| ÅK, 1, 25, 60.1 |
| tataḥ śāṇarasendreṇa sattvena rasakasya ca / | Kontext |
| ÅK, 2, 1, 189.1 |
| rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / | Kontext |
| ÅK, 2, 1, 237.1 |
| kharparī rasakaṃ tutthakharparyamṛtasambhavā / | Kontext |
| ÅK, 2, 1, 237.2 |
| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Kontext |
| ÅK, 2, 1, 240.1 |
| acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / | Kontext |
| ÅK, 2, 1, 241.1 |
| nāgārjunena nirdiṣṭau rasasya rasakāvubhau / | Kontext |
| ÅK, 2, 1, 242.1 |
| rasaśca rasakaś yenāgnisahanau kṛtau / | Kontext |
| ÅK, 2, 1, 243.2 |
| pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // | Kontext |
| ÅK, 2, 1, 245.1 |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext |
| BhPr, 1, 8, 150.1 |
| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Kontext |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Kontext |
| BhPr, 2, 3, 233.1 |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext |
| RAdhy, 1, 243.2 |
| maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / | Kontext |
| RArṇ, 11, 110.2 |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Kontext |
| RArṇ, 11, 183.1 |
| rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / | Kontext |
| RArṇ, 12, 50.1 |
| narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / | Kontext |
| RArṇ, 12, 50.2 |
| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Kontext |
| RArṇ, 12, 50.4 |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext |
| RArṇ, 12, 51.1 |
| tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / | Kontext |
| RArṇ, 12, 174.1 |
| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
| RArṇ, 12, 266.2 |
| caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // | Kontext |
| RArṇ, 12, 271.1 |
| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext |
| RArṇ, 15, 116.1 |
| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Kontext |
| RArṇ, 16, 59.2 |
| rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ / | Kontext |
| RArṇ, 16, 101.1 |
| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Kontext |
| RArṇ, 17, 7.2 |
| rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 31.1 |
| śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / | Kontext |
| RArṇ, 17, 48.1 |
| rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / | Kontext |
| RArṇ, 17, 68.1 |
| rasakasya palaikaṃ tu hemamākṣikasaṃyutam / | Kontext |
| RArṇ, 17, 75.1 |
| mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā / | Kontext |
| RArṇ, 7, 2.2 |
| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Kontext |
| RArṇ, 7, 28.0 |
| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Kontext |
| RArṇ, 7, 29.1 |
| pītastu mṛttikākāro mṛttikārasako varaḥ / | Kontext |
| RArṇ, 7, 30.1 |
| kaṭukālābuniryāsenāloḍya rasakaṃ pacet / | Kontext |
| RArṇ, 7, 31.1 |
| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Kontext |
| RArṇ, 7, 33.1 |
| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Kontext |
| RArṇ, 7, 35.1 |
| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Kontext |
| RArṇ, 7, 37.1 |
| gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / | Kontext |
| RArṇ, 7, 38.1 |
| rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Kontext |
| RArṇ, 8, 6.1 |
| rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / | Kontext |
| RArṇ, 8, 22.1 |
| tāpyahiṅgulayorvāpi hate ca rasakasya vā / | Kontext |
| RArṇ, 8, 39.1 |
| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext |
| RArṇ, 8, 46.1 |
| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Kontext |
| RArṇ, 8, 47.2 |
| bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // | Kontext |
| RArṇ, 8, 49.2 |
| gairikeṇa ca mukhyena rasakena ca rañjayet // | Kontext |
| RArṇ, 8, 58.3 |
| rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // | Kontext |
| RArṇ, 8, 65.1 |
| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext |
| RArṇ, 8, 70.1 |
| tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / | Kontext |
| RājNigh, 13, 3.2 |
| kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // | Kontext |
| RājNigh, 13, 103.1 |
| dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / | Kontext |
| RCint, 6, 18.2 |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Kontext |
| RCint, 6, 47.0 |
| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Kontext |
| RCūM, 10, 110.2 |
| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Kontext |
| RCūM, 10, 112.1 |
| rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / | Kontext |
| RCūM, 10, 113.1 |
| nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / | Kontext |
| RCūM, 10, 114.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RCūM, 10, 117.1 |
| naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Kontext |
| RCūM, 4, 62.1 |
| tataḥ sārarasendreṇa sattvena rasakasya ca / | Kontext |
| RHT, 10, 13.2 |
| tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // | Kontext |
| RHT, 12, 2.1 |
| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext |
| RHT, 14, 15.1 |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Kontext |
| RHT, 17, 3.1 |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Kontext |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext |
| RHT, 18, 25.1 |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext |
| RHT, 18, 28.1 |
| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext |
| RHT, 5, 15.1 |
| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Kontext |
| RHT, 5, 17.1 |
| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext |
| RHT, 5, 24.1 |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Kontext |
| RHT, 5, 27.1 |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext |
| RHT, 8, 14.2 |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Kontext |
