| ÅK, 1, 25, 32.1 | 
	|   tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / | Kontext | 
	| ÅK, 1, 25, 92.1 | 
	|   iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / | Kontext | 
	| ÅK, 1, 25, 92.2 | 
	|   grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Kontext | 
	| ÅK, 1, 26, 82.2 | 
	|   dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // | Kontext | 
	| ÅK, 1, 26, 231.2 | 
	|   gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| ÅK, 2, 1, 185.2 | 
	|   haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Kontext | 
	| ÅK, 2, 1, 187.2 | 
	|   japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext | 
	| ÅK, 2, 1, 194.1 | 
	|   pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / | Kontext | 
	| ÅK, 2, 1, 267.1 | 
	|   vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / | Kontext | 
	| BhPr, 1, 8, 30.0 | 
	|   uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam // | Kontext | 
	| BhPr, 1, 8, 33.3 | 
	|   cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext | 
	| BhPr, 1, 8, 71.2 | 
	|   guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext | 
	| BhPr, 1, 8, 85.2 | 
	|   vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext | 
	| BhPr, 1, 8, 104.2 | 
	|   japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext | 
	| BhPr, 1, 8, 110.2 | 
	|   vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Kontext | 
	| BhPr, 1, 8, 122.0 | 
	|   sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext | 
	| BhPr, 1, 8, 161.1 | 
	|   pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| BhPr, 1, 8, 174.2 | 
	|   teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Kontext | 
	| BhPr, 2, 3, 26.3 | 
	|   etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // | Kontext | 
	| BhPr, 2, 3, 30.2 | 
	|   govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| BhPr, 2, 3, 35.1 | 
	|   nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Kontext | 
	| BhPr, 2, 3, 40.1 | 
	|   svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / | Kontext | 
	| BhPr, 2, 3, 81.2 | 
	|   cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext | 
	| BhPr, 2, 3, 124.2 | 
	|   guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext | 
	| BhPr, 2, 3, 128.2 | 
	|   tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Kontext | 
	| BhPr, 2, 3, 141.1 | 
	|   śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext | 
	| BhPr, 2, 3, 173.1 | 
	|   evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / | Kontext | 
	| BhPr, 2, 3, 197.2 | 
	|   ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // | Kontext | 
	| BhPr, 2, 3, 203.1 | 
	|   tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext | 
	| BhPr, 2, 3, 234.3 | 
	|   viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Kontext | 
	| BhPr, 2, 3, 254.2 | 
	|   yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // | Kontext | 
	| KaiNigh, 2, 39.1 | 
	|   suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Kontext | 
	| KaiNigh, 2, 57.2 | 
	|   raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam // | Kontext | 
	| KaiNigh, 2, 73.2 | 
	|   cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Kontext | 
	| KaiNigh, 2, 97.2 | 
	|   saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext | 
	| KaiNigh, 2, 98.2 | 
	|   śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param // | Kontext | 
	| KaiNigh, 2, 113.1 | 
	|   pāṃśujaṃ pāṃśulavaṇaṃ pāṃśukaṃ vasukaṃ param / | Kontext | 
	| KaiNigh, 2, 131.1 | 
	|   pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / | Kontext | 
	| MPālNigh, 4, 12.3 | 
	|   cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext | 
	| MPālNigh, 4, 15.2 | 
	|   śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Kontext | 
	| MPālNigh, 4, 31.2 | 
	|   kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // | Kontext | 
	| MPālNigh, 4, 37.2 | 
	|   srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Kontext | 
	| RAdhy, 1, 6.1 | 
	|   tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Kontext | 
	| RAdhy, 1, 59.1 | 
	|   ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / | Kontext | 
	| RAdhy, 1, 59.2 | 
	|   saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Kontext | 
	| RAdhy, 1, 60.1 | 
	|   kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Kontext | 
	| RAdhy, 1, 142.1 | 
	|   tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext | 
	| RAdhy, 1, 185.2 | 
	|   viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // | Kontext | 
	| RAdhy, 1, 231.2 | 
	|   uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Kontext | 
	| RAdhy, 1, 231.2 | 
	|   uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Kontext | 
	| RAdhy, 1, 250.2 | 
	|   śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / | Kontext | 
	| RAdhy, 1, 335.1 | 
	|   utkṛṣṭasarjikā sūkṣmacūrṇakam / | Kontext | 
	| RAdhy, 1, 357.2 | 
	|   gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // | Kontext | 
	| RAdhy, 1, 358.1 | 
	|   utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / | Kontext | 
	| RAdhy, 1, 374.1 | 
	|   tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / | Kontext | 
	| RAdhy, 1, 474.1 | 
	|   yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / | Kontext | 
	| RArṇ, 1, 35.2 | 
	|   pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Kontext | 
	| RArṇ, 1, 44.2 | 
	|   uttamo mantravādastu rasavādo mahottamaḥ // | Kontext | 
	| RArṇ, 1, 44.2 | 
	|   uttamo mantravādastu rasavādo mahottamaḥ // | Kontext | 
	| RArṇ, 1, 46.1 | 
	|   rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Kontext | 
	| RArṇ, 11, 11.0 | 
	|   oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Kontext | 
	| RArṇ, 11, 14.1 | 
	|   śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Kontext | 
	| RArṇ, 11, 46.0 | 
	|   param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Kontext | 
	| RArṇ, 11, 86.2 | 
	|   dolāsvedena tat pakvaṃ hemajāraṇamuttamam // | Kontext | 
	| RArṇ, 11, 108.0 | 
	|   punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // | Kontext | 
	| RArṇ, 11, 113.0 | 
	|   ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // | Kontext | 
	| RArṇ, 12, 4.1 | 
	|   niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / | Kontext | 
	| RArṇ, 12, 4.2 | 
	|   adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Kontext | 
	| RArṇ, 12, 9.1 | 
	|   tārasya pattralepena ardhārdhakāñcanottamam / | Kontext | 
	| RArṇ, 12, 15.3 | 
	|   tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext | 
	| RArṇ, 12, 89.1 | 
	|   lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / | Kontext | 
	| RArṇ, 12, 133.2 | 
	|   śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // | Kontext | 
	| RArṇ, 12, 145.1 | 
	|   āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / | Kontext | 
	| RArṇ, 12, 165.0 | 
	|   pañcaviṃśaddinānte tu jāyate kanakottamam // | Kontext | 
	| RArṇ, 12, 166.1 | 
	|   kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / | Kontext | 
	| RArṇ, 12, 172.1 | 
	|   śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Kontext | 
	| RArṇ, 12, 213.2 | 
	|   sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Kontext | 
	| RArṇ, 12, 237.1 | 
	|   dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param / | Kontext | 
	| RArṇ, 12, 261.2 | 
	|   tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Kontext | 
	| RArṇ, 12, 262.2 | 
	|   praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / | Kontext | 
	| RArṇ, 12, 288.2 | 
	|   amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // | Kontext | 
	| RArṇ, 12, 290.2 | 
	|   yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // | Kontext | 
	| RArṇ, 12, 292.2 | 
	|   dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // | Kontext | 
	| RArṇ, 12, 336.1 | 
	|   dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Kontext | 
	| RArṇ, 12, 358.2 | 
	|   vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // | Kontext | 
	| RArṇ, 12, 365.1 | 
	|   girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext | 
	| RArṇ, 12, 365.2 | 
	|   ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext | 
	| RArṇ, 12, 369.2 | 
	|   śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext | 
	| RArṇ, 12, 371.1 | 
	|   tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext | 
	| RArṇ, 13, 2.3 | 
	|   uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā // | Kontext | 
	| RArṇ, 13, 4.1 | 
	|   sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Kontext | 
	| RArṇ, 13, 7.1 | 
	|   uttamo mūlabandhastu madhyamaṃ rasabandhanam / | Kontext | 
	| RArṇ, 14, 76.0 | 
	|   punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // | Kontext | 
	| RArṇ, 14, 139.0 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext | 
	| RArṇ, 14, 172.2 | 
	|   drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Kontext | 
	| RArṇ, 15, 33.1 | 
	|   vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / | Kontext | 
	| RArṇ, 15, 103.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext | 
	| RArṇ, 15, 180.1 | 
	|   tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / | Kontext | 
	| RArṇ, 15, 180.2 | 
	|   kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // | Kontext | 
	| RArṇ, 15, 181.2 | 
	|   sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // | Kontext | 
	| RArṇ, 15, 183.3 | 
	|   jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // | Kontext | 
	| RArṇ, 15, 184.3 | 
	|   snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Kontext | 
	| RArṇ, 15, 186.0 | 
	|   dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Kontext | 
	| RArṇ, 15, 206.1 | 
	|   udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext | 
	| RArṇ, 15, 206.1 | 
	|   udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext | 
	| RArṇ, 16, 43.1 | 
	|   nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / | Kontext | 
	| RArṇ, 16, 44.2 | 
	|   pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Kontext | 
	| RArṇ, 16, 57.2 | 
	|   pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 16, 73.2 | 
	|   tattāraṃ jāyate devi devābharaṇamuttamam // | Kontext | 
	| RArṇ, 16, 82.1 | 
	|   tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext | 
	| RArṇ, 17, 11.2 | 
	|   rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Kontext | 
	| RArṇ, 17, 14.0 | 
	|   arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Kontext | 
	| RArṇ, 17, 15.2 | 
	|   tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // | Kontext | 
	| RArṇ, 17, 30.2 | 
	|   tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // | Kontext | 
	| RArṇ, 17, 32.1 | 
	|   tadā tasya rasendrasya melanaṃ paramaṃ matam / | Kontext | 
	| RArṇ, 17, 41.1 | 
	|   śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Kontext | 
	| RArṇ, 17, 43.2 | 
	|   evaṃ vāratrayeṇaiva rañjayettāramuttamam // | Kontext | 
	| RArṇ, 17, 45.2 | 
	|   mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 60.2 | 
	|   haridre dve varārohe chāgamūtreṇa peṣayet // | Kontext | 
	| RArṇ, 17, 61.2 | 
	|   śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 89.0 | 
	|   uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Kontext | 
	| RArṇ, 17, 104.2 | 
	|   ekaviṃśativārāṇi vaṅgaśodhanamuttamam // | Kontext | 
	| RArṇ, 17, 119.2 | 
	|   paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // | Kontext | 
	| RArṇ, 17, 150.2 | 
	|   jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // | Kontext | 
	| RArṇ, 4, 20.2 | 
	|   yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // | Kontext | 
	| RArṇ, 4, 30.2 | 
	|   ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // | Kontext | 
	| RArṇ, 4, 43.2 | 
	|   mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Kontext | 
	| RArṇ, 5, 34.2 | 
	|   pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / | Kontext | 
	| RArṇ, 5, 34.2 | 
	|   pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / | Kontext | 
	| RArṇ, 6, 43.1 | 
	|   sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext | 
	| RArṇ, 6, 44.2 | 
	|   uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // | Kontext | 
	| RArṇ, 6, 44.2 | 
	|   uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // | Kontext | 
	| RArṇ, 6, 47.2 | 
	|   catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Kontext | 
	| RArṇ, 6, 47.2 | 
	|   catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Kontext | 
	| RArṇ, 6, 73.2 | 
	|   uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // | Kontext | 
	| RArṇ, 6, 74.3 | 
	|   vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // | Kontext | 
	| RArṇ, 6, 84.0 | 
	|   eṣa kāpāliko yogo vajramāraṇa uttamaḥ // | Kontext | 
	| RArṇ, 6, 129.2 | 
	|   vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // | Kontext | 
	| RArṇ, 6, 131.2 | 
	|   chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam // | Kontext | 
	| RArṇ, 7, 12.2 | 
	|   vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext | 
	| RArṇ, 7, 29.1 | 
	|   pītastu mṛttikākāro mṛttikārasako varaḥ / | Kontext | 
	| RArṇ, 7, 52.2 | 
	|   sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RArṇ, 7, 67.1 | 
	|   sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext | 
	| RArṇ, 7, 74.1 | 
	|   tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / | Kontext | 
	| RArṇ, 7, 103.2 | 
	|   guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // | Kontext | 
	| RArṇ, 7, 105.2 | 
	|   ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // | Kontext | 
	| RArṇ, 7, 110.2 | 
	|   śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Kontext | 
	| RArṇ, 8, 49.2 | 
	|   gairikeṇa ca mukhyena rasakena ca rañjayet // | Kontext | 
	| RArṇ, 8, 58.2 | 
	|   vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Kontext | 
	| RArṇ, 8, 60.3 | 
	|   ekaikamuttame hemni vāhayet suravandite // | Kontext | 
	| RArṇ, 8, 87.0 | 
	|   pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Kontext | 
	| RArṇ, 9, 14.3 | 
	|   saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext | 
	| RājNigh, 13, 17.2 | 
	|   sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Kontext | 
	| RājNigh, 13, 23.2 | 
	|   sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Kontext | 
	| RājNigh, 13, 27.2 | 
	|   raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // | Kontext | 
	| RājNigh, 13, 34.2 | 
	|   ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext | 
	| RājNigh, 13, 39.2 | 
	|   rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // | Kontext | 
	| RājNigh, 13, 52.2 | 
	|   kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // | Kontext | 
	| RājNigh, 13, 61.2 | 
	|   visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext | 
	| RājNigh, 13, 97.2 | 
	|   rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Kontext | 
	| RājNigh, 13, 98.2 | 
	|   ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Kontext | 
	| RājNigh, 13, 109.2 | 
	|   pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Kontext | 
	| RājNigh, 13, 113.2 | 
	|   śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext | 
	| RājNigh, 13, 113.2 | 
	|   śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext | 
	| RājNigh, 13, 127.2 | 
	|   śūlapraśamanī rucyā madhurā dīpanī parā // | Kontext | 
	| RājNigh, 13, 147.2 | 
	|   ratnaprayogaprajñānāṃ rasāyanakaraṃ param // | Kontext | 
	| RājNigh, 13, 169.1 | 
	|   puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / | Kontext | 
	| RājNigh, 13, 215.2 | 
	|   perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // | Kontext | 
	| RCint, 2, 24.2 | 
	|   saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // | Kontext | 
	| RCint, 3, 38.2 | 
	|   dīpanaṃ jāyate tasya rasarājasya cottamam // | Kontext | 
	| RCint, 3, 47.2 | 
	|   dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Kontext | 
	| RCint, 3, 74.2 | 
	|   haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // | Kontext | 
	| RCint, 3, 122.1 | 
	|   pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / | Kontext | 
	| RCint, 3, 125.3 | 
	|   pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // | Kontext | 
	| RCint, 3, 127.1 | 
	|   bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Kontext | 
	| RCint, 3, 127.1 | 
	|   bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Kontext | 
	| RCint, 3, 147.1 | 
	|   ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Kontext | 
	| RCint, 3, 152.2 | 
	|   yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext | 
	| RCint, 3, 193.2 | 
	|   sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Kontext | 
	| RCint, 3, 204.2 | 
	|   samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Kontext | 
	| RCint, 3, 221.2 | 
	|   gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Kontext | 
	| RCint, 4, 15.1 | 
	|   ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam / | Kontext | 
	| RCint, 6, 5.2 | 
	|   saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // | Kontext | 
	| RCint, 6, 7.2 | 
	|   viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext | 
	| RCint, 6, 9.1 | 
	|   piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RCint, 6, 68.1 | 
	|   śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / | Kontext | 
	| RCint, 6, 70.2 | 
	|   āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext | 
	| RCint, 6, 84.2 | 
	|   ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext | 
	| RCint, 7, 43.2 | 
	|   sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // | Kontext | 
	| RCint, 7, 54.1 | 
	|   sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RCint, 7, 114.2 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Kontext | 
	| RCint, 7, 121.2 | 
	|   vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Kontext | 
	| RCint, 8, 58.3 | 
	|   varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Kontext | 
	| RCint, 8, 61.2 | 
	|   arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // | Kontext | 
	| RCint, 8, 76.1 | 
	|   vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / | Kontext | 
	| RCint, 8, 85.1 | 
	|   madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ / | Kontext | 
	| RCint, 8, 111.2 | 
	|   ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Kontext | 
	| RCint, 8, 179.1 | 
	|   uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / | Kontext | 
	| RCint, 8, 216.1 | 
	|   dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Kontext | 
	| RCint, 8, 219.3 | 
	|   hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // | Kontext | 
	| RCint, 8, 222.2 | 
	|   kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext | 
	| RCint, 8, 225.2 | 
	|   tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // | Kontext | 
	| RCint, 8, 231.1 | 
	|   jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Kontext | 
	| RCint, 8, 232.2 | 
	|   nirdiṣṭas trividhas tasya paro madhyo'varastathā // | Kontext | 
	| RCint, 8, 259.1 | 
	|   vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Kontext | 
	| RCint, 8, 271.2 | 
	|   etadrasāyanavaraṃ sarvarogeṣu yojayet // | Kontext | 
	| RCūM, 10, 2.1 | 
	|   gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 2.1 | 
	|   gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 8.2 | 
	|   dehalohakaraṃ tattu sarvarogaharaṃ param // | Kontext | 
	| RCūM, 10, 10.1 | 
	|   caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RCūM, 10, 28.1 | 
	|   guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / | Kontext | 
	| RCūM, 10, 55.2 | 
	|   rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext | 
	| RCūM, 10, 79.1 | 
	|   sattvametatsamādāya varabhūnāgasattvayuk / | Kontext | 
	| RCūM, 10, 98.1 | 
	|   sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Kontext | 
	| RCūM, 10, 113.2 | 
	|   śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext | 
	| RCūM, 10, 113.2 | 
	|   śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext | 
	| RCūM, 10, 131.2 | 
	|   durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext | 
	| RCūM, 10, 138.2 | 
	|   tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Kontext | 
	| RCūM, 10, 147.3 | 
	|   mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Kontext | 
	| RCūM, 11, 1.2 | 
	|   uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext | 
	| RCūM, 11, 3.2 | 
	|   śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext | 
	| RCūM, 11, 4.1 | 
	|   raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext | 
	| RCūM, 11, 51.2 | 
	|   nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / | Kontext | 
	| RCūM, 11, 57.1 | 
	|   manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext | 
	| RCūM, 11, 70.1 | 
	|   pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| RCūM, 11, 73.1 | 
	|   rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / | Kontext | 
	| RCūM, 11, 74.2 | 
	|   kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext | 
	| RCūM, 11, 84.1 | 
	|   āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext | 
	| RCūM, 11, 99.1 | 
	|   sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Kontext | 
	| RCūM, 11, 112.2 | 
	|   rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RCūM, 11, 112.2 | 
	|   rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RCūM, 12, 5.1 | 
	|   vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Kontext | 
	| RCūM, 12, 5.3 | 
	|   pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Kontext | 
	| RCūM, 12, 43.1 | 
	|   triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RCūM, 12, 45.2 | 
	|   mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // | Kontext | 
	| RCūM, 14, 8.2 | 
	|   rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // | Kontext | 
	| RCūM, 14, 10.2 | 
	|   snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext | 
	| RCūM, 14, 14.1 | 
	|   lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RCūM, 14, 22.1 | 
	|   snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RCūM, 14, 22.1 | 
	|   snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RCūM, 14, 26.2 | 
	|   rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Kontext | 
	| RCūM, 14, 28.2 | 
	|   khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext | 
	| RCūM, 14, 57.2 | 
	|   bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Kontext | 
	| RCūM, 14, 69.2 | 
	|   ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext | 
	| RCūM, 14, 72.2 | 
	|   viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Kontext | 
	| RCūM, 14, 79.1 | 
	|   muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext | 
	| RCūM, 14, 88.2 | 
	|   cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Kontext | 
	| RCūM, 14, 90.1 | 
	|   kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Kontext | 
	| RCūM, 14, 123.2 | 
	|   balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // | Kontext | 
	| RCūM, 14, 148.4 | 
	|   bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // | Kontext | 
	| RCūM, 14, 185.2 | 
	|   sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RCūM, 14, 190.1 | 
	|   kharasattvamidaṃ proktaṃ rasāyanamanuttamam / | Kontext | 
	| RCūM, 14, 197.1 | 
	|   bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext | 
	| RCūM, 14, 223.2 | 
	|   tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // | Kontext | 
	| RCūM, 15, 10.1 | 
	|   amartyā nirjarāstena saṃjātās tridaśottamāḥ / | Kontext | 
	| RCūM, 16, 30.2 | 
	|   sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext | 
	| RCūM, 16, 40.2 | 
	|   payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext | 
	| RCūM, 16, 41.2 | 
	|   vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext | 
	| RCūM, 16, 50.1 | 
	|   varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext | 
	| RCūM, 16, 93.2 | 
	|   valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext | 
	| RCūM, 3, 14.2 | 
	|   tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext | 
	| RCūM, 3, 19.2 | 
	|   vājivālāmbarānaddhatalā cālanikā parā // | Kontext | 
	| RCūM, 3, 34.2 | 
	|   daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Kontext | 
	| RCūM, 4, 2.2 | 
	|   yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext | 
	| RCūM, 4, 10.2 | 
	|   bhavetpātanapiṣṭī sā rasasyottamasiddhidā // | Kontext | 
	| RCūM, 4, 34.2 | 
	|   tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // | Kontext | 
	| RCūM, 4, 50.1 | 
	|   guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Kontext | 
	| RCūM, 4, 92.2 | 
	|   iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Kontext | 
	| RCūM, 4, 93.1 | 
	|   grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Kontext | 
	| RCūM, 4, 116.2 | 
	|   vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext | 
	| RCūM, 5, 84.1 | 
	|   dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / | Kontext | 
	| RCūM, 5, 156.2 | 
	|   govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| RCūM, 9, 11.2 | 
	|   pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // | Kontext | 
	| RHT, 10, 3.2 | 
	|   śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Kontext | 
	| RHT, 12, 12.1 | 
	|   kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / | Kontext | 
	| RHT, 14, 18.2 | 
	|   triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Kontext | 
	| RHT, 17, 3.2 | 
	|   krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Kontext | 
	| RHT, 4, 7.2 | 
	|   alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Kontext | 
	| RHT, 4, 8.1 | 
	|   sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Kontext | 
	| RHT, 4, 16.2 | 
	|   vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // | Kontext | 
	| RHT, 5, 5.2 | 
	|   tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Kontext | 
	| RHT, 5, 16.1 | 
	|   vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / | Kontext | 
	| RHT, 5, 17.1 | 
	|   athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext | 
	| RHT, 5, 17.1 | 
	|   athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext | 
	| RHT, 5, 22.1 | 
	|   mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / | Kontext | 
	| RHT, 5, 22.2 | 
	|   ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Kontext | 
	| RHT, 5, 23.1 | 
	|   samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Kontext | 
	| RHT, 5, 41.2 | 
	|   paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Kontext | 
	| RHT, 5, 46.1 | 
	|   sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Kontext | 
	| RHT, 5, 50.1 | 
	|   āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext | 
	| RHT, 5, 51.1 | 
	|   vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext | 
	| RHT, 5, 53.1 | 
	|   evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Kontext | 
	| RHT, 5, 58.1 | 
	|   evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext | 
	| RKDh, 1, 1, 37.2 | 
	|   bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext | 
	| RKDh, 1, 1, 78.2 | 
	|   haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // | Kontext | 
	| RKDh, 1, 1, 154.2 | 
	|   sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Kontext | 
	| RMañj, 1, 20.2 | 
	|   palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Kontext | 
	| RMañj, 2, 1.1 | 
	|   athātaḥ sampravakṣyāmi rasajāraṇamuttamam / | Kontext | 
	| RMañj, 2, 5.1 | 
	|   bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Kontext | 
	| RMañj, 2, 6.1 | 
	|   evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / | Kontext | 
	| RMañj, 2, 7.2 | 
	|   piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext | 
	| RMañj, 2, 36.2 | 
	|   śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // | Kontext | 
	| RMañj, 3, 6.2 | 
	|   vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Kontext | 
	| RMañj, 3, 12.3 | 
	|   agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 15.2 | 
	|   agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 19.1 | 
	|   sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RMañj, 3, 37.2 | 
	|   caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext | 
	| RMañj, 3, 75.1 | 
	|   kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Kontext | 
	| RMañj, 3, 89.2 | 
	|   sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Kontext | 
	| RMañj, 4, 27.0 | 
	|   sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext | 
	| RMañj, 5, 17.1 | 
	|   kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Kontext | 
	| RMañj, 5, 23.3 | 
	|   āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // | Kontext | 
	| RMañj, 5, 35.0 | 
	|   tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // | Kontext | 
	| RMañj, 5, 66.2 | 
	|   ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext | 
	| RMañj, 5, 69.1 | 
	|   śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / | Kontext | 
	| RMañj, 6, 26.1 | 
	|   puṭellokeśvaro nāma lokanātho'yamuttamaḥ / | Kontext | 
	| RMañj, 6, 27.1 | 
	|   puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / | Kontext | 
	| RMañj, 6, 56.2 | 
	|   rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // | Kontext | 
	| RMañj, 6, 83.1 | 
	|   tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / | Kontext | 
	| RMañj, 6, 92.1 | 
	|   guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Kontext | 
	| RMañj, 6, 112.2 | 
	|   ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Kontext | 
	| RMañj, 6, 128.1 | 
	|   dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext | 
	| RMañj, 6, 129.2 | 
