| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / (1.1) | |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // (1.2) | |
| svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / (2.1) | |
| nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam // (2.2) | |
| jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā / (3.1) | |
| rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // (3.2) | |
| nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / (4.1) | |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // (4.2) | |
| tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / (5.1) | |
| mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (5.2) | |
| triphalā girikarṇī ca haṃsapādī ca citrakam / (6.1) | |
| samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // (6.2) | |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / (7.1) | |
| svedanādiṣu sarvatra rasarājasya yojayet / (7.2) | |
| atyamlam āranālaṃ vā tadabhāve niyojayet // (7.3) | |
| tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam / (8.1) | |
| mahābalā nāgabalā meghanādaḥ punarnavā // (8.2) | |
| meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / (9.1) | |
| etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // (9.2) | |
| tatkalkena limped vastre yāvad aṅgulamātrakam / (10.1) | |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / (10.2) | |
| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // (10.3) | |
| prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / (11.1) | |
| atyamlam āranālaṃ tattadabhāve niyojayet // (11.2) | |
| gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam / (12.1) | |
| rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // (12.2) | |
| vandhyākarkoṭakī cātha vyastaṃ vātha samastakam / (13.1) | |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / (13.2) | |
| prakṣālya kāñjikenaiva samādāya vimūrchayet // (13.3) | |
| meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // (14.0) | |
| kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā / (15.1) | |
| gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam // (15.2) | |
| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / (16.1) | |
| vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // (16.2) | |
| yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / (17.1) | |
| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // (17.2) | |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / (18.1) | |
| ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // (18.2) | |
| jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / (19.1) | |
| athavā pātanāyantre pācanādutthito bhavet / (19.2) | |
| evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // (19.3) | |
| kākamācī jayā brāhmī cāṅgerī raktacitrakam / (20.1) | |
| aṅkolī rājavṛkṣaśca tilaparṇī kumārikā // (20.2) | |
| maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī / (21.1) | |
| bhūpāṭalī devadālī nirguṇḍī girikarṇikā // (21.2) | |
| śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam / (22.1) | |
| nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam // (22.2) | |
| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / (23.1) | |
| tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // (23.2) | |
| ādāya mardayettadvattāmracūrṇena saṃyutam / (24.1) | |
| pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / (24.2) | |
| ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // (24.3) | |
| ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // (25.0) | |
| triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / (26.1) | PROC |
| sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // (26.2) | |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / (27.1) | |
| adhaḥpātanayantre tu pātitaṃ tu samuddharet // (27.2) | |
| triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / (28.1) | |
| dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // (28.2) | |
| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // (29.0) | |
| lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / (30.1) | |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / (30.2) | |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // (30.3) | |
| trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam / (31.1) | PROC |
| svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // (31.2) | |
| kṣīrakando jayā kanyā vijayā girikarṇikā / (32.1) | |
| kākajaṅghā śoṇapuṣpī pātālagaruḍī kaṇā // (32.2) | |
| vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam / (33.1) | |
| peṣayedamlavargeṇa taddravairmardayedrasam // (33.2) | |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / (34.1) | |
| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // (34.2) | |
| dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam / (35.1) | |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // (35.2) | |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / (36.1) | |
| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // (36.2) |
0 secs.