| RHT, 8, 15.1 |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext |
| RHT, 8, 17.1 |
| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Kontext |
| RHT, 9, 4.1 |
| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Kontext |
| RHT, 9, 12.2 |
| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Kontext |
| RKDh, 1, 1, 234.3 |
| rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā // | Kontext |
| RMañj, 3, 76.1 |
| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext |
| RMañj, 6, 47.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |
| RPSudh, 1, 135.1 |
| viṣaṃ ca daradaścaiva rasako raktakāntakau / | Kontext |
| RPSudh, 1, 151.1 |
| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext |
| RPSudh, 1, 154.1 |
| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Kontext |
| RPSudh, 2, 38.1 |
| kāmbojīrasakenāpi tathā nāḍīrasena vai / | Kontext |
| RPSudh, 5, 2.2 |
| rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / | Kontext |
| RPSudh, 5, 119.1 |
| dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / | Kontext |
| RPSudh, 5, 122.1 |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Kontext |
| RRÅ, R.kh., 7, 13.1 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext |
| RRÅ, V.kh., 1, 58.2 |
| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Kontext |
| RRÅ, V.kh., 10, 6.0 |
| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext |
| RRÅ, V.kh., 10, 27.2 |
| rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 10, 49.2 |
| rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 13, 58.1 |
| rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / | Kontext |
| RRÅ, V.kh., 13, 61.1 |
| rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam / | Kontext |
| RRÅ, V.kh., 13, 62.2 |
| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Kontext |
| RRÅ, V.kh., 14, 43.1 |
| rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / | Kontext |
| RRÅ, V.kh., 14, 70.1 |
| nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Kontext |
| RRÅ, V.kh., 14, 77.1 |
| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext |
| RRÅ, V.kh., 14, 96.1 |
| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Kontext |
| RRÅ, V.kh., 15, 23.2 |
| śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // | Kontext |
| RRÅ, V.kh., 15, 27.2 |
| rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // | Kontext |
| RRÅ, V.kh., 15, 86.1 |
| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / | Kontext |
| RRÅ, V.kh., 15, 116.1 |
| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā / | Kontext |
| RRÅ, V.kh., 16, 11.1 |
| gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / | Kontext |
| RRÅ, V.kh., 18, 89.1 |
| drāvayejjārayettadvattāvadrasakasatvakam / | Kontext |
| RRÅ, V.kh., 20, 68.1 |
| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext |
| RRÅ, V.kh., 20, 75.1 |
| vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / | Kontext |
| RRÅ, V.kh., 20, 87.1 |
| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
| RRÅ, V.kh., 3, 88.1 |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext |
| RRÅ, V.kh., 4, 53.2 |
| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Kontext |
| RRÅ, V.kh., 4, 78.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
| RRÅ, V.kh., 4, 81.2 |
| etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 85.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 4, 143.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
| RRÅ, V.kh., 4, 146.2 |
| etāni samabhāgāni dvibhāgo rasako bhavet // | Kontext |
| RRÅ, V.kh., 4, 150.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 5, 20.2 |
| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Kontext |
| RRÅ, V.kh., 5, 44.1 |
| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Kontext |
| RRÅ, V.kh., 5, 45.1 |
| rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / | Kontext |
| RRÅ, V.kh., 5, 45.2 |
| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Kontext |
| RRÅ, V.kh., 6, 11.2 |
| rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // | Kontext |
| RRÅ, V.kh., 6, 36.2 |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Kontext |
| RRÅ, V.kh., 6, 38.1 |
| rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 38.2 |
| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Kontext |
| RRÅ, V.kh., 6, 76.2 |
| mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Kontext |
| RRÅ, V.kh., 6, 76.2 |
| mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Kontext |
| RRÅ, V.kh., 7, 43.2 |
| bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Kontext |
| RRÅ, V.kh., 7, 50.1 |
| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Kontext |
| RRÅ, V.kh., 7, 54.1 |
| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 9, 29.1 |
| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Kontext |
| RRS, 2, 1.2 |
| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Kontext |
| RRS, 2, 142.1 |
| rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / | Kontext |
| RRS, 2, 143.2 |
| rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / | Kontext |
| RRS, 2, 144.1 |
| nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / | Kontext |
| RRS, 2, 145.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RRS, 2, 146.1 |
| kaṭukālābuniryāsa āloḍya rasakaṃ pacet / | Kontext |
| RRS, 2, 149.1 |
| naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Kontext |
| RRS, 2, 156.3 |
| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext |
| RSK, 1, 33.2 |
| vārāhīkandasaṃyuktaṃ rasakena samanvitam // | Kontext |
| RSK, 2, 53.1 |
| mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 54.1 |
| rasakaśceti vijñeyā ete saptopadhātavaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 75.2 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 45.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |