| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / (1.1) | |
| daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // (1.2) | |
| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / (2.1) | |
| amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // (2.2) | |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / (3.1) | |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // (3.2) | |
| kalpādau śivayoḥ prītyā parasparajigīṣayā / (4.1) | |
| sampravṛtte tu sambhoge trilokīkṣobhakāriṇi // (4.2) | |
| devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum / (5.1) | |
| kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // (5.2) | |
| kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam / (6.1) | |
| apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // (6.2) | |
| taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / (7.1) | |
| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // (7.2) | |
| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / (8.1) | |
| gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā // (8.2) | |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / (9.1) | |
| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // (9.2) | |
| amartyā nirjarāstena saṃjātās tridaśottamāḥ / (10.1) | |
| tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // (10.2) | |
| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / (11.1) | |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // (11.2) | |
| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / (12.1) | |
| śatayojananimne'sau nyapatatkūpake khalu // (12.2) | |
| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / (13.1) | |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / (13.2) | |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // (13.3) | |
| nīyamānastu gaṅgāyā vāyunā gauravena yat / (14.1) | |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // (14.2) | |
| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / (15.1) | |
| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // (15.2) | |
| evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ / (16.1) | |
| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // (16.2) | |
| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / (17.1) | |
| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // (17.2) | |
| jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / (18.1) | |
| rasāsvādana ityasya dhātorarthatayā khalu // (18.2) | |
| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / (19.1) | |
| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // (19.2) | |
| pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / (20.1) | |
| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // (20.2) | |
| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / (21.1) | |
| prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // (21.2) | |
| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / (22.1) | |
| yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // (22.2) | |
| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / (23.1) | |
| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // (23.2) | |
| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / (24.1) | |
| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // (24.2) | |
| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / (25.1) | |
| unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ // (25.2) | |
| etān sūtagatān doṣān pañca sapta ca kañcukāḥ / (26.1) | |
| anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // (26.2) | |
| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / (27.1) | |
| sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // (27.2) | |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / (28.1) | |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // (28.2) | |
| atha nandipradiṣṭena vidhānena prakāśyate / (29.1) | |
| doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // (29.2) | |
| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / (30.1) | |
| ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // (30.2) | |
| svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / (31.1) | |
| sarvadoṣavinirmukto rasarājaḥ prajāyate // (31.2) | |
| svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / (32.1) | |
| sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // (32.2) | |
| mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / (33.1) | |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // (33.2) | |
| svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / (34.1) | |
| nirodho niyamaśceti śuciḥ saptavidhā matā / (34.2) | |
| govindabhagavān pūjyaiḥ sūtarājasya niścitā // (34.3) | |
| atha śrīnandinā proktaprakāreṇa viśodhanam / (35.1) | |
| rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // (35.2) | |
| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / (36.1) | PROC |
| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // (36.2) | |
| dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / (37.1) | |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // (37.2) | |
| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / (38.1) | |
| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // (38.2) | |
| vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / (39.1) | |
| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // (39.2) | |
| saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / (40.1) | |
| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // (40.2) | |
| sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / (41.1) | |
| darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // (41.2) | |
| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / (42.1) | |
| rasasya kurute vīryaśaityaṃ tadvīryanāśanam // (42.2) | |
| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / (43.1) | |
| kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // (43.2) | |
| girikarṇyā jayantyāśca svarasairbhāvito rasaḥ / (44.1) | |
| tribhirvāraistyajatyeva girijām ātmakañcukām // (44.2) | |
| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / (45.1) | |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // (45.2) | |
| sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / (46.1) | |
| dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // (46.2) | |
| kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / (47.1) | |
| kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // (47.2) | |
| tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / (48.1) | |
| muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // (48.2) | |
| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / (49.1) | |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // (49.2) | |
| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / (50.1) | |
| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // (50.2) | |
| yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ / (51.1) | |
| anenaiva prakāreṇa pātanīyastadā tadā // (51.2) | |
| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / (52.1) | |
| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // (52.2) | |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / (53.1) | |
| punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // (53.2) | |
| bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param / (54.1) | |
| bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // (54.2) | |
| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / (55.1) | |
| ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam // (55.2) | |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / (56.1) | |
| vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // (56.2) | |
| kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / (57.1) | |
| caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // (57.2) | |
| bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / (58.1) | |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // (58.2) | |
| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / (59.1) | PROC |
| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // (59.2) | |
| navamādhyāyanirdiṣṭadīpanīyagaṇena ca / (60.1) | |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // (60.2) | |
| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / (61.1) | |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // (61.2) | |
| kalāṃśatāpyasattvena svarṇena dviguṇena ca / (62.1) | |
| yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // (62.2) | |
| caṇakakṣāratoyena rājanimbukavāriṇā / (63.1) | |
| mardayet taptakhalvāntarbalena mahatā khalu // (63.2) | |
| ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / (64.1) | |
| evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ // (64.2) | |
| aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / (65.1) | |
| vinā bhāgyena tapasā prasādeneśvarasya ca // (65.2) | |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / (66.1) | |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // (66.2) | |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / (67.1) | PROC |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // (67.2) | |
| kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / (68.1) | |
| gurūpadeśato neyā nānyathā phalavāhinī // (68.2) | |
| nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / (69.1) | |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // (69.2) | |
| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / (70.1) | |
| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // (70.2) | |
| daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ / (71.1) | |
| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // (71.2) | |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / (72.1) | |
| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // (72.2) |
0 secs.