| niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam / (1.1) | |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // (1.2) | |
| dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / (2.1) | |
| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / (2.2) | |
| yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ / (2.3) | |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / (2.4) | |
| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / (2.5) | |
| tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // (2.6) | |
| athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam / (3.1) | PROC |
| iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // (3.2) | |
| mardayettaptakhalve taṃ jambīrotthadravairdinam / (4.1) | |
| khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā // (4.2) | |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / (5.1) | |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet // (5.2) | |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / (6.1) | |
| cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam // (6.2) | |
| kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / (7.1) | |
| pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam // (7.2) | |
| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / (8.1) | |
| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // (8.2) | |
| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / (9.1) | |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // (9.2) | |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / (10.1) | |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / (10.2) | |
| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // (10.3) | |
| śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ / (11.1) | PROC |
| karkoṭīmūṣalīkanyādrave dattvā vimardayet / (11.2) | |
| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // (11.3) | |
| kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / (12.1) | PROC |
| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // (12.2) | |
| pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam / (13.1) | |
| jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake // (13.2) | |
| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / (14.1) | |
| ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // (14.2) | |
| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / (15.1) | |
| brahmadaṇḍī meghanādā citrakaṃ tṛṇamustikā // (15.2) | |
| vajravallī balā śuṇṭhī kaṭutumbyardhacandrikā / (16.1) | |
| viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā // (16.2) | |
| kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā / (17.1) | |
| raktāgranirguṇḍī lajjālī devadālikā // (17.2) | |
| jātī jayantī vārāhī bhūkadambaṃ kuraṇṭakam / (18.1) | |
| koṣātakī nīrakaṇā lāṅgalī sahadevikāḥ // (18.2) | |
| cakramardo'mṛtākandaṃ kākamācī ravipriyā / (19.1) | |
| viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ // (19.2) | |
| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / (20.1) | |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // (20.2) | |
| aprasūtagavāṃ mūtre peṣayed raktamūlikām / (21.1) | PROC |
| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // (21.2) | |
| taptakhalve caturyāmam avicchinnaṃ vimardayet / (22.1) | |
| tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // (22.2) | |
| evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ / (23.1) | |
| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // (23.2) | |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / (24.1) | |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // (24.2) | |
| mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / (25.1) | |
| na krameddehalohābhyāṃ rogahartā bhaveddhruvam // (25.2) | |
| rasaṃ gandhakatailena dviguṇena vimardayet / (26.1) | PROC |
| dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ // (26.2) | |
| tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / (27.1) | |
| ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // (27.2) | |
| śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / (28.1) | PROC |
| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // (28.2) | |
| devadālīṃ harikrāntāmāranālena peṣayet / (29.1) | |
| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // (29.2) | |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / (30.1) | |
| cullyopari paced vahnau bhasma syādaruṇopamam // (30.2) | |
| kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / (31.1) | PROC |
| saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // (31.2) | |
| kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam / (32.1) | |
| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // (32.2) | |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / (33.1) | |
| aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // (33.2) | |
| apāmārgasya bījāni tathairaṇḍasya cūrṇayet / (34.1) | PROC |
| taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // (34.2) | |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / (35.1) | |
| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // (35.2) | PROC |
| saptadhā mriyate sūtaḥ svedayed gomayāgninā / (36.1) | |
| aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet // (36.2) | PROC |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / (37.1) | |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // (37.2) | |
| dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / (38.1) | PROC |
| dinaikaṃ tena kalkena vastre liptvā ca vartikām // (38.2) | |
| vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / (39.1) | |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // (39.2) | |
| kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ / (40.1) | |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // (40.2) | |
| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / (41.1) | |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // (41.2) | |
| mardayenmārakadrāvair dinamekaṃ nirantaram / (42.1) | |
| baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // (42.2) | |
| tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / (43.1) | |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // (43.2) | |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / (44.1) | |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // (44.2) | |
| śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca / (45.1) | |
| vajramūṣā samākhyātā samyak pāradamārikā // (45.2) | |
| śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham / (46.1) | |
| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // (46.2) |
0 secs.