| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / (1.1) | |
| kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // (1.2) | |
| kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam / (2.1) | |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // (2.2) | |
| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // (3.0) | |
| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / (4.1) | |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // (4.2) | |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (5.1) | PROC |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // (5.2) | |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / (6.1) | |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // (6.2) | |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / (7.1) | PROC |
| gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet // (7.2) | |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / (8.1) | |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (8.2) | |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / (9.1) | |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (9.2) | |
| vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / (10.1) | PROC |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // (10.2) | |
| trisaptakṛtvastattaptaṃ kharamūtreṇa secayet / (11.1) | PROC |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (11.2) | PROC |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / (12.1) | |
| bhasmībhavati tadvajraṃ vajravatkurute tanum // (12.2) | |
| ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram / (13.1) | PROC |
| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // (13.2) | |
| mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // (14.0) | |
| aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / (15.1) | |
| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // (15.2) | |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / (16.1) | |
| rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // (16.2) | |
| kṣatriyo mṛtyujid rakto valīpalitarogahā / (17.1) | |
| dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // (17.2) | |
| kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / (18.1) | |
| puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // (18.2) | |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / (19.1) | |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // (19.2) | |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / (20.1) | |
| trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // (20.2) | |
| pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ / (21.1) | |
| śarīrakāntijanakā bhogadā vajrayoṣitaḥ // (21.2) | |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / (22.1) | |
| strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // (22.2) | |
| sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ // (23.0) | |
| gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / (24.1) | PROC |
| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // (24.2) | |
| niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake / (25.1) | |
| secayettāni pratyekaṃ saptarātreṇa śudhyati // (25.2) | |
| meghanādā śamī śyāmā śṛṅgī madanakodbhavam / (26.1) | PROC |
| kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ // (26.2) | |
| eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / (27.1) | |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / (28.1) | PROC |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // (28.2) | |
| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / (29.1) | PROC |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet // (29.2) | |
| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // (30.0) | |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / (31.1) | |
| aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca // (31.2) | |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / (32.1) | |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // (32.2) | |
| karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram / (33.1) | |
| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // (33.2) | |
| balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca / (34.1) | |
| etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat // (34.2) | |
| sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām / (35.1) | |
| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // (35.2) | |
| striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / (36.1) | |
| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // (36.2) | |
| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / (37.1) | PROC |
| nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // (37.2) | |
| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / (38.1) | PROC |
| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // (38.2) | |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / (39.1) | |
| trivarṣanāgavandhyāstu kārpāsasyātha mūlikā / (39.2) | PROC |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // (39.3) | |
| pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ // (40.0) | |
| matkuṇānāṃ tu raktena saptadhātapaśoṣitam / (41.1) | PROC |
| kuliśaṃ bhāvitaṃ manaḥśilā // (41.2) | |
| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / (42.1) | |
| punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca // (42.2) | |
| vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ / (43.1) | PROC |
| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // (43.2) | |
| kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ / (44.1) | |
| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // (44.2) | |
| raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ / (45.1) | PROC |
| piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // (45.2) | |
| vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / (46.1) | |
| sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ / (46.2) | |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / (46.3) | |
| hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // (46.4) | PROC |
| tataścottaravāruṇyāḥ pañcāṅge golake kṣipet / (47.1) | |
| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // (47.2) | |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / (48.1) | |
| bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // (48.2) |
0 secs.