| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / (1.1) | |
| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // (1.2) | |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / (2.1) | |
| ekībhāvena vinā na jīryate tena sā kāryā // (2.2) | |
| bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / (3.1) | |
| yena dravanti garbhe rasarājasyāmlavargeṇa // (3.2) | |
| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / (4.1) | |
| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // (4.2) | |
| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / (5.1) | |
| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // (5.2) | |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / (6.1) | |
| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // (6.2) | |
| na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / (7.1) | |
| mākṣikasatvena vinā tridinaṃ nihitena raktena // (7.2) | |
| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / (8.1) | |
| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // (8.2) | |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / (9.1) | |
| tasyoparyādeyā kaṭorikā cāṅgulotsedhā // (9.2) | |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / (10.1) | |
| lohaśalākā yojyāstatrāpi ca hemapatrāṇi // (10.2) | |
| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / (11.1) | |
| dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // (11.2) | |
| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / (12.1) | |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // (12.2) | |
| tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / (13.1) | |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // (13.2) | |
| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / (14.1) | |
| hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // (14.2) | |
| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / (15.1) | |
| pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // (15.2) | |
| vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / (16.1) | |
| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // (16.2) | |
| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / (17.1) | |
| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // (17.2) | |
| athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / (18.1) | |
| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // (18.2) | |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / (19.1) | PROC |
| snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // (19.2) | |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / (20.1) | PROC |
| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // (20.2) | |
| vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / (21.1) | |
| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // (21.2) | |
| mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / (22.1) | |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // (22.2) | |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / (23.1) | |
| bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam // (23.2) | |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / (24.1) | |
| dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // (24.2) | |
| ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / (25.1) | |
| dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // (25.2) | |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / (26.1) | |
| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // (26.2) | |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / (27.1) | |
| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // (27.2) | |
| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / (28.1) | |
| tripuṭaistapte khalve mṛditā garbhe tathā dravati // (28.2) | |
| rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / (29.1) | |
| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // (29.2) | |
| ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / (30.1) | |
| sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // (30.2) | |
| śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe / (31.1) | |
| pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike // (31.2) | |
| aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / (32.1) | |
| tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe // (32.2) | |
| iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / (33.1) | |
| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // (33.2) | |
| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / (34.1) | |
| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // (34.2) | |
| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / (35.1) | |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // (35.2) | |
| bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām / (36.1) | |
| tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // (36.2) | |
| varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / (37.1) | |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // (37.2) | |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / (38.1) | |
| taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram // (38.2) | |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / (39.1) | |
| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // (39.2) | |
| saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / (40.1) | |
| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // (40.2) | |
| jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam / (41.1) | |
| paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // (41.2) | |
| athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / (42.1) | |
| tālakayogena tathā nirvaṅgaṃ yantrayogena // (42.2) | |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / (43.1) | |
| pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam // (43.2) | |
| piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / (44.1) | |
| athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // (44.2) | |
| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / (45.1) | |
| yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // (45.2) | |
| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / (46.1) | |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // (46.2) | |
| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / (47.1) | |
| nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca // (47.2) | |
| tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / (48.1) | |
| tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // (48.2) | |
| ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / (49.1) | |
| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // (49.2) | |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / (50.1) | |
| triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // (50.2) | |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / (51.1) | |
| tāre vā nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt // (51.2) | |
| yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ / (52.1) | |
| phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // (52.2) | |
| evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / (53.1) | |
| kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // (53.2) | |
| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / (54.1) | |
| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // (54.2) | |
| pāko vaṭakavidhinā kartavyastailayogena / (55.1) | |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // (55.2) | |
| mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / (56.1) | |
| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // (56.2) | |
| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / (57.1) | |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // (57.2) | |
| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / (58.1) | |
| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // (58.2) |
0 secs.