	|   dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // | Kontext | 
	| RMañj, 6, 211.2 | 
	|   guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Kontext | 
	| RMañj, 6, 251.1 | 
	|   kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / | Kontext | 
	| RMañj, 6, 285.1 | 
	|   ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Kontext | 
	| RMañj, 6, 313.1 | 
	|   kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext | 
	| RPSudh, 1, 4.1 | 
	|   giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Kontext | 
	| RPSudh, 1, 14.1 | 
	|   kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Kontext | 
	| RPSudh, 1, 26.1 | 
	|   doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 29.3 | 
	|   tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // | Kontext | 
	| RPSudh, 1, 45.1 | 
	|   athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 57.2 | 
	|   nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 1, 88.1 | 
	|   paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / | Kontext | 
	| RPSudh, 1, 89.1 | 
	|   rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Kontext | 
	| RPSudh, 1, 96.2 | 
	|   garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // | Kontext | 
	| RPSudh, 1, 113.1 | 
	|   grāsamāne punardeyaṃ abhrabījamanuttamam / | Kontext | 
	| RPSudh, 1, 131.2 | 
	|   gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Kontext | 
	| RPSudh, 1, 137.2 | 
	|   idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // | Kontext | 
	| RPSudh, 2, 5.1 | 
	|   uttamo mūlikābandho maṇibandhastu madhyamaḥ / | Kontext | 
	| RPSudh, 2, 6.2 | 
	|   abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 2, 23.0 | 
	|   sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // | Kontext | 
	| RPSudh, 2, 64.2 | 
	|   sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Kontext | 
	| RPSudh, 2, 76.2 | 
	|   sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // | Kontext | 
	| RPSudh, 2, 108.2 | 
	|   kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext | 
	| RPSudh, 2, 109.2 | 
	|   sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext | 
	| RPSudh, 3, 3.2 | 
	|   supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Kontext | 
	| RPSudh, 3, 5.1 | 
	|   akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Kontext | 
	| RPSudh, 3, 8.1 | 
	|   ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext | 
	| RPSudh, 3, 8.2 | 
	|   pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Kontext | 
	| RPSudh, 3, 11.1 | 
	|   rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext | 
	| RPSudh, 3, 11.2 | 
	|   kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext | 
	| RPSudh, 3, 13.3 | 
	|   sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext | 
	| RPSudh, 3, 16.1 | 
	|   tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext | 
	| RPSudh, 3, 19.1 | 
	|   vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Kontext | 
	| RPSudh, 3, 21.2 | 
	|   sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Kontext | 
	| RPSudh, 3, 23.1 | 
	|   mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext | 
	| RPSudh, 3, 23.2 | 
	|   rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Kontext | 
	| RPSudh, 3, 24.2 | 
	|   sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext | 
	| RPSudh, 3, 26.1 | 
	|   sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Kontext | 
	| RPSudh, 3, 34.2 | 
	|   kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext | 
	| RPSudh, 3, 35.0 | 
	|   sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Kontext | 
	| RPSudh, 3, 38.1 | 
	|   rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext | 
	| RPSudh, 3, 40.2 | 
	|   drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext | 
	| RPSudh, 3, 41.2 | 
	|   bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // | Kontext | 
	| RPSudh, 3, 50.2 | 
	|   nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ // | Kontext | 
	| RPSudh, 3, 65.1 | 
	|   yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext | 
	| RPSudh, 3, 65.2 | 
	|   loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext | 
	| RPSudh, 4, 5.2 | 
	|   taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Kontext | 
	| RPSudh, 4, 7.2 | 
	|   hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 4, 23.3 | 
	|   tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Kontext | 
	| RPSudh, 4, 55.2 | 
	|   pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Kontext | 
	| RPSudh, 4, 57.1 | 
	|   yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext | 
	| RPSudh, 4, 57.2 | 
	|   kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Kontext | 
	| RPSudh, 4, 58.2 | 
	|   saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // | Kontext | 
	| RPSudh, 4, 60.1 | 
	|   yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Kontext | 
	| RPSudh, 4, 69.2 | 
	|   varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Kontext | 
	| RPSudh, 4, 111.1 | 
	|   caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Kontext | 
	| RPSudh, 4, 111.2 | 
	|   jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext | 
	| RPSudh, 4, 117.1 | 
	|   pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext | 
	| RPSudh, 4, 117.2 | 
	|   kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // | Kontext | 
	| RPSudh, 5, 6.1 | 
	|   abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / | Kontext | 
	| RPSudh, 5, 27.2 | 
	|   vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // | Kontext | 
	| RPSudh, 5, 34.1 | 
	|   varākaṣāyairmatimān tathā kuru bhiṣagvara / | Kontext | 
	| RPSudh, 5, 35.1 | 
	|   saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / | Kontext | 
	| RPSudh, 5, 35.2 | 
	|   abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Kontext | 
	| RPSudh, 5, 36.2 | 
	|   tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext | 
	| RPSudh, 5, 54.2 | 
	|   taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Kontext | 
	| RPSudh, 5, 75.2 | 
	|   amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // | Kontext | 
	| RPSudh, 5, 91.1 | 
	|   sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Kontext | 
	| RPSudh, 5, 91.2 | 
	|   melanaṃ kurute lohe paramaṃ ca rasāyanam // | Kontext | 
	| RPSudh, 5, 102.0 | 
	|   vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Kontext | 
	| RPSudh, 5, 105.2 | 
	|   rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext | 
	| RPSudh, 5, 120.2 | 
	|   nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Kontext | 
	| RPSudh, 5, 124.2 | 
	|   rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // | Kontext | 
	| RPSudh, 6, 21.1 | 
	|   rasāyanavarā sarvā vātaśleṣmavināśinī / | Kontext | 
	| RPSudh, 6, 24.2 | 
	|   netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Kontext | 
	| RPSudh, 6, 32.2 | 
	|   rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Kontext | 
	| RPSudh, 6, 56.2 | 
	|   tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Kontext | 
	| RPSudh, 6, 59.2 | 
	|   gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Kontext | 
	| RPSudh, 6, 65.3 | 
	|   vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Kontext | 
	| RPSudh, 6, 72.2 | 
	|   śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Kontext | 
	| RPSudh, 6, 86.1 | 
	|   tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ / | Kontext | 
	| RPSudh, 6, 86.2 | 
	|   vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext | 
	| RPSudh, 6, 90.2 | 
	|   rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // | Kontext | 
	| RPSudh, 6, 92.0 | 
	|   biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Kontext | 
	| RPSudh, 7, 3.1 | 
	|   padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Kontext | 
	| RPSudh, 7, 4.2 | 
	|   samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Kontext | 
	| RPSudh, 7, 7.2 | 
	|   bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Kontext | 
	| RPSudh, 7, 20.1 | 
	|   sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / | Kontext | 
	| RPSudh, 7, 23.2 | 
	|   aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Kontext | 
	| RPSudh, 7, 41.2 | 
	|   kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 7, 42.2 | 
	|   nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // | Kontext | 
	| RPSudh, 7, 45.1 | 
	|   gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext | 
	| RPSudh, 7, 47.2 | 
	|   nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Kontext | 
	| RPSudh, 7, 60.1 | 
	|   golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext | 
	| RPSudh, 7, 62.1 | 
	|   dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext | 
	| RPSudh, 7, 64.2 | 
	|   yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Kontext | 
	| RRÅ, R.kh., 1, 25.3 | 
	|   tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Kontext | 
	| RRÅ, R.kh., 1, 32.1 | 
	|   palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / | Kontext | 
	| RRÅ, R.kh., 3, 13.2 | 
	|   viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // | Kontext | 
	| RRÅ, R.kh., 5, 21.1 | 
	|   pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ / | Kontext | 
	| RRÅ, R.kh., 5, 23.0 | 
	|   sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ // | Kontext | 
	| RRÅ, R.kh., 7, 17.1 | 
	|   dolāyantre caturyāmaṃ śuddhireṣā mahottamā / | Kontext | 
	| RRÅ, R.kh., 7, 28.2 | 
	|   bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Kontext | 
	| RRÅ, R.kh., 7, 41.2 | 
	|   śudhyante nātra sandehaḥ sarveṣu paramā amī // | Kontext | 
	| RRÅ, R.kh., 8, 8.1 | 
	|   piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RRÅ, R.kh., 9, 4.1 | 
	|   kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Kontext | 
	| RRÅ, R.kh., 9, 4.2 | 
	|   sarvarogaharam etat sarvakuṣṭhaharaṃ param // | