| kathyate somadevena mugdhavaidyaprabuddhaye / (1.1) | |
| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // (1.2) | |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / (2.1) | |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // (2.2) | |
| bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / (3.1) | |
| vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // (3.2) | |
| pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / (4.1) | |
| dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // (4.2) | |
| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / (5.1) | |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // (5.2) | |
| sadravā marditā saiva rasapaṅka iti smṛtā // (6.0) | |
| arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / (7.1) | |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // (7.2) | |
| khalle vimardya gandhena dugdhena saha pāradam / (8.1) | |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // (8.2) | |
| caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā / (9.1) | |
| bhavet pātanapiṣṭī sā rasasyottamasiddhidā // (9.2) | |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / (10.1) | |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // (10.2) | |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // (11.0) | |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // (12.0) | |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / (13.1) | |
| sagandhalakucadrāve nirgataṃ varalohakam // (13.2) | |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // (14.0) | |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (15.1) | |
| tārasya rañjanī cāpi bījarāgavidhāyinī // (15.2) | |
| evameva prakartavyā tāraraktī manoharā / (16.1) | |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // (16.2) | |
| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / (17.1) | |
| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (17.2) | |
| māsakṛtabaddhena rasena saha yojitam / (18.1) | |
| sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // (18.2) | |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (19.1) | |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (19.2) | |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (20.1) | |
| iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // (20.2) | |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / (21.1) | |
| nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // (21.2) | |
| pathyāśanasya varṣeṇa palitavalibhiḥ saha / (22.1) | |
| gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // (22.2) | |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (23.1) | |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (23.2) | |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / (24.1) | |
| ekatrāvartitāstena candrārkamiti kathyate // (24.2) | |
| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / (25.1) | |
| nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // (25.2) | |
| kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / (26.1) | |
| āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // (26.2) | |
| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // (27.0) | |
| aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / (28.1) | |
| mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // (28.2) | |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / (29.1) | |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // (29.2) | |
| tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / (30.1) | |
| haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // (30.2) | |
| raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / (31.1) | |
| tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // (31.2) | |
| nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / (32.1) | |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // (32.2) | |
| idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / (33.1) | |
| saṃspṛṣṭalohayorekalohasya parināśanam // (33.2) | |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // (34.0) | |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (35.1) | PROC |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (35.2) | |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (36.1) | |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // (36.2) | |
| koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / (37.1) | |
| ākaṇṭhamanuprāptair ekakolīsako mataḥ // (37.2) | |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / (38.1) | |
| durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // (38.2) | |
| vidyādharākhyayantrasthād ārdrakadrāvamarditāt / (39.1) | |
| samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // (39.2) | |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (40.1) | |
| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // (40.2) | |
| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / (41.1) | PROC |
| kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // (41.2) | |
| mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // (42.0) | |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // (43.0) | |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / (44.1) | |
| vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // (44.2) | |
| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / (45.1) | |
| capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // (45.2) | |
| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (46.0) | |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // (47.0) | |
| sa raso dhātuvādeṣu śasyate na rasāyane / (48.1) | |
| ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // (48.2) | |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / (49.1) | |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (49.2) | |
| dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // (50.0) | |
| bhāgād dravyādhikakṣepam anu varṇasuvarṇake / (51.1) | |
| dravairvā vahnikāgrāso bhañjanī vādibhir matā // (51.2) | |
| pataṅgīkalkato jātā lohe tāre ca hematā / (52.1) | |
| dināni katicitsthitvā yātyasau cullakā matā // (52.2) | |
| rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / (53.1) | |
| viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // (53.2) | |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / (54.1) | |
| sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // (54.2) | |
| drute vahnisthite lohe viramyāṣṭanimeṣakam / (55.1) | |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // (55.2) | |
| taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // (56.0) | |
| pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // (57.0) | |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / (58.1) | |
| śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // (58.2) | |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / (59.1) | |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // (59.2) | |
| vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // (60.0) | |
| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // (61.0) | |
| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / (62.1) | |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // (62.2) | |
| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / (63.1) | |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // (63.2) | |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / (64.1) | |
| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // (64.2) | |
| svedātapādiyogena svarūpāpādanaṃ hi yat / (65.1) | |
| tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // (65.2) | |
| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / (66.1) | |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // (66.2) | |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / (67.1) | |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // (67.2) | |
| jalasaindhavayuktasya rasasya divasatrayam / (68.1) | |
| sthitir āsthāpanī kumbhe yāsau rodhanamucyate // (68.2) | |
| rodhanāllabdhavīryasya capalatvanivṛttaye / (69.1) | |
| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // (69.2) | |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / (70.1) | PROC |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // (70.2) | |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / (71.1) | |
| iyatītyucyate yāsau grāsamānaṃ samīritam // (71.2) | |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / (72.1) | |
| iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // (72.2) | |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // (73.0) | |
| samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // (74.0) | |
| nirmukhā jāraṇā proktā bījādānena bhāgataḥ // (75.0) | |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // (76.0) | |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // (77.0) | |
| evaṃ kṛte raso grāsalolupo mukhavān bhavet / (78.1) | |
| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / (78.2) | |
| iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // (78.3) | |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / (79.1) | |
| bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // (79.2) | |
| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // (80.0) | |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // (81.0) | |
| bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / (82.1) | |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate // (82.2) | |
| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / (83.1) | |
| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // (83.2) | |
| auṣadhādhmānayogena lohadhātvādikaṃ tathā / (84.1) | |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // (84.2) | |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / (85.1) | |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // (85.2) | |
| kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / (86.1) | |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // (86.2) | |
| susiddhabījadhātvādijāraṇena rasasya hi / (87.1) | |
| pītādirāgajananaṃ rañjanaṃ parikīrtitam // (87.2) | |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / (88.1) | |
| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // (88.2) | |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / (89.1) | |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // (89.2) | |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // (90.0) | |
| lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / (91.1) | |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // (91.2) | |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // (92.0) | |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / (93.1) | |
| suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // (93.2) | |
| vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / (94.1) | |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // (94.2) | |
| mukhasthitarasenālpalohasya dhamanāt khalu / (95.1) | |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // (95.2) | |
| siddhadravyasya sūtena kāluṣyādinivāraṇam / (96.1) | |
| prakāśanaṃ ca varṇasya tadudghāṭanam īritam // (96.2) | |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / (97.1) | |
| bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // (97.2) | |
| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / (98.1) | |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // (98.2) | |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam / (99.1) | |
| guṇaprabhāvajanakau śīghravyāptikarau tathā // (99.2) | |
| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / (100.1) | |
| vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // (100.2) | |
| bhavetpaṭhitavāro'yamadhyāyo rasavādinām / (101.1) | |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // (101.2) |
0 secs.