| pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / (1.1) | |
| sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // (1.2) | |
| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / (2.1) | |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // (2.2) | |
| tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / (3.1) | |
| kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ // (3.2) | |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / (4.1) | |
| rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // (4.2) | |
| vastreṇa dolikāyantre svedayetkāñjikaistryaham / (5.1) | |
| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // (5.2) | |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / (6.1) | |
| kākamācīrasais tadvad dinamekaṃ ca mardayet // (6.2) | |
| triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / (7.1) | |
| tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // (7.2) | |
| tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / (8.1) | |
| mardayennimbukarasairdinamekam anāratam // (8.2) | |
| tato rājī rasonaśca mukhyaśca navasādaraḥ / (9.1) | |
| etai rasasamais tadvatsūto mardyastuṣāmbunā // (9.2) | |
| tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā / (10.1) | |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // (10.2) | |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / (11.1) | |
| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // (11.2) | |
| tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / (12.1) | |
| evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // (12.2) | |
| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / (13.1) | |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet // (13.2) | PROC |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / (14.1) | |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // (14.2) | |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / (15.1) | |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // (15.2) | PROC |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / (16.1) | |
| nimbūrasairnimbapatrarasairvā yāmamātrakam // (16.2) | PROC |
| piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / (17.1) | |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // (17.2) | |
| kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ / (18.1) | |
| hālāhalo brahmaputro hāridraḥ saktukastathā // (18.2) | |
| saurāṣṭrika iti proktā viṣabhedā amī nava / (19.1) | |
| arkasehuṇḍadhattūralāṅgalīkaravīrakam // (19.2) | |
| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / (20.1) | |
| etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // (20.2) | |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / (21.1) | |
| athavā kaṭukakṣārau rājī lavaṇapañcakam // (21.2) | |
| rasono navasāraśca śigruścaikatra cūrṇitaiḥ / (22.1) | |
| samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // (22.2) | |
| nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet / (23.1) | |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // (23.2) | |
| athavā bindulīkīṭai raso mardyastrivāsaram / (24.1) | |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // (24.2) | |
| atha kacchapayantreṇa gandhajāraṇamucyate / (25.1) | |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // (25.2) | |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / (26.1) | |
| liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // (26.2) | |
| rasasyopari gandhasya rajo dadyātsamāṃśakam / (27.1) | |
| dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // (27.2) | |
| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / (28.1) | |
| evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ // (28.2) | |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / (29.1) | |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // (29.2) | PROC |
| yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / (30.1) | |
| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // (30.2) | |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / (31.1) | |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // (31.2) | |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / (32.1) | |
| niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // (32.2) | |
| tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / (33.1) | |
| evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // (33.2) | |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / (34.1) | |
| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // (34.2) | |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / (35.1) | PROC |
| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // (35.2) | |
| droṇapuṣpīprasūnāni viḍaṅgam irimedakaḥ / (36.1) | |
| etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // (36.2) | |
| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / (37.1) | |
| mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // (37.2) | |
| ekamekapuṭenaiva jāyate bhasma sūtakam / (38.1) | |
| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // (38.2) | PROC |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / (39.1) | |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // (39.2) | |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / (40.1) | |
| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // (40.2) | |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / (41.1) | PROC |
| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // (41.2) | |
| khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / (42.1) | |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // (42.2) | |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / (43.1) | |
| nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // (43.2) | |
| ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ / (44.1) | |
| aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ vā na saṃśayaḥ // (44.2) | |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / (45.1) | |
| sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam // (45.2) | |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / (46.1) | |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // (46.2) | |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // (47.0) | |
| yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / (48.1) | |
| tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // (48.2) | |
| rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / (49.1) | |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // (49.2) | |
| tridinairviṣamaṃ tīvramekadvitricaturthakam / (50.1) | |
| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // (50.2) | |
| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / (51.1) | |
| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // (51.2) | |
| tato nītvārkadugdhena vajrīdugdhena saptadhā / (52.1) | |
| kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ // (52.2) | |
| māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / (53.1) | |
| guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // (53.2) | |
| bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / (54.1) | |
| pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam // (54.2) | |
| dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / (55.1) | |
| dvyāhikaṃ satataṃ caiva vaivarṇyaṃ ca niyacchati // (55.2) | |
| bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / (56.1) | |
| ākārakarabho gandhaḥ kaṭutailena śodhitaḥ // (56.2) | |
| phalāni cendravāruṇyāścaturbhāgamitā amī / (57.1) | |
| ekatra mardayeccūrṇamindravāruṇikārasaiḥ // (57.2) | |
| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / (58.1) | |
| chinnārasānupānena jvaraghnī guṭikā matā // (58.2) | |
| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / (59.1) | |
| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // (59.2) | |
| sūtāccaturguṇeṣveva kapardeṣu vinikṣipet / (60.1) | |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // (60.2) | |
| tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / (61.1) | |
| kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // (61.2) | |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca / (62.1) | |
| svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ // (62.2) | |
| ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ / (63.1) | |
| ghṛtena vātaje dadyānnavanītena pittaje // (63.2) | |
| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / (64.1) | |
| arucau grahaṇīroge kārśye mandānale tathā // (64.2) | |
| kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ / (65.1) | |
| tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // (65.2) | |
| mañce kṣaṇaikamuttānaḥ śayītānupadhānake / (66.1) | |
| anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // (66.2) | |
| prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / (67.1) | |
| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // (67.2) | |
| saghṛtānmudgavaṭakānvyañjaneṣvavacārayet / (68.1) | |
| tilāmalakakalkena snāpayetsarpiṣāthavā // (68.2) | |
| abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca / (69.1) | |
| kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam // (69.2) | |
| vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune / (70.1) | |
| madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān // (70.2) | |
| kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / (71.1) | |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // (71.2) | |
| kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / (72.1) | |
| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // (72.2) | |
| site pakṣe jāte candrabale tathā / (73.1) | |
| pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ // (73.2) | |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / (74.1) | |
| rasāccej jāyate tāpastadā śarkarayā yutam // (74.2) | |
| sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / (75.1) | |
| kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet // (75.2) | |
| arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram / (76.1) | |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // (76.2) | |
| uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / (77.1) | |
| raktapitte kaphe śvāse kāse ca svarasaṃkṣaye // (77.2) | |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / (78.1) | |
| nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake // (78.2) | |
| sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet / (79.1) | |
| śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // (79.2) | |
| plīhodare vātarakte chardyāṃ caiva gudāṅkure / (80.1) | |
| nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam // (80.2) | |
| dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam / (81.1) | |
| kolamajjā kaṇā barhipakṣabhasma saśarkaram // (81.2) | |
| madhunā lehayecchardihikkākopopaśāntaye / (82.1) | |
| vidhireṣa prayojyastu sarvasmin poṭṭalīrase // (82.2) | |
| mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / (83.1) | |
| ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // (83.2) | |
| varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / (84.1) | |
| tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // (84.2) | |
| taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ / (85.1) | |
| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // (85.2) | |
| lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / (86.1) | |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // (86.2) | |
| tulyāni tāni sūtena khalve kṣiptvā vimardayet / (87.1) | |
| kāñcanārarasenaiva jvālāmukhyā rasena vā // (87.2) | |
| lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā / (88.1) | |
| tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // (88.2) | |
| piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / (89.1) | |
| teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // (89.2) | |
| teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / (90.1) | |
| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // (90.2) | |
| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / (91.1) | |
| lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // (91.2) | |
| mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / (92.1) | |
| tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // (92.2) | |
| ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca / (93.1) | |
| svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // (93.2) | |
| aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā / (94.1) | |
| vilokya deyo doṣādīnekaikā rasaraktikā // (94.2) | |
| sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / (95.1) | |
| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // (95.2) | |
| śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam / (96.1) | |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // (96.2) | |
| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / (97.1) | |
| tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // (97.2) | |
| kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / (98.1) | |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // (98.2) | |
| tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / (99.1) | |
| mardayedārdrakarasaiś citrakasvarasena ca // (99.2) | |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / (100.1) | |
| etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // (100.2) | |
| ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / (101.1) | |
| mudrayettena kalkena varāṭānāṃ mukhāni ca // (101.2) | |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / (102.1) | |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca // (102.2) | |
| svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / (103.1) | |
| pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // (103.2) | |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / (104.1) | |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / (105.1) | |
| jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā // (105.2) | |
| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / (106.1) | |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // (106.2) | |
| rasasya bhāgāścatvārastāvantaḥ kanakasya ca / (107.1) | |
| tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // (107.2) | |
| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / (108.1) | |
| caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca // (108.2) | |
| ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ / (109.1) | |
| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // (109.2) | |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / (110.1) | |
| puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet // (110.2) | |
| piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / (111.1) | |
| ekonatriṃśadunmānamaricaiḥ saha dīyate // (111.2) | |
| rājate mṛnmaye pātre kācaje vāvalehayet / (112.1) | |
| lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // (112.2) | |
| kāse śvāse kṣaye vāte kaphe grahaṇikāgade / (113.1) | |
| atīsāre prayoktavyā poṭṭalī hemagarbhikā // (113.2) | |
| śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / (114.1) | |
| dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // (114.2) | |
| hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ / (115.1) | |
| deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // (115.2) | |
| ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / (116.1) | |
| aikāhikaṃ dvyāhikaṃ vā tryāhikaṃ vā caturthakam // (116.2) | |
| viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / (117.2) | |
| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // (117.3) | |
| cūrṇayetsamabhāgena raso hyānandabhairavaḥ / (118.1) | |
| guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // (118.2) | |
| madhunā lehayeccānu kuṭajasya phalaṃ tvacam / (119.1) | |
| cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // (119.2) | |
| dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / (120.1) | |
| pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // (120.2) | |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / (121.1) | |
| taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // (121.2) | |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / (122.1) | |
| vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // (122.2) | |
| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / (123.1) | |
| saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // (123.2) | |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / (124.1) | |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // (124.2) | |
| tāvanmātro raso deyo mūrchite saṃnipātini / (125.1) | |
| kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet // (125.2) | |
| raktabheṣajasaṃparkānmūrchito'pi hi jīvati / (126.1) | |
| tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati // (126.2) | |
| yadā tāpo bhavettasya madhuraṃ tatra dīyate / (127.1) | |
| sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // (127.2) | |
| mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam / (128.1) | |
| cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // (128.2) | |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / (129.1) | |
| tālaparṇīrasaścānu pañcakolaśṛto'thavā // (129.2) | |
| jalabandhuraso nāma saṃnipātaṃ niyacchati / (130.1) | |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // (130.2) | |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / (131.1) | |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // (131.2) | |
| pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / (132.1) | |
| arkamūlakaṣāyaṃ tu satryūṣam anupāyayet // (132.2) | |
| yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / (133.1) | |
| rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // (133.2) | |
| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / (134.1) | |
| yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // (134.2) | |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / (135.1) | |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // (135.2) | |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / (136.1) | |
| nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // (136.2) | |
| maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet / (137.1) | |
| bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // (137.2) | |
| raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / (138.1) | |
| sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam // (138.2) | |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / (139.1) | |
| sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak // (139.2) | |
| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / (140.1) | |
| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // (140.2) | |
| daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā / (141.1) | |
| hemāhvā palamātrā syāddantībījaṃ ca tatsamam // (141.2) | |
| vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / (142.1) | |
| triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // (142.2) | |
| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / (143.1) | |
| lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // (143.2) | |
| vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet / (144.1) | |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // (144.2) | |
| bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ / (145.1) | |
| haridrāvāriṇā caiva mocakandarasena ca // (145.2) | |
| śatapatrarasenāpi mālatyāḥ svarasena ca / (146.1) | |
| paścānmṛgamadaś candratulasīrasabhāvitaḥ // (146.2) | |
| kusumākara ityeṣa vasantapadapūrvakaḥ / (147.1) | |
| guñjādvayaṃ dadītāsya madhunā sarvamehanut // (147.2) | |
| sitācandanasaṃyuktaś cāmlapittādirogajit / (148.1) | |
| sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam // (148.2) | |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / (149.1) | |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // (149.2) | |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / (150.1) | |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // (150.2) | |
| śuṣkaṃ gajapuṭaṃ paktvā cūrṇayetsvāṅgaśītalam / (151.1) | |
| raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // (151.2) | |
| daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ / (152.1) | |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // (152.2) | |
| pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / (153.1) | |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // (153.2) | |
| tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / (154.1) | |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // (154.2) | |
| ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / (155.1) | |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // (155.2) | |
| saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet / (156.1) | |
| bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā // (156.2) | |
| kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // (157.2) | |
| saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape / (158.1) | |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // (158.2) | |
| anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / (159.1) | |
| svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // (159.2) | |
| triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / (160.1) | |
| trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ // (160.2) | |
| navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet / (161.1) | |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // (161.2) | |
| svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / (162.1) | |
| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // (162.2) | |
| rāsnāviḍaṅgatriphalā devadāru kaṭutrayam / (163.1) | |
| amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // (163.2) | |
| triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / (164.1) | |
| sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // (164.2) | |
| dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet / (165.1) | |
| dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // (165.2) | |
| sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / (166.1) | |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // (166.2) | |
| pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / (167.1) | |
| tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ // (167.2) | |
| muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / (168.1) | |
| bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // (168.2) | |
| rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / (169.1) | |
| sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham // (169.2) | |
| dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / (170.1) | |
| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // (170.2) | |
| mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / (171.1) | |
| nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // (171.2) | |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / (172.1) | |
| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // (172.2) | |
| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / (173.1) | |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // (173.2) | |
| bījapūrakamūlaṃ tu sajalaṃ cānupāyayet / (174.1) | |
| rasastrivikramo nāmnā māsaikenāśmarīpraṇut // (174.2) | |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / (175.1) | |
| samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // (175.2) | |
| gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / (176.1) | |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // (176.2) | |
| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / (177.1) | |
| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // (177.2) | |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / (178.1) | |
| triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // (178.2) | |
| māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā / (179.1) | |
| madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // (179.2) | |
| sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ / (180.1) | |
| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // (180.2) | |
| triphalā ca mahānimbaścitrakaśca śilājatu / (181.1) | |
| ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa // (181.2) | |
| catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet / (182.1) | |
| catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // (182.2) | |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / (183.1) | |
| rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ // (183.2) | |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / (184.1) | |
| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // (184.2) | |
| sūtakāddviguṇenaiva śuddhenādhomukhena ca / (185.1) | |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // (185.2) | |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / (186.1) | |
| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // (186.2) | |
| kāṣṭhodumbarikāvahnitriphalārājavṛkṣakam / (187.1) | |
| viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // (187.2) | |
| dinaikamudayādityo raso deyo dviguñjakaḥ / (188.1) | |
| vicarcikāṃ dadrukuṣṭhaṃ vātaraktaṃ ca nāśayet // (188.2) | |
| anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam / (189.1) | |
| khadirasya kaṣāyeṇa samena paripācitam // (189.2) | |
| triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / (190.1) | |
| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // (190.2) | |
| nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / (191.1) | |
| sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet // (191.2) | |
| sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / (192.1) | |
| śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ // (192.2) | |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / (193.1) | |
| guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // (193.2) | |
| śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / (194.1) | |
| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // (194.2) | |
| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / (195.1) | |
| suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam // (195.2) | |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / (196.1) | |
| jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // (196.2) | |
| mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / (197.1) | |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // (197.2) | |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / (198.1) | |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // (198.2) | |
| dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / (199.1) | |
| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // (199.2) | |
| vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet / (200.1) | |
| lihedairaṇḍatailāktamanupānaṃ sukhāvaham // (200.2) | |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / (201.1) | |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // (201.2) | |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / (202.1) | |
| taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // (202.2) | |
| palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / (203.1) | |
| niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // (203.2) | |
| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / (204.1) | |
| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // (204.2) | |
| kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet / (205.1) | |
| triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // (205.2) | |
| niṣkamātro harenmehānmehabaddho raso mahān / (206.1) | |
| mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca // (206.2) | |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / (207.1) | |
| ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam // (207.2) | |
| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / (208.1) | |
| pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam // (208.2) | |
| pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam / (209.1) | |
| pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet // (209.2) | |
| jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ / (210.1) | |
| pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak // (210.2) | |
| mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet / (211.1) | |
| virecanaṃ bhavettena takrabhaktaṃ sasaindhavam // (211.2) | |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / (212.1) | |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // (212.2) | |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / (213.1) | |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // (213.2) | |
| pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet / (214.1) | |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // (214.2) | |
| raso vidyādharo nāma gomūtraṃ ca pibedanu / (215.1) | |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // (215.2) | |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / (216.1) | |
| trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet // (216.2) | |
| saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / (217.1) | |
| paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ // (217.2) | |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / (218.1) | |
| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // (218.2) | |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / (219.1) | |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // (219.2) | |
| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / (220.1) | |
| bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // (220.2) | |
| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / (221.1) | |
| asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī // (221.2) | |
| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / (222.1) | |
| svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // (222.2) | |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / (223.1) | |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // (223.2) | |
| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / (224.1) | |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // (224.2) | |
| maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ / (225.1) | |
| mardayedbhāvayetsarvamekaviṃśativārakam // (225.2) | |
| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / (226.1) | |
| ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām // (226.2) | |
| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / (227.1) | |
| saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // (227.2) | |
| punarnavādevadālīnirguṇḍītaṇḍulīyakaiḥ / (228.1) | |
| tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham // (228.2) | |
| māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / (229.1) | |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // (229.2) | |
| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / (230.1) | |
| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // (230.2) | |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / (231.1) | |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // (231.2) | |
| māṣaikamārdrakadrāvairlehayedvātanāśanam / (232.1) | |
| pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet // (232.2) | |
| sarvānvātavikārāṃstu nihantyākṣepakādikān / (233.1) | |
| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // (233.2) | |
| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / (234.1) | |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // (234.2) | |
| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / (235.1) | |
| viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā // (235.2) | |
| mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / (236.1) | |
| dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // (236.2) | |
| māṣamātro raso deyaḥ saṃnipāte sudāruṇe / (237.1) | |
| ārdrakasvarasenaiva rasonasya rasena vā // (237.2) | |
| kilāsaṃ sarvakuṣṭhāni visarpaṃ ca bhagandaram / (238.1) | |
| jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // (238.2) | |
| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / (239.1) | |
| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // (239.2) | |
| śigrujvālāmukhīśuṇṭhībilvebhyas taṇḍulīyakān / (240.1) | |
| pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam // (240.2) | |
| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / (241.1) | |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // (241.2) | |
| vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / (242.1) | |
| tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet // (242.2) | |
| pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / (243.1) | |
| kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā // (243.2) | |
| tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā / (244.1) | |
| nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ // (244.2) | |
| śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ / (245.1) | |
| madhūkajātīmadanarasaireṣāṃ vimardayet // (245.2) | |
| pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet / (246.1) | |
| bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ // (246.2) | |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / (247.1) | |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // (247.2) | |
| tāramauktikahemāni sāraścaikaikabhāgikāḥ / (248.1) | |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // (248.2) | |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / (249.1) | |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // (249.2) | |
| balārasaiḥ saptavelamapāmārgarasaistridhā / (250.1) | |
| lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ // (250.2) | |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / (251.1) | |
| māṣamātro raso deyo madhunā maricaistathā // (251.2) | |
| hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi / (252.1) | |
| kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ // (252.2) | |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / (253.1) | |
| agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ // (253.2) | |
| tato jayantījambīrabhṛṅgadrāvair vimardayet / (254.1) | |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // (254.2) | |
| lohapātre śarāvaṃ ca dattvopari vimudrayet / (255.1) | |
| adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet // (255.2) | |
| rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā / (256.1) | |
| kapitthavijayādrāvairbhāvayetsaptadhā pṛthak // (256.2) | |
| dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā / (257.1) | |
| etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet // (257.2) | |
| rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / (258.1) | |
| vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam // (258.2) | |
| pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet / (259.1) | |
| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // (259.2) | |
| lohaṃ kramavivṛddhāni kuryādetāni mātrayā / (260.1) | |
| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // (260.2) | |
| vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / (261.1) | |
| piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet // (261.2) | |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / (262.1) | |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // (262.2) | |
| aśvagandhā ca kākolī vānarī musalīkṣurā / (263.1) | |
| tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet // (263.2) | |
| padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet / (264.1) | |
| kastūrī vyoṣakarpūrakaṅkolailālavaṅgakam // (264.2) | |
| pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet / (265.1) | |
| sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet // (265.2) | |
| godugdhadvipalenaiva madhurāhārasevakaḥ / (266.1) | |
| asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // (266.2) | |
| taruṇī ramayed bahvīḥ śukrahānirna jāyate / (267.1) | |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // (267.2) | |
| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / (268.1) | |
| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // (268.2) | |
| tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake / (269.1) | |
| kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // (269.2) | |
| kākolī madhukaṃ māṃsī balātrayabiseṅgude / (270.1) | |
| drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam // (270.2) | |
| parūṣakaṃ kaseruśca madhūkaṃ vānarī tathā / (271.1) | |
| bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet // (271.2) | |
| elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / (272.1) | |
| mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet // (272.2) | |
| etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram / (273.1) | |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // (273.2) | |
| etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam / (274.1) | |
| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // (274.2) | |
| ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / (275.1) | |
| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // (275.2) | |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / (276.1) | |
| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // (276.2) | |
| tataḥ kanyādravair gharme tridinaṃ parimardayet / (277.1) | |
| tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // (277.2) | |
| atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / (278.1) | |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // (278.2) | |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / (279.1) | |
| rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet // (279.2) | |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / (280.1) | |
| vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // (280.2) | |
| lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / (281.1) | |
| nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ // (281.2) | |
| palāśakadalīdrāvair bījakasya śṛtena ca / (282.1) | |
| nīlikālambuṣādrāvair babbūlaphalikārasaiḥ // (282.2) | |
| bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ / (283.1) | |
| pātālagaruḍīdravaiḥ // (283.2) | |
| tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / (284.1) | |
| tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // (284.2) | |
| palamātraṃ varākvāthaṃ pibedasyānupānakam / (285.1) | |
| māsatrayaṃ śīlitaṃ syād valīpalitanāśanam // (285.2) | |
| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / (286.1) | |
| pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // (286.2) | |
| vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam / (287.1) | |
| aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // (287.2) | |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / (288.1) | |
| jayetsarvāmayānkālādidaṃ loharasāyanam // (288.2) | |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (289.1) | |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (289.2) | |
| no preview (290.0) | |
| viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / (291.1) | |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // (291.2) | |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / (292.1) | |
| tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // (292.2) | |
| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / (293.1) | |
| khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // (293.2) | |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / (294.1) | |
| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // (294.2) |
0 secs.