 | 
	| tataḥ śuddhasuvarṇena sārayetsāraṇātrayam // | Kontext | 
	| RRÅ, V.kh., 7, 59.1 | 
	| tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / | Kontext | 
	| RRÅ, V.kh., 7, 60.1 | 
	| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / | Kontext | 
	| RRÅ, V.kh., 7, 66.2 | 
	| śuddhāni nāgapatrāṇi samamānena lepayet // | Kontext | 
	| RRÅ, V.kh., 7, 74.1 | 
	| asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam / | Kontext | 
	| RRÅ, V.kh., 7, 74.2 | 
	| śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // | Kontext | 
	| RRÅ, V.kh., 7, 79.1 | 
	| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 8, 33.1 | 
	| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 8, 76.1 | 
	| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 79.1 | 
	| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext | 
	| RRÅ, V.kh., 8, 86.1 | 
	| śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / | Kontext | 
	| RRÅ, V.kh., 8, 92.0 | 
	| tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 8, 98.1 | 
	| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 106.2 | 
	| asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // | Kontext | 
	| RRÅ, V.kh., 8, 107.2 | 
	| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 111.1 | 
	| tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / | Kontext | 
	| RRÅ, V.kh., 8, 113.1 | 
	| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 114.1 | 
	| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Kontext | 
	| RRÅ, V.kh., 8, 118.2 | 
	| tataḥ śuddhena tāreṇa samāvartya samena tu / | Kontext | 
	| RRÅ, V.kh., 8, 118.3 | 
	| tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Kontext | 
	| RRÅ, V.kh., 8, 125.1 | 
	| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Kontext | 
	| RRÅ, V.kh., 8, 128.0 | 
	| tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // | Kontext | 
	| RRÅ, V.kh., 8, 131.3 | 
	| tārārdhena samāvartya śuddhatāraṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 8, 133.1 | 
	| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Kontext | 
	| RRÅ, V.kh., 8, 144.1 | 
	| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext | 
	| RRÅ, V.kh., 9, 9.2 | 
	| nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // | Kontext | 
	| RRÅ, V.kh., 9, 33.2 | 
	| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 9, 47.1 | 
	| gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 9, 60.1 | 
	| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 9, 69.1 | 
	| śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / | Kontext | 
	| RRÅ, V.kh., 9, 71.1 | 
	| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 9, 73.1 | 
	| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 9, 80.1 | 
	| khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / | Kontext | 
	| RRÅ, V.kh., 9, 82.1 | 
	| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext | 
	| RRÅ, V.kh., 9, 95.1 | 
	| śuddhena sūtarājena triguṇena ca saṃyutam / | Kontext | 
	| RRÅ, V.kh., 9, 101.1 | 
	| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 9, 115.1 | 
	| drutasūtena vajreṇa vajraiḥ śuddharasena vā / | Kontext | 
	| RRÅ, V.kh., 9, 115.2 | 
	| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Kontext | 
	| RRS, 11, 18.0 | 
	| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Kontext | 
	| RRS, 11, 37.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RRS, 11, 46.2 | 
	| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Kontext | 
	| RRS, 2, 35.2 | 
	| iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // | Kontext | 
	| RRS, 2, 78.1 | 
	| eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Kontext | 
	| RRS, 2, 107.2 | 
	| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Kontext | 
	| RRS, 2, 110.0 | 
	| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Kontext | 
	| RRS, 2, 124.3 | 
	| gomahiṣyājamūtreṣu śudhyate pañcakharparam // | Kontext | 
	| RRS, 2, 129.1 | 
	| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Kontext | 
	| RRS, 2, 146.2 | 
	| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Kontext | 
	| RRS, 2, 149.2 | 
	| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Kontext | 
	| RRS, 2, 149.2 | 
	| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Kontext | 
	| RRS, 2, 154.2 | 
	| mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // | Kontext | 
	| RRS, 3, 23.1 | 
	| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Kontext | 
	| RRS, 3, 34.1 | 
	| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext | 
	| RRS, 3, 35.2 | 
	| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Kontext | 
	| RRS, 3, 45.1 | 
	| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Kontext | 
	| RRS, 3, 74.2 | 
	| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Kontext | 
	| RRS, 3, 79.2 | 
	| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext | 
	| RRS, 3, 88.3 | 
	| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext | 
	| RRS, 3, 95.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext | 
	| RRS, 3, 120.2 | 
	| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext | 
	| RRS, 3, 131.2 | 
	| svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // | Kontext | 
	| RRS, 3, 132.0 | 
	| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Kontext | 
	| RRS, 3, 158.1 | 
	| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / | Kontext | 
	| RRS, 3, 161.2 | 
	| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // | Kontext | 
	| RRS, 4, 35.2 | 
	| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Kontext | 
	| RRS, 4, 39.2 | 
	| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext | 
	| RRS, 4, 60.1 | 
	| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Kontext | 
	| RRS, 5, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext | 
	| RRS, 5, 11.2 | 
	| aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // | Kontext | 
	| RRS, 5, 30.2 | 
	| aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext | 
	| RRS, 5, 38.1 | 
	| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Kontext | 
	| RRS, 5, 52.2 | 
	| śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // | Kontext | 
	| RRS, 5, 97.2 | 
	| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // | Kontext | 
	| RRS, 5, 130.2 | 
	| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // | Kontext | 
	| RRS, 5, 133.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / | Kontext | 
	| RRS, 5, 158.1 | 
	| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Kontext | 
	| RRS, 5, 170.2 | 
	| pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext | 
	| RRS, 5, 172.3 | 
	| nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // | Kontext | 
	| RRS, 5, 174.2 | 
	| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Kontext | 
	| RRS, 5, 175.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RRS, 5, 211.3 | 
	| ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // | Kontext | 
	| RRS, 9, 64.3 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext | 
	| RSK, 1, 10.2 | 
	| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Kontext | 
	| RSK, 1, 27.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / | Kontext | 
	| RSK, 1, 47.2 | 
	| śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // | Kontext | 
	| RSK, 2, 2.1 | 
	| śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 25.2 | 
	| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 44.1 | 
	| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 58.1 | 
	| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 61.1 | 
	| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 66.2 | 
	| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 71.1 | 
	| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 75.1 | 
	| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 93.2 | 
	| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 93.2 | 
	| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 98.1 | 
	| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 17.2 | 
	| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 45.2 | 
	| sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 56.1 | 
	| bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 59.1 | 
	| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 114.1 | 
	| śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 131.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 149.2 | 
	| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 153.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Kontext | 
	| ŚdhSaṃh, 2, 12, 162.2 | 
	| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 166.2 | 
	| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 170.2 | 
	| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 172.2 | 
	| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.1 | 
	| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext | 
	| ŚdhSaṃh, 2, 12, 184.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 185.1 | 
	| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 194.2 | 
	| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 196.1 | 
	| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.2 | 
	| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 213.2 | 
	| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 218.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 218.2 | 
	| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 222.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.2 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 275.2 | 
	| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 275.2 | 
	| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 290.0 | 
	| no preview | Kontext | 
	| ŚdhSaṃh, 2, 12, 293.1 | 
	| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Kontext |