| ÅK, 1, 25, 14.1 | 
	| mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / | Kontext | 
	| ÅK, 1, 25, 14.1 | 
	| mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / | Kontext | 
	| ÅK, 1, 25, 15.2 | 
	| sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // | Kontext | 
	| ÅK, 1, 25, 17.2 | 
	| tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // | Kontext | 
	| ÅK, 1, 25, 24.1 | 
	| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| ÅK, 1, 25, 24.1 | 
	| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| ÅK, 1, 25, 26.1 | 
	| dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Kontext | 
	| ÅK, 1, 25, 26.1 | 
	| dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Kontext | 
	| ÅK, 1, 25, 28.1 | 
	| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat / | Kontext | 
	| ÅK, 1, 25, 29.1 | 
	| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / | Kontext | 
	| ÅK, 1, 25, 30.2 | 
	| lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // | Kontext | 
	| ÅK, 1, 25, 31.1 | 
	| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / | Kontext | 
	| ÅK, 1, 25, 34.1 | 
	| saṃsṛṣṭalohayorekalohasya parināśanam / | Kontext | 
	| ÅK, 1, 25, 34.1 | 
	| saṃsṛṣṭalohayorekalohasya parināśanam / | Kontext | 
	| ÅK, 1, 25, 48.2 | 
	| niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // | Kontext | 
	| ÅK, 1, 25, 69.2 | 
	| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // | Kontext | 
	| ÅK, 1, 25, 72.2 | 
	| pataṅgīkalkato jātā lohe tāratvahematā // | Kontext | 
	| ÅK, 1, 25, 73.2 | 
	| rañjitārdharasāllohādanyadvā cirakālataḥ // | Kontext | 
	| ÅK, 1, 25, 74.2 | 
	| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Kontext | 
	| ÅK, 1, 25, 75.2 | 
	| drute vahnisthite lohe viramyāṣṭanimeṣakam // | Kontext | 
	| ÅK, 1, 25, 78.1 | 
	| prativāpyādikaṃ kāryaṃ drutalohe sunirmale / | Kontext | 
	| ÅK, 1, 25, 95.2 | 
	| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // | Kontext | 
	| ÅK, 1, 25, 97.1 | 
	| bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / | Kontext | 
	| ÅK, 1, 25, 100.2 | 
	| auṣadhājyādiyogena lohadhātvādikaṃ sadā // | Kontext | 
	| ÅK, 1, 25, 105.1 | 
	| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / | Kontext | 
	| ÅK, 1, 25, 107.1 | 
	| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext | 
	| ÅK, 1, 25, 108.1 | 
	| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / | Kontext | 
	| ÅK, 1, 25, 110.1 | 
	| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / | Kontext | 
	| ÅK, 1, 25, 110.2 | 
	| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext | 
	| ÅK, 1, 26, 2.1 | 
	| khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / | Kontext | 
	| ÅK, 1, 26, 7.2 | 
	| ayasā kāntalohena lohakhalvamapīdṛśam // | Kontext | 
	| ÅK, 1, 26, 10.2 | 
	| lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // | Kontext | 
	| ÅK, 1, 26, 14.1 | 
	| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext | 
	| ÅK, 1, 26, 33.2 | 
	| kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // | Kontext | 
	| ÅK, 1, 26, 42.1 | 
	| lohābhrakādikaṃ sarvaṃ rasasyopari jārayet / | Kontext | 
	| ÅK, 1, 26, 45.2 | 
	| caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam // | Kontext | 
	| ÅK, 1, 26, 77.2 | 
	| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext | 
	| ÅK, 1, 26, 78.2 | 
	| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // | Kontext | 
	| ÅK, 1, 26, 90.2 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext | 
	| ÅK, 1, 26, 109.1 | 
	| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext | 
	| ÅK, 1, 26, 113.1 | 
	| nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / | Kontext | 
	| ÅK, 1, 26, 150.1 | 
	| upādānaṃ bhavettasyā mṛttikā lohameva ca / | Kontext | 
	| ÅK, 1, 26, 154.2 | 
	| lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // | Kontext | 
	| ÅK, 1, 26, 167.1 | 
	| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Kontext | 
	| ÅK, 1, 26, 189.2 | 
	| valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // | Kontext | 
	| ÅK, 1, 26, 216.2 | 
	| gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // | Kontext | 
	| ÅK, 1, 26, 219.2 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tathogratā // | Kontext | 
	| ÅK, 1, 26, 221.1 | 
	| jāritādapi sūtendrāllohānāmadhiko guṇaḥ / | Kontext | 
	| ÅK, 1, 26, 222.1 | 
	| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam / | Kontext | 
	| ÅK, 1, 26, 240.1 | 
	| rasoparasalohānāṃ tridhā saṃskāravahnayaḥ / | Kontext | 
	| ÅK, 2, 1, 2.2 | 
	| gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // | Kontext | 
	| ÅK, 2, 1, 10.2 | 
	| dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // | Kontext | 
	| ÅK, 2, 1, 18.1 | 
	| lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / | Kontext | 
	| ÅK, 2, 1, 21.1 | 
	| tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / | Kontext | 
	| ÅK, 2, 1, 28.1 | 
	| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext | 
	| ÅK, 2, 1, 30.1 | 
	| tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / | Kontext | 
	| ÅK, 2, 1, 35.2 | 
	| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext | 
	| ÅK, 2, 1, 97.2 | 
	| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext | 
	| ÅK, 2, 1, 105.1 | 
	| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / | Kontext | 
	| ÅK, 2, 1, 113.1 | 
	| cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / | Kontext | 
	| ÅK, 2, 1, 129.2 | 
	| lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // | Kontext | 
	| ÅK, 2, 1, 140.2 | 
	| durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // | Kontext | 
	| ÅK, 2, 1, 188.2 | 
	| lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // | Kontext | 
	| ÅK, 2, 1, 196.2 | 
	| dehavedhī lohavedhī capalā rasabandhinī // | Kontext | 
	| ÅK, 2, 1, 197.1 | 
	| capalā bahubhedā ca sarvalohasvarūpataḥ / | Kontext | 
	| ÅK, 2, 1, 198.2 | 
	| sattvalohasvarūpāste haritalohabhāk // | Kontext | 
	| ÅK, 2, 1, 198.2 | 
	| sattvalohasvarūpāste haritalohabhāk // | Kontext | 
	| ÅK, 2, 1, 203.2 | 
	| sarvalohāni kurvanti suvarṇaṃ tārameva ca // | Kontext | 
	| ÅK, 2, 1, 205.2 | 
	| dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // | Kontext | 
	| ÅK, 2, 1, 216.2 | 
	| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| ÅK, 2, 1, 217.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| ÅK, 2, 1, 221.2 | 
	| suvarṇādīni lohāni raktāni grasati kṣaṇāt // | Kontext | 
	| ÅK, 2, 1, 240.2 | 
	| lohapāradarañjanaḥ // | Kontext | 
	| ÅK, 2, 1, 241.2 | 
	| śreṣṭhau siddharasau khyātau dehalohakarau parau // | Kontext | 
	| ÅK, 2, 1, 242.2 | 
	| dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // | Kontext | 
	| ÅK, 2, 1, 256.2 | 
	| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext | 
	| ÅK, 2, 1, 313.2 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // | Kontext | 
	| ÅK, 2, 1, 316.1 | 
	| ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ / | Kontext | 
	| ÅK, 2, 1, 352.1 | 
	| rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / | Kontext | 
	| BhPr, 1, 8, 39.2 | 
	| utpannāni śarīrebhyo lohāni vividhāni ca / | Kontext | 
	| BhPr, 1, 8, 39.3 | 
	| loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // | Kontext | 
	| BhPr, 1, 8, 41.1 | 
	| lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru / | Kontext | 
	| BhPr, 1, 8, 43.2 | 
	| nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham // | Kontext | 
	| BhPr, 1, 8, 45.2 | 
	| madyamamlarasaṃ cāpi tyajellohasya sevakaḥ // | Kontext | 
	| BhPr, 1, 8, 46.3 | 
	| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Kontext | 
	| BhPr, 1, 8, 52.1 | 
	| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Kontext | 
	| BhPr, 1, 8, 52.3 | 
	| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Kontext | 
	| BhPr, 2, 3, 21.1 | 
	| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Kontext | 
	| BhPr, 2, 3, 53.2 | 
	| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext | 
	| BhPr, 2, 3, 54.2 | 
	| lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 84.2 | 
	| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext | 
	| BhPr, 2, 3, 90.1 | 
	| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 95.0 | 
	| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext | 
	| BhPr, 2, 3, 101.3 | 
	| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // | Kontext | 
	| BhPr, 2, 3, 104.2 | 
	| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Kontext | 
	| BhPr, 2, 3, 129.1 | 
	| vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / | Kontext | 
	| BhPr, 2, 3, 139.1 | 
	| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Kontext | 
	| BhPr, 2, 3, 205.1 | 
	| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 214.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| KaiNigh, 2, 22.2 | 
	| lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // | Kontext | 
	| KaiNigh, 2, 24.2 | 
	| lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru // | Kontext | 
	| KaiNigh, 2, 146.2 | 
	| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext | 
	| MPālNigh, 4, 9.1 | 
	| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Kontext | 
	| MPālNigh, 4, 14.1 | 
	| lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / | Kontext | 
	| MPālNigh, 4, 15.1 | 
	| lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut / | Kontext | 
	| RAdhy, 1, 13.2 | 
	| rasānāṃ phalamutpattiṃ dehaloharasāyanam // | Kontext | 
	| RAdhy, 1, 25.2 | 
	| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Kontext | 
	| RAdhy, 1, 127.2 | 
	| lohāgre śālasudagdhaṃ varṣayet tathā // | Kontext | 
	| RAdhy, 1, 131.1 | 
	| tato lohakapālasthaṃ svedayenmṛduvahninā / | Kontext | 
	| RAdhy, 1, 145.2 | 
	| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext | 
	| RAdhy, 1, 146.1 | 
	| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 148.2 | 
	| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // | Kontext | 
	| RAdhy, 1, 150.1 | 
	| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext | 
	| RAdhy, 1, 151.1 | 
	| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 151.1 | 
	| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 154.1 | 
	| lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / | Kontext | 
	| RAdhy, 1, 160.2 | 
	| rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // | Kontext | 
	| RAdhy, 1, 161.1 | 
	| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Kontext | 
	| RAdhy, 1, 167.1 | 
	| sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / | Kontext | 
	| RAdhy, 1, 171.1 | 
	| prakṣipya lohasattve tau catuṣpāda ubhāv api / | Kontext | 
	| RAdhy, 1, 191.2 | 
	| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Kontext | 
	| RAdhy, 1, 202.2 | 
	| sa hi siddharasānāṃ hi dehaloho nibadhyati // | Kontext | 
	| RAdhy, 1, 218.1 | 
	| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Kontext | 
	| RAdhy, 1, 242.1 | 
	| nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / | Kontext | 
	| RAdhy, 1, 261.1 | 
	| tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / | Kontext | 
	| RAdhy, 1, 261.2 | 
	| ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // | Kontext | 
	| RAdhy, 1, 262.2 | 
	| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext | 
	| RAdhy, 1, 263.1 | 
	| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Kontext | 
	| RAdhy, 1, 267.2 | 
	| itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // | Kontext | 
	| RAdhy, 1, 269.1 | 
	| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / | Kontext | 
	| RAdhy, 1, 269.2 | 
	| jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // | Kontext | 
	| RAdhy, 1, 270.2 | 
	| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // | Kontext | 
	| RAdhy, 1, 438.2 | 
	| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Kontext | 
	| RArṇ, 10, 6.1 | 
	| dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / | Kontext | 
	| RArṇ, 11, 11.0 | 
	| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Kontext | 
	| RArṇ, 11, 35.2 | 
	| navavāraṃ tato devi lohapātre tu jārayet // | Kontext | 
	| RArṇ, 11, 62.2 | 
	| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext | 
	| RArṇ, 11, 74.2 | 
	| tadā grasati lohāni tyajecca gatimātmanaḥ // | Kontext | 
	| RArṇ, 11, 78.2 | 
	| vṛddho vidhyati lohāni jāritaḥ sārito'thavā // | Kontext | 
	| RArṇ, 11, 80.1 | 
	| jarāvastho raso yaśca dehe lohena saṃkramet / | Kontext | 
	| RArṇ, 11, 81.1 | 
	| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Kontext | 
	| RArṇ, 11, 93.3 | 
	| hemni jīrṇe tato'rdhena mṛtalohena rañjayet // | Kontext | 
	| RArṇ, 11, 127.2 | 
	| kaṭutumbasya bījāni mṛtalohāni pācayet // | Kontext | 
	| RArṇ, 11, 144.2 | 
	| tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // | Kontext | 
	| RArṇ, 11, 145.2 | 
	| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext | 
	| RArṇ, 11, 151.2 | 
	| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext | 
	| RArṇ, 11, 152.1 | 
	| lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā / | Kontext | 
	| RArṇ, 11, 209.2 | 
	| vedhayeddehalohāni rañjito rasabhairavaḥ // | Kontext | 
	| RArṇ, 11, 214.1 | 
	| vedhakaṃ yastu jānāti dehe lohe rasāyane / | Kontext | 
	| RArṇ, 11, 217.3 | 
	| dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // | Kontext | 
	| RArṇ, 11, 221.1 | 
	| sa hi krāmati loheṣu tena kuryādrasāyanam / | Kontext | 
	| RArṇ, 12, 30.2 | 
	| lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam // | Kontext | 
	| RArṇ, 12, 37.2 | 
	| dinānte bandhamāyāti sarvalohāni rañjayet // | Kontext | 
	| RArṇ, 12, 42.3 | 
	| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Kontext | 
	| RArṇ, 12, 50.2 | 
	| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Kontext | 
	| RArṇ, 12, 57.2 | 
	| koṭivedhī raso devi lohānyaṣṭau ca vidhyati // | Kontext | 
	| RArṇ, 12, 64.0 | 
	| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Kontext | 
	| RArṇ, 12, 68.1 | 
	| jārayetsarvalohāni sattvānyapi ca pācayet / | Kontext | 
	| RArṇ, 12, 81.2 | 
	| aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // | Kontext | 
	| RArṇ, 12, 88.2 | 
	| prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // | Kontext | 
	| RArṇ, 12, 114.2 | 
	| vedhayet sarvalohāni kāñcanāni bhavanti ca // | Kontext | 
	| RArṇ, 12, 116.0 | 
	| vedhayet sapta lohāni lakṣāṃśena varānane // | Kontext | 
	| RArṇ, 12, 119.4 | 
	| daradaṃ caiva lohāni sahasrāṃśena vedhayet // | Kontext | 
	| RArṇ, 12, 128.2 | 
	| tenaiva sarvalohāni sahasrāṃśena vedhayet // | Kontext | 
	| RArṇ, 12, 154.1 | 
	| sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / | Kontext | 
	| RArṇ, 12, 161.2 | 
	| lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // | Kontext | 
	| RArṇ, 12, 162.2 | 
	| yuktaṃ lohamanenaiva jambīrarasasaṃyutam / | Kontext | 
	| RArṇ, 12, 172.2 | 
	| raktacandanasaṃyuktaṃ sarvalohāni jārayet // | Kontext | 
	| RArṇ, 12, 173.2 | 
	| milanti sarvalohāni dravanti salilaṃ yathā // | Kontext | 
	| RArṇ, 12, 198.0 | 
	| ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // | Kontext | 
	| RArṇ, 12, 217.3 | 
	| śatāṃśenaiva deveśi sarvalohāni vedhayet // | Kontext | 
	| RArṇ, 12, 249.0 | 
	| sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // | Kontext | 
	| RArṇ, 12, 311.2 | 
	| jale kṣiptāni lohāni śailībhūtāni bhakṣayet / | Kontext | 
	| RArṇ, 12, 324.2 | 
	| śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // | Kontext | 
	| RArṇ, 12, 344.1 | 
	| tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / | Kontext | 
	| RArṇ, 12, 364.2 | 
	| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Kontext | 
	| RArṇ, 12, 365.2 | 
	| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext | 
	| RArṇ, 13, 19.2 | 
	| krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam // | Kontext | 
	| RArṇ, 13, 31.2 | 
	| anena drutiyogena dehalohakaro rasaḥ // | Kontext | 
	| RArṇ, 14, 18.2 | 
	| yathā lohe tathā dehe kramate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 14, 48.2 | 
	| yathā lohe tathā dehe kramate nānyathā kvacit // | Kontext | 
	| RArṇ, 14, 55.2 | 
	| gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam // | Kontext | 
	| RArṇ, 14, 63.2 | 
	| tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam // | Kontext | 
	| RArṇ, 14, 65.2 | 
	| sahasrāṃśena tenaiva sarvalohāni vedhayet // | Kontext | 
	| RArṇ, 14, 83.2 | 
	| īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // | Kontext | 
	| RArṇ, 14, 87.2 | 
	| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext | 
	| RArṇ, 14, 124.2 | 
	| siddhaṃ bhasma bhavellohaśalākena ca cālayet // | Kontext | 
	| RArṇ, 15, 1.2 | 
	| mahārasairuparasairlohaiśca parameśvara / | Kontext | 
	| RArṇ, 15, 11.3 | 
	| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext | 
	| RArṇ, 15, 16.1 | 
	| sparśanāt sarvalohāni rajataṃ ca kariṣyati / | Kontext | 
	| RArṇ, 15, 21.3 | 
	| sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // | Kontext | 
	| RArṇ, 15, 25.2 | 
	| vedhayet sarvalohāni sparśamātreṇa pārvati // | Kontext | 
	| RArṇ, 15, 28.1 | 
	| vedhayet sarvalohāni sparśamātreṇa hematā / | Kontext | 
	| RArṇ, 15, 29.2 | 
	| sa rasaḥ sāritaścaiva sarvalohāni vidhyati // | Kontext | 
	| RArṇ, 15, 33.2 | 
	| dehalohakaro yaśca pārado lauhavat priye // | Kontext | 
	| RArṇ, 15, 42.3 | 
	| udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // | Kontext | 
	| RArṇ, 15, 50.2 | 
	| vedhayet sarvalohāni sparśamātreṇa sundari // | Kontext | 
	| RArṇ, 15, 63.1 | 
	| sutapte lohapātre ca kṣipecca palapūrṇakam / | Kontext | 
	| RArṇ, 15, 70.2 | 
	| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext | 
	| RArṇ, 15, 79.2 | 
	| kurute kāñcanaṃ divyamaṣṭau lohāni sundari // | Kontext | 
	| RArṇ, 15, 145.2 | 
	| vedhayet sarvalohāni rañjitaḥ kramito rasaḥ // | Kontext | 
	| RArṇ, 15, 178.2 | 
	| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext | 
	| RArṇ, 15, 182.2 | 
	| karakasya tu bījāni lohāṣṭāṃśena mardayet // | Kontext | 
	| RArṇ, 15, 185.2 | 
	| lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet // | Kontext | 
	| RArṇ, 15, 201.2 | 
	| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / | Kontext | 
	| RArṇ, 16, 27.2 | 
	| vedhayet sarvalohāni bhārasaṃkhyāni pārvati // | Kontext | 
	| RArṇ, 16, 34.1 | 
	| eṣa kāpāliko yogaḥ sarvalohāni rañjayet / | Kontext | 
	| RArṇ, 16, 45.2 | 
	| rañjayet sarvalohāni yāvat kuṅkumasaṃnibham // | Kontext | 
	| RArṇ, 16, 47.1 | 
	| raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 16, 48.2 | 
	| rañjayet sarvalohāni tāraṃ hema viśeṣataḥ // | Kontext | 
	| RArṇ, 16, 50.1 | 
	| lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 16, 52.1 | 
	| raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 16, 59.1 | 
	| raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 16, 80.2 | 
	| taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Kontext | 
	| RArṇ, 16, 88.1 | 
	| vedhayet sarvalohāni chede dāhe na saṃśayaḥ / | Kontext | 
	| RArṇ, 16, 92.2 | 
	| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext | 
	| RArṇ, 17, 12.2 | 
	| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Kontext | 
	| RArṇ, 17, 13.2 | 
	| goghṛtena samāyukto lohe tu kramate rasaḥ // | Kontext | 
	| RArṇ, 17, 36.2 | 
	| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Kontext | 
	| RArṇ, 17, 38.2 | 
	| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Kontext | 
	| RArṇ, 17, 134.1 | 
	| lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā / | Kontext | 
	| RArṇ, 17, 164.0 | 
	| lohavedha iti khyāto vistaraṇe sureśvari // | Kontext | 
	| RArṇ, 17, 165.1 | 
	| yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / | Kontext | 
	| RArṇ, 17, 165.2 | 
	| samānaṃ kurute devi praviśandehalohayoḥ // | Kontext | 
	| RArṇ, 17, 166.1 | 
	| pūrvaṃ lohe parīkṣeta tato dehe prayojayet / | Kontext | 
	| RArṇ, 4, 2.2 | 
	| rasoparasalohāni vasanaṃ kāñjikam viḍam / | Kontext | 
	| RArṇ, 4, 2.3 | 
	| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Kontext | 
	| RArṇ, 4, 5.1 | 
	| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Kontext | 
	| RArṇ, 4, 8.1 | 
	| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext | 
	| RArṇ, 4, 17.2 | 
	| lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // | Kontext | 
	| RArṇ, 4, 25.3 | 
	| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext | 
	| RArṇ, 4, 52.2 | 
	| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext | 
	| RArṇ, 4, 59.1 | 
	| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / | Kontext | 
	| RArṇ, 4, 60.2 | 
	| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // | Kontext | 
	| RArṇ, 6, 20.2 | 
	| drāvayedgaganaṃ devi lohāni sakalāni ca // | Kontext | 
	| RArṇ, 6, 45.1 | 
	| bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / | Kontext | 
	| RArṇ, 6, 46.1 | 
	| yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / | Kontext | 
	| RArṇ, 6, 55.1 | 
	| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext | 
	| RArṇ, 6, 71.1 | 
	| sattvavanto balopetā lohe krāmaṇaśīlinaḥ / | Kontext | 
	| RArṇ, 6, 72.2 | 
	| napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // | Kontext | 
	| RArṇ, 6, 121.1 | 
	| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext | 
	| RArṇ, 6, 126.2 | 
	| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // | Kontext | 
	| RArṇ, 7, 15.2 | 
	| naśyanti yojanaśate kas tasmāllohavedhakaraḥ // | Kontext | 
	| RArṇ, 7, 21.3 | 
	| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext | 
	| RArṇ, 7, 27.2 | 
	| capalo lekhanaḥ snigdho dehalohakaro mataḥ // | Kontext | 
	| RArṇ, 7, 51.2 | 
	| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Kontext | 
	| RArṇ, 7, 70.1 | 
	| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Kontext | 
	| RArṇ, 7, 96.0 | 
	| evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // | Kontext | 
	| RArṇ, 7, 97.2 | 
	| lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // | Kontext | 
	| RArṇ, 7, 98.1 | 
	| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Kontext | 
	| RArṇ, 7, 99.1 | 
	| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext | 
	| RArṇ, 7, 101.2 | 
	| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext | 
	| RArṇ, 7, 109.1 | 
	| gopālakī tumbururlohanighnakaḥ / | Kontext | 
	| RArṇ, 7, 117.3 | 
	| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Kontext | 
	| RArṇ, 7, 128.2 | 
	| tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // | Kontext | 
	| RArṇ, 7, 129.1 | 
	| dhamed drutaṃ bhavellohametaireva niṣecayet / | Kontext | 
	| RArṇ, 7, 129.3 | 
	| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext | 
	| RArṇ, 7, 131.2 | 
	| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext | 
	| RArṇ, 7, 136.2 | 
	| prativāpena lohāni drāvayet salilopamam // | Kontext | 
	| RArṇ, 7, 145.1 | 
	| abhrakādīni lohāni dravanti hy avicārataḥ / | Kontext | 
	| RArṇ, 7, 147.1 | 
	| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext | 
	| RArṇ, 7, 150.1 | 
	| na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / | Kontext | 
	| RArṇ, 7, 151.1 | 
	| rasībhavanti lohāni mṛtāni suravandite / | Kontext | 
	| RArṇ, 7, 153.1 | 
	| paribālaṃ tu yallohaṃ tathā ca malayodbhavam / | Kontext | 
	| RArṇ, 7, 153.2 | 
	| etallohadvayaṃ devi viśeṣād deharakṣaṇam // | Kontext | 
	| RArṇ, 8, 1.2 | 
	| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / | Kontext | 
	| RArṇ, 8, 12.1 | 
	| bhedayet sarvalohāni yacca kena na bhidyate / | Kontext | 
	| RArṇ, 8, 14.2 | 
	| adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Kontext | 
	| RArṇ, 8, 19.1 | 
	| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Kontext | 
	| RArṇ, 8, 40.1 | 
	| rasoparasalohāni sarvāṇyekatra dhāmayet / | Kontext | 
	| RArṇ, 8, 59.1 | 
	| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Kontext | 
	| RArṇ, 9, 6.2 | 
	| viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // | Kontext | 
	| RArṇ, 9, 12.2 | 
	| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext | 
	| RArṇ, 9, 14.2 | 
	| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Kontext | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RājNigh, 13, 32.2 | 
	| dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // | Kontext | 
	| RājNigh, 13, 36.1 | 
	| idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / | Kontext | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 43.1 | 
	| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / | Kontext | 
	| RājNigh, 13, 45.1 | 
	| lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Kontext | 
	| RājNigh, 13, 71.1 | 
	| śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / | Kontext | 
	| RājNigh, 13, 109.2 | 
	| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Kontext | 
	| RājNigh, 13, 141.2 | 
	| ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RājNigh, 13, 217.1 | 
	| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext | 
	| RājNigh, 13, 219.1 | 
	| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext | 
	| RCint, 2, 9.0 | 
	| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext | 
	| RCint, 3, 59.2 | 
	| grasate sarvalohāni sarvasattvāni vajrakam // | Kontext | 
	| RCint, 3, 65.2 | 
	| svarṇādisarvalohāni sattvāni grasate kṣaṇāt // | Kontext | 
	| RCint, 3, 70.2 | 
	| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext | 
	| RCint, 3, 72.2 | 
	| eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // | Kontext | 
	| RCint, 3, 87.1 | 
	| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext | 
	| RCint, 3, 88.2 | 
	| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext | 
	| RCint, 3, 88.3 | 
	| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Kontext | 
	| RCint, 3, 100.2 | 
	| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Kontext | 
	| RCint, 3, 107.1 | 
	| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext | 
	| RCint, 3, 153.1 | 
	| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext | 
	| RCint, 3, 177.1 | 
	| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext | 
	| RCint, 4, 14.2 | 
	| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Kontext | 
	| RCint, 4, 31.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| RCint, 4, 33.1 | 
	| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext | 
	| RCint, 4, 39.2 | 
	| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Kontext | 
	| RCint, 4, 45.1 | 
	| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / | Kontext | 
	| RCint, 6, 1.0 | 
	| athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // | Kontext | 
	| RCint, 6, 2.1 | 
	| rasībhavanti lohāni mṛtāni suravandite / | Kontext | 
	| RCint, 6, 4.2 | 
	| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext | 
	| RCint, 6, 5.1 | 
	| taptāni sarvalohāni kadalīmūlavāriṇi / | Kontext | 
	| RCint, 6, 14.2 | 
	| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext | 
	| RCint, 6, 15.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext | 
	| RCint, 6, 19.2 | 
	| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // | Kontext | 
	| RCint, 6, 59.2 | 
	| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext | 
	| RCint, 6, 62.2 | 
	| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // | Kontext | 
	| RCint, 6, 69.1 | 
	| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext | 
	| RCint, 6, 87.0 | 
	| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Kontext | 
	| RCint, 8, 6.2 | 
	| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext | 
	| RCint, 8, 62.1 | 
	| pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / | Kontext | 
	| RCint, 8, 68.1 | 
	| lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / | Kontext | 
	| RCint, 8, 68.2 | 
	| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext | 
	| RCint, 8, 71.2 | 
	| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // | Kontext | 
	| RCint, 8, 73.1 | 
	| aṣṭau palāni dattvā tu sarpiṣo lohabhājane / | Kontext | 
	| RCint, 8, 73.2 | 
	| tāmre vā lohadarvyā tu cālayed vidhipūrvakam // | Kontext | 
	| RCint, 8, 88.3 | 
	| hitānyetāni vasūni lohametatsamaśnatām // | Kontext | 
	| RCint, 8, 96.2 | 
	| drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // | Kontext | 
	| RCint, 8, 97.2 | 
	| kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // | Kontext | 
	| RCint, 8, 103.1 | 
	| nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / | Kontext | 
	| RCint, 8, 146.1 | 
	| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext | 
	| RCint, 8, 158.2 | 
	| lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // | Kontext | 
	| RCint, 8, 261.1 | 
	| triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / | Kontext | 
	| RCūM, 10, 8.2 | 
	| dehalohakaraṃ tattu sarvarogaharaṃ param // | Kontext | 
	| RCūM, 10, 12.2 | 
	| grāsitaścenna yojyo'sau lohe caiva rasāyane // | Kontext | 
	| RCūM, 10, 47.1 | 
	| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / | Kontext | 
	| RCūM, 10, 48.1 | 
	| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / | Kontext | 
	| RCūM, 10, 63.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext | 
	| RCūM, 10, 101.2 | 
	| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RCūM, 10, 102.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RCūM, 10, 108.1 | 
	| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext | 
	| RCūM, 10, 112.2 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RCūM, 10, 113.2 | 
	| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext | 
	| RCūM, 10, 114.2 | 
	| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext | 
	| RCūM, 10, 125.1 | 
	| bharjayellohadaṇḍena bhasmībhavati niścitam / | Kontext | 
	| RCūM, 10, 131.2 | 
	| durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext | 
	| RCūM, 10, 138.2 | 
	| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Kontext | 
	| RCūM, 11, 2.2 | 
	| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Kontext | 
	| RCūM, 11, 21.2 | 
	| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext | 
	| RCūM, 11, 40.2 | 
	| rasoparasaloheṣu tadevātra nigadyate // | Kontext | 
	| RCūM, 11, 67.2 | 
	| rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // | Kontext | 
	| RCūM, 11, 97.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RCūM, 11, 106.2 | 
	| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext | 
	| RCūM, 12, 36.2 | 
	| kāsamardarasāpūrṇalohapātre niveśitam // | Kontext | 
	| RCūM, 12, 63.1 | 
	| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext | 
	| RCūM, 13, 4.2 | 
	| lohapātre paridrāvya bādareṇālpavahninā // | Kontext | 
	| RCūM, 13, 31.1 | 
	| lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet / | Kontext | 
	| RCūM, 14, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext | 
	| RCūM, 14, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext | 
	| RCūM, 14, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext | 
	| RCūM, 14, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 12.1 | 
	| svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / | Kontext | 
	| RCūM, 14, 12.3 | 
	| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext | 
	| RCūM, 14, 14.1 | 
	| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RCūM, 14, 15.1 | 
	| arilohena lohasya māraṇaṃ durguṇapradam / | Kontext | 
	| RCūM, 14, 15.1 | 
	| arilohena lohasya māraṇaṃ durguṇapradam / | Kontext | 
	| RCūM, 14, 16.2 | 
	| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Kontext | 
	| RCūM, 14, 21.2 | 
	| rase rasāyane loharañjane cātiśasyate // | Kontext | 
	| RCūM, 14, 37.2 | 
	| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Kontext | 
	| RCūM, 14, 37.3 | 
	| rañjayanti ca raktāni dehalohobhayārthakṛt // | Kontext | 
	| RCūM, 14, 57.2 | 
	| bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Kontext | 
	| RCūM, 14, 81.2 | 
	| namate bhaṅguraṃ yattat kharaloham udāhṛtam // | Kontext | 
	| RCūM, 14, 85.2 | 
	| lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // | Kontext | 
	| RCūM, 14, 86.0 | 
	| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Kontext | 
	| RCūM, 14, 90.2 | 
	| tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // | Kontext | 
	| RCūM, 14, 92.1 | 
	| yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / | Kontext | 
	| RCūM, 14, 93.2 | 
	| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RCūM, 14, 95.1 | 
	| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext | 
	| RCūM, 14, 96.2 | 
	| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext | 
	| RCūM, 14, 99.2 | 
	| cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // | Kontext | 
	| RCūM, 14, 101.1 | 
	| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / | Kontext | 
	| RCūM, 14, 102.2 | 
	| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Kontext | 
	| RCūM, 14, 105.1 | 
	| evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / | Kontext | 
	| RCūM, 14, 109.2 | 
	| vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // | Kontext | 
	| RCūM, 14, 114.1 | 
	| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext | 
	| RCūM, 14, 116.2 | 
	| anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // | Kontext | 
	| RCūM, 14, 118.2 | 
	| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext | 
	| RCūM, 14, 118.2 | 
	| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext | 
	| RCūM, 14, 119.1 | 
	| itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / | Kontext | 
	| RCūM, 14, 124.1 | 
	| palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / | Kontext | 
	| RCūM, 14, 125.2 | 
	| pūrvavanmārayellohaṃ jāyate guṇavattaram // | Kontext | 
	| RCūM, 14, 127.2 | 
	| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Kontext | 
	| RCūM, 14, 128.1 | 
	| aviśodhitalohānāṃ viṣavadvamanaṃ matam / | Kontext | 
	| RCūM, 14, 128.2 | 
	| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext | 
	| RCūM, 14, 170.1 | 
	| dehalohakarī proktā yuktā rasarasāyane / | Kontext | 
	| RCūM, 14, 179.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext | 
	| RCūM, 14, 179.2 | 
	| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext | 
	| RCūM, 14, 183.3 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RCūM, 14, 184.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext | 
	| RCūM, 14, 211.1 | 
	| aṅkolatailametaddhi dehalohavidhāyakam / | Kontext | 
	| RCūM, 15, 3.2 | 
	| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext | 
	| RCūM, 15, 13.1 | 
	| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext | 
	| RCūM, 15, 19.1 | 
	| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Kontext | 
	| RCūM, 15, 54.2 | 
	| bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // | Kontext | 
	| RCūM, 16, 10.1 | 
	| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext | 
	| RCūM, 16, 11.0 | 
	| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Kontext | 
	| RCūM, 16, 12.2 | 
	| strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // | Kontext | 
	| RCūM, 16, 13.1 | 
	| tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / | Kontext | 
	| RCūM, 16, 22.2 | 
	| tato nikṣipya lohāśmakambūnāmeva bhājane // | Kontext | 
	| RCūM, 16, 31.2 | 
	| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext | 
	| RCūM, 16, 32.2 | 
	| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Kontext | 
	| RCūM, 16, 50.1 | 
	| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext | 
	| RCūM, 16, 77.2 | 
	| bālastu kalpanīyena dehalohavidhāyakaḥ // | Kontext | 
	| RCūM, 16, 78.1 | 
	| kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / | Kontext | 
	| RCūM, 16, 79.1 | 
	| dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / | Kontext | 
	| RCūM, 16, 81.1 | 
	| vṛddhaścaivātivṛddhaśca dehalohakarāvubhau / | Kontext | 
	| RCūM, 4, 2.1 | 
	| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext | 
	| RCūM, 4, 16.1 | 
	| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RCūM, 4, 16.1 | 
	| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RCūM, 4, 17.2 | 
	| sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Kontext | 
	| RCūM, 4, 20.1 | 
	| tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / | Kontext | 
	| RCūM, 4, 26.1 | 
	| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RCūM, 4, 26.1 | 
	| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RCūM, 4, 28.1 | 
	| sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RCūM, 4, 28.1 | 
	| sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RCūM, 4, 30.0 | 
	| mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // | Kontext | 
	| RCūM, 4, 31.2 | 
	| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Kontext | 
	| RCūM, 4, 33.2 | 
	| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // | Kontext | 
	| RCūM, 4, 36.2 | 
	| saṃsṛṣṭalohayor ekalohasya parināśanam / | Kontext | 
	| RCūM, 4, 36.2 | 
	| saṃsṛṣṭalohayor ekalohasya parināśanam / | Kontext | 
	| RCūM, 4, 50.2 | 
	| niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // | Kontext | 
	| RCūM, 4, 71.2 | 
	| jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext | 
	| RCūM, 4, 74.2 | 
	| pataṃgikalkato jātā lohe tāratvahematā // | Kontext | 
	| RCūM, 4, 75.2 | 
	| rañjitaśca rasāllohād dhmānādvā cirakālataḥ / | Kontext | 
	| RCūM, 4, 76.1 | 
	| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Kontext | 
	| RCūM, 4, 78.2 | 
	| pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // | Kontext | 
	| RCūM, 4, 96.1 | 
	| kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / | Kontext | 
	| RCūM, 4, 97.2 | 
	| bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // | Kontext | 
	| RCūM, 4, 101.1 | 
	| tuṣadhānyādiyogena lohadhātvādikaṃ sadā / | Kontext | 
	| RCūM, 4, 105.2 | 
	| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Kontext | 
	| RCūM, 4, 107.2 | 
	| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // | Kontext | 
	| RCūM, 4, 108.2 | 
	| prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // | Kontext | 
	| RCūM, 4, 110.2 | 
	| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext | 
	| RCūM, 4, 111.1 | 
	| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext | 
	| RCūM, 5, 5.2 | 
	| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext | 
	| RCūM, 5, 14.1 | 
	| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext | 
	| RCūM, 5, 33.2 | 
	| kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // | Kontext | 
	| RCūM, 5, 34.2 | 
	| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext | 
	| RCūM, 5, 42.1 | 
	| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Kontext | 
	| RCūM, 5, 80.1 | 
	| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext | 
	| RCūM, 5, 94.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RCūM, 5, 97.2 | 
	| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Kontext | 
	| RCūM, 5, 113.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RCūM, 5, 140.2 | 
	| gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // | Kontext | 
	| RCūM, 5, 145.1 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / | Kontext | 
	| RCūM, 5, 146.2 | 
	| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Kontext | 
	| RCūM, 5, 147.2 | 
	| cūrṇatvādiguṇāvāptistathā loheṣu niścitam // | Kontext | 
	| RCūM, 9, 6.1 | 
	| ratnādijāraṇaścāpi sarvalohādijāraṇaḥ / | Kontext | 
	| RCūM, 9, 10.2 | 
	| drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi // | Kontext | 
	| RCūM, 9, 22.1 | 
	| śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / | Kontext | 
	| RCūM, 9, 28.2 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Kontext | 
	| RCūM, 9, 29.2 | 
	| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Kontext | 
	| RCūM, 9, 30.2 | 
	| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Kontext | 
	| RHT, 10, 8.1 | 
	| hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / | Kontext | 
	| RHT, 10, 11.2 | 
	| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Kontext | 
	| RHT, 11, 1.3 | 
	| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Kontext | 
	| RHT, 11, 7.2 | 
	| mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // | Kontext | 
	| RHT, 11, 8.2 | 
	| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext | 
	| RHT, 11, 10.1 | 
	| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext | 
	| RHT, 12, 1.2 | 
	| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Kontext | 
	| RHT, 12, 2.1 | 
	| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext | 
	| RHT, 14, 3.1 | 
	| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Kontext | 
	| RHT, 14, 3.2 | 
	| laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // | Kontext | 
	| RHT, 15, 4.2 | 
	| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Kontext | 
	| RHT, 15, 16.2 | 
	| vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // | Kontext | 
	| RHT, 16, 1.2 | 
	| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // | Kontext | 
	| RHT, 17, 1.2 | 
	| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Kontext | 
	| RHT, 17, 2.2 | 
	| evaṃ krāmaṇayogādrasarājo viśati loheṣu // | Kontext | 
	| RHT, 18, 42.2 | 
	| mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // | Kontext | 
	| RHT, 3, 9.1 | 
	| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext | 
	| RHT, 3, 11.1 | 
	| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Kontext | 
	| RHT, 3, 18.2 | 
	| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext | 
	| RHT, 4, 10.2 | 
	| atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // | Kontext | 
	| RHT, 4, 13.1 | 
	| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext | 
	| RHT, 4, 17.1 | 
	| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext | 
	| RHT, 4, 22.1 | 
	| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext | 
	| RHT, 5, 10.2 | 
	| lohaśalākā yojyāstatrāpi ca hemapatrāṇi // | Kontext | 
	| RHT, 5, 19.1 | 
	| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext | 
	| RHT, 6, 17.1 | 
	| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext | 
	| RHT, 6, 18.2 | 
	| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Kontext | 
	| RHT, 8, 9.1 | 
	| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Kontext | 
	| RHT, 8, 18.2 | 
	| drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // | Kontext | 
	| RHT, 9, 2.1 | 
	| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext | 
	| RHT, 9, 16.1 | 
	| sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / | Kontext | 
	| RKDh, 1, 1, 3.1 | 
	| rasoparasalohāni khalvapāṣāṇamardakam / | Kontext | 
	| RKDh, 1, 1, 3.2 | 
	| mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // | Kontext | 
	| RKDh, 1, 1, 7.4 | 
	| lohāni svarṇādyā dhātavaḥ / | Kontext | 
	| RKDh, 1, 1, 9.1 | 
	| mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / | Kontext | 
	| RKDh, 1, 1, 12.1 | 
	| lohair nivartito yastu taptakhalvaḥ sa ucyate / | Kontext | 
	| RKDh, 1, 1, 14.1 | 
	| sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā / | Kontext | 
	| RKDh, 1, 1, 15.2 | 
	| lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā // | Kontext | 
	| RKDh, 1, 1, 16.2 | 
	| kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // | Kontext | 
	| RKDh, 1, 1, 17.2 | 
	| pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // | Kontext | 
	| RKDh, 1, 1, 103.2 | 
	| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext | 
	| RKDh, 1, 1, 103.3 | 
	| paścāllohadaṇḍenaikīkṛtya karaṇīyam / | Kontext | 
	| RKDh, 1, 1, 105.2 | 
	| upariṣṭādviḍaṃ dadyāttato lohakaṭorikām // | Kontext | 
	| RKDh, 1, 1, 113.1 | 
	| laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / | Kontext | 
	| RKDh, 1, 1, 120.1 | 
	| tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet / | Kontext | 
	| RKDh, 1, 1, 171.1 | 
	| bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet / | Kontext | 
	| RKDh, 1, 1, 173.1 | 
	| lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram / | Kontext | 
	| RKDh, 1, 1, 176.3 | 
	| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext | 
	| RKDh, 1, 1, 183.2 | 
	| kācakūpī lohakūpī catuḥpañcanavāṃgulā / | Kontext | 
	| RKDh, 1, 1, 184.1 | 
	| valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam / | Kontext | 
	| RKDh, 1, 1, 191.1 | 
	| sārdhahastapramāṇena mūṣā kāryā sulohajā / | Kontext | 
	| RKDh, 1, 1, 196.1 | 
	| dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt / | Kontext | 
	| RKDh, 1, 1, 198.1 | 
	| bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / | Kontext | 
	| RKDh, 1, 1, 229.1 | 
	| tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / | Kontext | 
	| RKDh, 1, 1, 233.1 | 
	| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Kontext | 
	| RKDh, 1, 1, 236.2 | 
	| kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ // | Kontext | 
	| RKDh, 1, 1, 248.0 | 
	| lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet // | Kontext | 
	| RKDh, 1, 1, 249.2 | 
	| cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam / | Kontext | 
	| RKDh, 1, 1, 253.1 | 
	| lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ / | Kontext | 
	| RKDh, 1, 1, 258.1 | 
	| caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ / | Kontext | 
	| RKDh, 1, 1, 267.1 | 
	| lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ / | Kontext | 
	| RKDh, 1, 2, 11.1 | 
	| vaṃśanālī lohanālī hastamātrāyatā śubhā / | Kontext | 
	| RKDh, 1, 2, 17.2 | 
	| mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext | 
	| RKDh, 1, 2, 21.1 | 
	| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Kontext | 
	| RKDh, 1, 2, 26.4 | 
	| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Kontext | 
	| RKDh, 1, 2, 27.1 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tathogratā / | Kontext | 
	| RKDh, 1, 2, 28.2 | 
	| jāritādapi sūtendrāllohānāmadhiko guṇaḥ // | Kontext | 
	| RKDh, 1, 2, 41.2 | 
	| asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ / | Kontext | 
	| RKDh, 1, 2, 42.1 | 
	| etāni lohādau sarvatra jñeyāni / | Kontext | 
	| RKDh, 1, 2, 43.5 | 
	| idaṃ sarvatra lohādimāraṇe jñeyam / | Kontext | 
	| RKDh, 1, 2, 43.6 | 
	| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Kontext | 
	| RKDh, 1, 2, 43.8 | 
	| nāgārjuno munīndraḥ yallohaśāstram atigahanam / | Kontext | 
	| RKDh, 1, 2, 45.2 | 
	| lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā // | Kontext | 
	| RKDh, 1, 2, 65.2 | 
	| pratimānaṃ mānasamaṃ loharūpyādikalpitam // | Kontext | 
	| RKDh, 1, 2, 71.2 | 
	| kharparā bahudhā sthālī lohodumbaramṛnmayī // | Kontext | 
	| RKDh, 1, 2, 72.2 | 
	| śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Kontext | 
	| RMañj, 1, 36.2 | 
	| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext | 
	| RMañj, 2, 10.1 | 
	| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / | Kontext | 
	| RMañj, 2, 47.2 | 
	| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext | 
	| RMañj, 2, 48.2 | 
	| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Kontext | 
	| RMañj, 3, 34.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext | 
	| RMañj, 3, 64.1 | 
	| pāṣāṇamṛttikādīni sarvalohagatāni ca / | Kontext | 
	| RMañj, 3, 80.2 | 
	| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext | 
	| RMañj, 3, 95.2 | 
	| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext | 
	| RMañj, 5, 1.1 | 
	| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext | 
	| RMañj, 5, 3.1 | 
	| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Kontext | 
	| RMañj, 5, 45.2 | 
	| sthūlāgrayā lohadarvyā śanaistad avacālayet // | Kontext | 
	| RMañj, 5, 50.2 | 
	| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext | 
	| RMañj, 5, 51.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext | 
	| RMañj, 5, 56.3 | 
	| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // | Kontext | 
	| RMañj, 5, 57.1 | 
	| kākodumbarikānīre lohapatrāṇi secayet / | Kontext | 
	| RMañj, 5, 59.2 | 
	| evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // | Kontext | 
	| RMañj, 5, 62.1 | 
	| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext | 
	| RMañj, 5, 63.1 | 
	| sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / | Kontext | 
	| RMañj, 5, 64.1 | 
	| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext | 
	| RMañj, 5, 64.3 | 
	| ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ // | Kontext | 
	| RMañj, 5, 67.2 | 
	| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext | 
	| RMañj, 6, 6.1 | 
	| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / | Kontext | 
	| RMañj, 6, 41.1 | 
	| lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / | Kontext | 
	| RMañj, 6, 76.1 | 
	| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Kontext | 
	| RMañj, 6, 98.2 | 
	| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // | Kontext | 
	| RMañj, 6, 116.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Kontext | 
	| RMañj, 6, 145.2 | 
	| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext | 
	| RMañj, 6, 146.1 | 
	| cālayellohadaṇḍena hyavatārya vibhāvayet / | Kontext | 
	| RMañj, 6, 155.1 | 
	| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / | Kontext | 
	| RMañj, 6, 160.2 | 
	| lohapātre ca lavaṇaṃ athopari nidhāpayet // | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 178.1 | 
	| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / | Kontext | 
	| RMañj, 6, 182.1 | 
	| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext | 
	| RMañj, 6, 184.1 | 
	| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 193.1 | 
	| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext | 
	| RMañj, 6, 199.1 | 
	| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 223.1 | 
	| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Kontext | 
	| RMañj, 6, 226.2 | 
	| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // | Kontext | 
	| RMañj, 6, 235.1 | 
	| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Kontext | 
	| RMañj, 6, 288.2 | 
	| lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 326.2 | 
	| mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // | Kontext | 
	| RPSudh, 1, 77.0 | 
	| tathā ca daśa karmāṇi dehalohakarāṇi hi // | Kontext | 
	| RPSudh, 1, 78.2 | 
	| karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // | Kontext | 
	| RPSudh, 1, 80.2 | 
	| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // | Kontext | 
	| RPSudh, 1, 81.1 | 
	| tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / | Kontext | 
	| RPSudh, 1, 81.2 | 
	| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Kontext | 
	| RPSudh, 1, 103.1 | 
	| dhātuvādavidhānena lohakṛt dehakṛnna hi / | Kontext | 
	| RPSudh, 1, 110.2 | 
	| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext | 
	| RPSudh, 1, 119.0 | 
	| anenaiva prakāreṇa sarvalohāni jārayet // | Kontext | 
	| RPSudh, 1, 151.1 | 
	| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext | 
	| RPSudh, 1, 161.1 | 
	| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Kontext | 
	| RPSudh, 1, 162.1 | 
	| yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / | Kontext | 
	| RPSudh, 10, 17.2 | 
	| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RPSudh, 2, 6.1 | 
	| drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā / | Kontext | 
	| RPSudh, 2, 40.1 | 
	| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Kontext | 
	| RPSudh, 2, 43.0 | 
	| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Kontext | 
	| RPSudh, 2, 47.2 | 
	| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // | Kontext | 
	| RPSudh, 2, 70.1 | 
	| hemadrutau baddharaso dehalohaprasādhakaḥ / | Kontext | 
	| RPSudh, 2, 85.1 | 
	| lohapātre suvistīrṇe tutthakasyālavālakam / | Kontext | 
	| RPSudh, 2, 86.2 | 
	| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext | 
	| RPSudh, 3, 3.1 | 
	| ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / | Kontext | 
	| RPSudh, 3, 14.2 | 
	| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Kontext | 
	| RPSudh, 3, 15.2 | 
	| viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // | Kontext | 
	| RPSudh, 3, 26.1 | 
	| sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Kontext | 
	| RPSudh, 3, 32.1 | 
	| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Kontext | 
	| RPSudh, 3, 33.1 | 
	| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Kontext | 
	| RPSudh, 3, 41.1 | 
	| vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Kontext | 
	| RPSudh, 3, 55.1 | 
	| tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / | Kontext | 
	| RPSudh, 3, 56.1 | 
	| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext | 
	| RPSudh, 4, 2.1 | 
	| suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / | Kontext | 
	| RPSudh, 4, 3.2 | 
	| saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam / | Kontext | 
	| RPSudh, 4, 3.3 | 
	| ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // | Kontext | 
	| RPSudh, 4, 11.2 | 
	| anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // | Kontext | 
	| RPSudh, 4, 18.1 | 
	| lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / | Kontext | 
	| RPSudh, 4, 19.3 | 
	| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext | 
	| RPSudh, 4, 32.2 | 
	| puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / | Kontext | 
	| RPSudh, 4, 57.2 | 
	| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Kontext | 
	| RPSudh, 4, 59.2 | 
	| tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // | Kontext | 
	| RPSudh, 4, 61.1 | 
	| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext | 
	| RPSudh, 4, 66.2 | 
	| kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // | Kontext | 
	| RPSudh, 4, 68.1 | 
	| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / | Kontext | 
	| RPSudh, 4, 68.1 | 
	| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / | Kontext | 
	| RPSudh, 4, 69.2 | 
	| varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Kontext | 
	| RPSudh, 4, 70.2 | 
	| anena vidhinā kāryaṃ sarvalohasya sādhanam // | Kontext | 
	| RPSudh, 4, 71.2 | 
	| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // | Kontext | 
	| RPSudh, 4, 75.1 | 
	| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext | 
	| RPSudh, 4, 75.2 | 
	| lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // | Kontext | 
	| RPSudh, 4, 76.1 | 
	| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext | 
	| RPSudh, 4, 77.1 | 
	| nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / | Kontext | 
	| RPSudh, 4, 99.2 | 
	| lohapātre drute nāge gharṣaṇaṃ tu prakārayet // | Kontext | 
	| RPSudh, 4, 114.1 | 
	| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext | 
	| RPSudh, 5, 32.1 | 
	| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Kontext | 
	| RPSudh, 5, 36.2 | 
	| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext | 
	| RPSudh, 5, 48.1 | 
	| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / | Kontext | 
	| RPSudh, 5, 84.1 | 
	| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext | 
	| RPSudh, 5, 84.1 | 
	| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext | 
	| RPSudh, 5, 90.0 | 
	| dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // | Kontext | 
	| RPSudh, 5, 91.2 | 
	| melanaṃ kurute lohe paramaṃ ca rasāyanam // | Kontext | 
	| RPSudh, 5, 127.2 | 
	| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // | Kontext | 
	| RPSudh, 5, 130.2 | 
	| gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // | Kontext | 
	| RPSudh, 5, 132.1 | 
	| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext | 
	| RPSudh, 6, 13.1 | 
	| śvetavarṇāparā sāmlā phullikā lohamāraṇī / | Kontext | 
	| RPSudh, 6, 28.2 | 
	| nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // | Kontext | 
	| RPSudh, 6, 31.1 | 
	| śvetastu khaṭikākāro lepanāllohamāraṇam / | Kontext | 
	| RPSudh, 6, 70.2 | 
	| lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // | Kontext | 
	| RPSudh, 6, 88.2 | 
	| dehalohakaro netryo girisindūra īritaḥ // | Kontext | 
	| RPSudh, 7, 32.1 | 
	| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Kontext | 
	| RPSudh, 7, 63.2 | 
	| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Kontext | 
	| RRÅ, R.kh., 1, 2.1 | 
	| rasoparasalohānāṃ tailamūlaphalaiḥ saha / | Kontext | 
	| RRÅ, R.kh., 1, 13.1 | 
	| vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / | Kontext | 
	| RRÅ, R.kh., 2, 2.5 | 
	| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Kontext | 
	| RRÅ, R.kh., 2, 4.2 | 
	| khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā // | Kontext | 
	| RRÅ, R.kh., 2, 25.2 | 
	| na krameddehalohābhyāṃ rogahartā bhaveddhruvam // | Kontext | 
	| RRÅ, R.kh., 2, 43.2 | 
	| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext | 
	| RRÅ, R.kh., 3, 19.1 | 
	| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Kontext | 
	| RRÅ, R.kh., 4, 37.2 | 
	| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext | 
	| RRÅ, R.kh., 7, 23.2 | 
	| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext | 
	| RRÅ, R.kh., 7, 27.3 | 
	| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext | 
	| RRÅ, R.kh., 8, 1.2 | 
	| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext | 
	| RRÅ, R.kh., 8, 4.1 | 
	| svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / | Kontext | 
	| RRÅ, R.kh., 8, 78.2 | 
	| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext | 
	| RRÅ, R.kh., 8, 85.1 | 
	| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / | Kontext | 
	| RRÅ, R.kh., 9, 15.1 | 
	| piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / | Kontext | 
	| RRÅ, R.kh., 9, 17.1 | 
	| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Kontext | 
	| RRÅ, R.kh., 9, 20.2 | 
	| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Kontext | 
	| RRÅ, R.kh., 9, 30.1 | 
	| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext | 
	| RRÅ, R.kh., 9, 31.1 | 
	| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Kontext | 
	| RRÅ, R.kh., 9, 31.2 | 
	| ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // | Kontext | 
	| RRÅ, R.kh., 9, 35.1 | 
	| sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / | Kontext | 
	| RRÅ, R.kh., 9, 35.2 | 
	| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Kontext | 
	| RRÅ, R.kh., 9, 46.0 | 
	| ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // | Kontext | 
	| RRÅ, R.kh., 9, 50.2 | 
	| svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext | 
	| RRÅ, R.kh., 9, 56.2 | 
	| yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // | Kontext | 
	| RRÅ, R.kh., 9, 58.2 | 
	| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext | 
	| RRÅ, R.kh., 9, 58.2 | 
	| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext | 
	| RRÅ, V.kh., 1, 3.2 | 
	| rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // | Kontext | 
	| RRÅ, V.kh., 1, 7.1 | 
	| rasībhavanti lohāni dehā api susevanāt / | Kontext | 
	| RRÅ, V.kh., 1, 54.2 | 
	| karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // | Kontext | 
	| RRÅ, V.kh., 1, 63.2 | 
	| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 10, 9.1 | 
	| lohasya kuṭyamānasya sutaptasya dalāni vai / | Kontext | 
	| RRÅ, V.kh., 10, 53.1 | 
	| krāmaṇena vinā sūto na krameddehalohayoḥ / | Kontext | 
	| RRÅ, V.kh., 10, 73.2 | 
	| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext | 
	| RRÅ, V.kh., 10, 76.1 | 
	| guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / | Kontext | 
	| RRÅ, V.kh., 11, 3.2 | 
	| rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // | Kontext | 
	| RRÅ, V.kh., 12, 34.2 | 
	| vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // | Kontext | 
	| RRÅ, V.kh., 13, 22.2 | 
	| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 13, 88.1 | 
	| sarvalohāni sattvāni tathā caiva mahārasāḥ / | Kontext | 
	| RRÅ, V.kh., 13, 105.1 | 
	| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext | 
	| RRÅ, V.kh., 14, 8.1 | 
	| uddhṛtyoṣṇāranālena kṣālayellohapātrake / | Kontext | 
	| RRÅ, V.kh., 14, 18.1 | 
	| svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / | Kontext | 
	| RRÅ, V.kh., 14, 29.2 | 
	| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext | 
	| RRÅ, V.kh., 16, 20.1 | 
	| grasate sarvalohāni satvāni vividhāni ca / | Kontext | 
	| RRÅ, V.kh., 16, 20.2 | 
	| vajrādisarvalohāni dattāni ca mṛtāni ca / | Kontext | 
	| RRÅ, V.kh., 17, 1.1 | 
	| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext | 
	| RRÅ, V.kh., 17, 35.3 | 
	| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 17, 38.2 | 
	| tadvāpena dravetsattvaṃ lohāni sakalāni ca // | Kontext | 
	| RRÅ, V.kh., 17, 45.2 | 
	| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext | 
	| RRÅ, V.kh., 17, 46.2 | 
	| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 56.1 | 
	| lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / | Kontext | 
	| RRÅ, V.kh., 17, 59.1 | 
	| tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Kontext | 
	| RRÅ, V.kh., 17, 59.2 | 
	| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Kontext | 
	| RRÅ, V.kh., 17, 65.2 | 
	| etairevauṣadhair lohajātaṃ dravati vāpanāt // | Kontext | 
	| RRÅ, V.kh., 18, 127.2 | 
	| dhārayed vaktramadhye tu tato lohāni vedhayet / | Kontext | 
	| RRÅ, V.kh., 18, 131.2 | 
	| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 19, 41.2 | 
	| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext | 
	| RRÅ, V.kh., 19, 46.2 | 
	| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext | 
	| RRÅ, V.kh., 19, 46.2 | 
	| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext | 
	| RRÅ, V.kh., 19, 48.0 | 
	| pūrvavallohapātre tu sindūraṃ jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 19, 50.1 | 
	| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Kontext | 
	| RRÅ, V.kh., 19, 53.2 | 
	| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 56.1 | 
	| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Kontext | 
	| RRÅ, V.kh., 19, 122.1 | 
	| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Kontext | 
	| RRÅ, V.kh., 19, 126.2 | 
	| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext | 
	| RRÅ, V.kh., 2, 2.1 | 
	| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext | 
	| RRÅ, V.kh., 2, 47.1 | 
	| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext | 
	| RRÅ, V.kh., 2, 47.1 | 
	| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext | 
	| RRÅ, V.kh., 2, 49.1 | 
	| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext | 
	| RRÅ, V.kh., 2, 49.2 | 
	| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 2, 54.2 | 
	| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext | 
	| RRÅ, V.kh., 20, 11.1 | 
	| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Kontext | 
	| RRÅ, V.kh., 20, 43.0 | 
	| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 60.2 | 
	| grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 109.1 | 
	| grasate sarvalohāni satvāni vividhāni ca / | Kontext | 
	| RRÅ, V.kh., 3, 1.2 | 
	| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Kontext | 
	| RRÅ, V.kh., 3, 19.2 | 
	| valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // | Kontext | 
	| RRÅ, V.kh., 3, 67.3 | 
	| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 3, 75.1 | 
	| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext | 
	| RRÅ, V.kh., 3, 80.2 | 
	| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext | 
	| RRÅ, V.kh., 3, 105.2 | 
	| svarṇādilohapatrāṇi śuddhimāyānti niścitam // | Kontext | 
	| RRÅ, V.kh., 3, 108.1 | 
	| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 3, 112.1 | 
	| tena lohasya patrāṇi lepayet palapañcakam / | Kontext | 
	| RRÅ, V.kh., 3, 113.2 | 
	| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 3, 115.1 | 
	| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 3, 128.2 | 
	| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext | 
	| RRÅ, V.kh., 4, 5.1 | 
	| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Kontext | 
	| RRÅ, V.kh., 4, 36.1 | 
	| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Kontext | 
	| RRÅ, V.kh., 4, 53.2 | 
	| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Kontext | 
	| RRÅ, V.kh., 4, 57.2 | 
	| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext | 
	| RRÅ, V.kh., 4, 110.2 | 
	| yojayellohavādeṣu tadidānīṃ nigadyate // | Kontext | 
	| RRÅ, V.kh., 4, 111.2 | 
	| yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam // | Kontext | 
	| RRÅ, V.kh., 5, 6.2 | 
	| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // | Kontext | 
	| RRÅ, V.kh., 5, 41.2 | 
	| samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // | Kontext | 
	| RRÅ, V.kh., 7, 12.2 | 
	| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext | 
	| RRÅ, V.kh., 8, 108.1 | 
	| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Kontext | 
	| RRÅ, V.kh., 8, 122.2 | 
	| cālayellohapātre tu tailaṃ yāvattu jīryate // | Kontext | 
	| RRÅ, V.kh., 9, 109.2 | 
	| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext | 
	| RRÅ, V.kh., 9, 130.1 | 
	| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam / | Kontext | 
	| RRS, 10, 3.0 | 
	| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Kontext | 
	| RRS, 10, 18.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RRS, 10, 44.3 | 
	| gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // | Kontext | 
	| RRS, 10, 48.1 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / | Kontext | 
	| RRS, 10, 49.2 | 
	| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Kontext | 
	| RRS, 10, 50.2 | 
	| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // | Kontext | 
	| RRS, 10, 66.2 | 
	| ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // | Kontext | 
	| RRS, 10, 87.3 | 
	| śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // | Kontext | 
	| RRS, 10, 94.1 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Kontext | 
	| RRS, 10, 95.2 | 
	| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Kontext | 
	| RRS, 10, 96.2 | 
	| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Kontext | 
	| RRS, 11, 68.1 | 
	| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Kontext | 
	| RRS, 11, 76.1 | 
	| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Kontext | 
	| RRS, 11, 79.2 | 
	| śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / | Kontext | 
	| RRS, 11, 84.2 | 
	| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Kontext | 
	| RRS, 11, 91.1 | 
	| pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / | Kontext | 
	| RRS, 2, 8.2 | 
	| dehalohakaraṃ tacca sarvarogaharaṃ param // | Kontext | 
	| RRS, 2, 12.2 | 
	| grasitaśca niyojyo 'sau lohe caiva rasāyane // | Kontext | 
	| RRS, 2, 36.2 | 
	| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // | Kontext | 
	| RRS, 2, 45.2 | 
	| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // | Kontext | 
	| RRS, 2, 54.2 | 
	| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext | 
	| RRS, 2, 58.2 | 
	| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // | Kontext | 
	| RRS, 2, 62.1 | 
	| vaikrānto vajrasadṛśo dehalohakaro mataḥ / | Kontext | 
	| RRS, 2, 77.2 | 
	| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext | 
	| RRS, 2, 84.2 | 
	| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Kontext | 
	| RRS, 2, 108.2 | 
	| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RRS, 2, 109.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RRS, 2, 111.2 | 
	| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext | 
	| RRS, 2, 116.3 | 
	| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext | 
	| RRS, 2, 137.1 | 
	| capalo lekhanaḥ snigdho dehalohakaro mataḥ / | Kontext | 
	| RRS, 2, 143.3 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RRS, 2, 144.2 | 
	| śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext | 
	| RRS, 2, 145.2 | 
	| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext | 
	| RRS, 2, 159.2 | 
	| mardayellohadaṇḍena bhasmībhavati niścitam // | Kontext | 
	| RRS, 3, 14.2 | 
	| śveto 'tra khaṭikāprokto lepane lohamāraṇe // | Kontext | 
	| RRS, 3, 34.1 | 
	| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext | 
	| RRS, 3, 106.2 | 
	| rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // | Kontext | 
	| RRS, 3, 136.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RRS, 3, 146.2 | 
	| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext | 
	| RRS, 4, 41.2 | 
	| kāsamardarasāpūrṇe lohapātre niveśitam // | Kontext | 
	| RRS, 4, 68.3 | 
	| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext | 
	| RRS, 5, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext | 
	| RRS, 5, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext | 
	| RRS, 5, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext | 
	| RRS, 5, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext | 
	| RRS, 5, 13.1 | 
	| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RRS, 5, 13.3 | 
	| arilohena lohasya māraṇaṃ durguṇapradam // | Kontext | 
	| RRS, 5, 15.1 | 
	| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext | 
	| RRS, 5, 29.3 | 
	| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // | Kontext | 
	| RRS, 5, 73.1 | 
	| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext | 
	| RRS, 5, 75.2 | 
	| namane bhaṅguraṃ yattatkharalohamudāhṛtam // | Kontext | 
	| RRS, 5, 78.2 | 
	| cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // | Kontext | 
	| RRS, 5, 80.2 | 
	| lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // | Kontext | 
	| RRS, 5, 82.0 | 
	| kharalohātparaṃ sarvamekaikasmācchatottaram // | Kontext | 
	| RRS, 5, 87.0 | 
	| bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // | Kontext | 
	| RRS, 5, 89.0 | 
	| sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // | Kontext | 
	| RRS, 5, 97.1 | 
	| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Kontext | 
	| RRS, 5, 97.2 | 
	| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // | Kontext | 
	| RRS, 5, 100.1 | 
	| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Kontext | 
	| RRS, 5, 100.2 | 
	| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext | 
	| RRS, 5, 101.2 | 
	| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext | 
	| RRS, 5, 102.2 | 
	| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext | 
	| RRS, 5, 103.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext | 
	| RRS, 5, 107.1 | 
	| cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Kontext | 
	| RRS, 5, 108.2 | 
	| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // | Kontext | 
	| RRS, 5, 109.1 | 
	| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Kontext | 
	| RRS, 5, 111.1 | 
	| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext | 
	| RRS, 5, 113.2 | 
	| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext | 
	| RRS, 5, 115.2 | 
	| tena lohasya patrāṇi lepayetpalapañcakam // | Kontext | 
	| RRS, 5, 117.1 | 
	| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext | 
	| RRS, 5, 121.2 | 
	| vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // | Kontext | 
	| RRS, 5, 130.2 | 
	| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // | Kontext | 
	| RRS, 5, 132.2 | 
	| kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // | Kontext | 
	| RRS, 5, 133.2 | 
	| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext | 
	| RRS, 5, 136.1 | 
	| svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / | Kontext | 
	| RRS, 5, 138.1 | 
	| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext | 
	| RRS, 5, 139.1 | 
	| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext | 
	| RRS, 5, 140.1 | 
	| mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / | Kontext | 
	| RRS, 5, 141.0 | 
	| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Kontext | 
	| RRS, 5, 145.2 | 
	| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext | 
	| RRS, 5, 145.2 | 
	| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext | 
	| RRS, 5, 147.1 | 
	| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext | 
	| RRS, 5, 150.1 | 
	| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext | 
	| RRS, 5, 151.2 | 
	| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext | 
	| RRS, 5, 177.2 | 
	| vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // | Kontext | 
	| RRS, 5, 180.2 | 
	| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext | 
	| RRS, 5, 203.3 | 
	| dehalohakarī proktā yuktā rasarasāyane // | Kontext | 
	| RRS, 5, 212.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext | 
	| RRS, 5, 212.2 | 
	| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext | 
	| RRS, 5, 217.2 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RRS, 5, 218.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext | 
	| RRS, 7, 6.2 | 
	| bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // | Kontext | 
	| RRS, 8, 2.1 | 
	| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext | 
	| RRS, 8, 17.1 | 
	| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RRS, 8, 17.1 | 
	| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RRS, 8, 18.2 | 
	| sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Kontext | 
	| RRS, 8, 23.1 | 
	| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RRS, 8, 23.1 | 
	| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RRS, 8, 25.1 | 
	| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RRS, 8, 25.1 | 
	| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RRS, 8, 27.0 | 
	| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // | Kontext | 
	| RRS, 8, 28.2 | 
	| mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Kontext | 
	| RRS, 8, 31.2 | 
	| tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // | Kontext | 
	| RRS, 8, 33.2 | 
	| saṃspṛṣṭalohayorekalohasya parināśanam // | Kontext | 
	| RRS, 8, 33.2 | 
	| saṃspṛṣṭalohayorekalohasya parināśanam // | Kontext | 
	| RRS, 8, 52.1 | 
	| pataṅgīkalkato jātā lohe tāre ca hematā / | Kontext | 
	| RRS, 8, 53.1 | 
	| rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / | Kontext | 
	| RRS, 8, 54.1 | 
	| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Kontext | 
	| RRS, 8, 55.1 | 
	| drute vahnisthite lohe viramyāṣṭanimeṣakam / | Kontext | 
	| RRS, 8, 57.0 | 
	| pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // | Kontext | 
	| RRS, 8, 78.2 | 
	| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / | Kontext | 
	| RRS, 8, 79.2 | 
	| bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // | Kontext | 
	| RRS, 8, 84.1 | 
	| auṣadhādhmānayogena lohadhātvādikaṃ tathā / | Kontext | 
	| RRS, 8, 88.2 | 
	| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Kontext | 
	| RRS, 8, 91.1 | 
	| lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext | 
	| RRS, 8, 92.0 | 
	| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // | Kontext | 
	| RRS, 8, 94.2 | 
	| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext | 
	| RRS, 8, 95.1 | 
	| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext | 
	| RRS, 9, 11.1 | 
	| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext | 
	| RRS, 9, 17.1 | 
	| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext | 
	| RRS, 9, 40.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RRS, 9, 44.1 | 
	| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext | 
	| RRS, 9, 68.1 | 
	| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext | 
	| RSK, 1, 5.1 | 
	| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext | 
	| RSK, 1, 9.2 | 
	| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext | 
	| RSK, 1, 15.1 | 
	| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext | 
	| RSK, 1, 43.1 | 
	| atejā aguruḥ śubhro lohahā cācalo rasaḥ / | Kontext | 
	| RSK, 2, 1.1 | 
	| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Kontext | 
	| RSK, 2, 1.1 | 
	| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Kontext | 
	| RSK, 2, 3.1 | 
	| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext | 
	| RSK, 2, 3.1 | 
	| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext | 
	| RSK, 2, 3.2 | 
	| ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // | Kontext | 
	| RSK, 2, 13.2 | 
	| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Kontext | 
	| RSK, 2, 15.2 | 
	| miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Kontext | 
	| RSK, 2, 27.2 | 
	| kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // | Kontext | 
	| RSK, 2, 35.2 | 
	| kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Kontext | 
	| RSK, 2, 36.2 | 
	| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext | 
	| RSK, 2, 37.1 | 
	| kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / | Kontext | 
	| RSK, 2, 38.1 | 
	| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext | 
	| RSK, 2, 38.2 | 
	| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Kontext | 
	| RSK, 2, 39.1 | 
	| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Kontext | 
	| RSK, 2, 41.1 | 
	| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / | Kontext | 
	| RSK, 2, 44.1 | 
	| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Kontext | 
	| RSK, 2, 45.1 | 
	| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Kontext | 
	| RSK, 2, 46.1 | 
	| lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Kontext | 
	| RSK, 2, 46.2 | 
	| tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // | Kontext | 
	| RSK, 2, 47.2 | 
	| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Kontext | 
	| RSK, 2, 48.2 | 
	| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext | 
	| RSK, 2, 49.2 | 
	| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext | 
	| RSK, 2, 50.2 | 
	| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Kontext | 
	| RSK, 2, 60.1 | 
	| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext | 
	| RSK, 2, 63.2 | 
	| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 3.2 | 
	| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext | 
	| ŚdhSaṃh, 2, 11, 38.1 | 
	| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 44.1 | 
	| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 47.1 | 
	| evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / | Kontext | 
	| ŚdhSaṃh, 2, 11, 49.1 | 
	| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 52.1 | 
	| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 55.2 | 
	| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 64.2 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 99.2 | 
	| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 1.2 | 
	| sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 13.2 | 
	| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 143.2 | 
	| lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 159.2 | 
	| svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext | 
	| ŚdhSaṃh, 2, 12, 162.2 | 
	| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 166.2 | 
	| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 177.2 | 
	| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 195.1 | 
	| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.1 | 
	| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 235.1 | 
	| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 255.1 | 
	| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 260.1 | 
	| lohaṃ kramavivṛddhāni kuryādetāni mātrayā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 281.1 | 
	| lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 289.2 | 
	| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |