| yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / (1.1) | |
| yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu // (1.2) | |
| indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām / (2.1) | |
| vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya // (2.2) | |
| he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / (3.1) | |
| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / (3.2) | |
| śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / (3.3) | |
| tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam // (3.4) | |
| sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / (4.1) | |
| anekarasapūrṇeyaṃ kriyate rasamañjarī // (4.2) | |
| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / (5.1) | |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // (5.2) | |
| śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ / (6.1) | |
| tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // (6.2) | |
| tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / (7.1) | |
| ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // (7.2) | |
| yo na vetti kṛpārāśiṃ rasahariharātmakam / (8.1) | |
| vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // (8.2) | |
| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / (9.1) | |
| sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // (9.2) | |
| vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / (10.1) | |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // (10.2) | |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / (11.1) | |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // (11.2) | |
| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / (12.1) | |
| etallakṣaṇasaṃyukto rasavidyāgururbhavet // (12.2) | |
| śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / (13.1) | |
| nirālasyaḥ svadharmajño devyārādhanatatparaḥ // (13.2) | |
| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / (14.1) | |
| etāni rasanāmāni tathānyāni śive yathā // (14.2) | |
| antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / (15.1) | |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // (15.2) | |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / (16.1) | |
| sākṣādamṛtam evaiṣa doṣayukto raso viṣam // (16.2) | |
| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / (17.1) | |
| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // (17.2) | |
| jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / (18.1) | |
| mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // (18.2) | |
| athātaḥ sampravakṣyāmi pāradasya ca śodhanam / (19.1) | |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // (19.2) | |
| pañcāśat pañcaviṃśadvā daśa pañcaikameva vā / (20.1) | |
| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // (20.2) | |
| palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / (21.1) | PROC |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // (21.2) | |
| iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / (22.1) | PROC |
| mardayettaṃ tathā khalve jambīrotthadravairdinam // (22.2) | |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / (23.1) | |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // (23.2) | |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / (24.1) | |
| cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī // (24.2) | |
| kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / (25.1) | |
| pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam // (25.2) | |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / (26.1) | |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // (26.2) | |
| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / (27.1) | PROC |
| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // (27.2) | |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / (28.1) | |
| jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake // (28.2) | |
| punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (29.1) | |
| yuktaṃ sarvasya sūtasya taptakhalve vimardanam // (29.2) | |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / (30.1) | |
| tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // (30.2) | |
| kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / (31.1) | PROC |
| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // (31.2) | |
| śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ / (32.1) | PROC |
| karkoṭīmusalīkanyādravaṃ dattvā vimardayet // (32.2) | |
| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / (33.1) | |
| athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // (33.2) | PROC |
| jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam / (34.1) | |
| ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // (34.2) | |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / (35.1) | |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // (35.2) | |
| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / (36.1) | |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // (36.2) | |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / (37.1) | |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // (37.2) |
0 secs.