| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / (1.1) | |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // (1.2) | |
| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / (2.1) | |
| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // (2.2) | |
| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / (3.1) | |
| tena niruddhaprasaro niyamyate badhyate ca sukham // (3.2) | |
| pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / (4.1) | |
| bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // (4.2) | |
| nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / (5.1) | |
| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // (5.2) | |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / (6.1) | |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // (6.2) | |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / (7.1) | |
| alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // (7.2) | |
| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / (8.1) | |
| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // (8.2) | |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / (9.1) | PROC |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // (9.2) | |
| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / (10.1) | PROC |
| atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // (10.2) | |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / (11.1) | |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // (11.2) | |
| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / (12.1) | |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // (12.2) | |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / (13.1) | |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // (13.2) | |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / (14.1) | |
| tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // (14.2) | |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / (15.1) | |
| niyataṃ garbhadrāvī sa rajyate badhyate caivam // (15.2) | |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / (16.1) | |
| vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // (16.2) | |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / (17.1) | |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // (17.2) | |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / (18.1) | |
| abhiṣavayogāccarati vrajati raso nātra sandehaḥ // (18.2) | |
| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / (19.1) | |
| vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // (19.2) | |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / (20.1) | |
| sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // (20.2) | |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / (21.1) | PROC |
| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // (21.2) | |
| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / (22.1) | |
| carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // (22.2) | |
| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / (23.1) | |
| tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // (23.2) | |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / (24.1) | |
| saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // (24.2) | |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / (25.1) | |
| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // (25.2) | |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / (26.1) | |
| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // (26.2) |
0 secs.