| svedanamardanamūrchotthāpanapātananirodhaniyamāśca / (1.1) | |
| dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // (1.2) | |
| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / (2.1) | |
| krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // (2.2) | |
| āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / (3.1) | |
| sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // (3.2) | |
| guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ / (4.1) | |
| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // (4.2) | |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / (5.1) | |
| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // (5.2) | |
| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / (6.1) | |
| tasmād ebhir miśrair vārān saṃmūrchayetsapta // (6.2) | |
| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / (7.1) | |
| sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // (7.2) | |
| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / (8.1) | |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // (8.2) | |
| aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / (9.1) | |
| kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // (9.2) | |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / (10.1) | |
| upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // (10.2) | |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / (11.1) | |
| sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // (11.2) | |
| kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / (12.1) | PROC |
| saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // (12.2) | |
| athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / (13.1) | |
| tiryakpātanavidhinā nipātyaḥ sūtarājastu // (13.2) | |
| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / (14.1) | |
| khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // (14.2) | |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / (15.1) | |
| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // (15.2) | |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / (16.1) | |
| sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // (16.2) | |
| iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu / (17.1) | |
| phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt // (17.2) | |
| bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / (18.1) | PROC |
| svedena dīpito'sau grāsārthī jāyate sūtaḥ // (18.2) | |
| iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / (19.1) | |
| bhavati yadā rasarājaś satvādi tadā bījam // (19.2) | |
| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / (20.1) | |
| deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // (20.2) | |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // (21.1) |
0 secs.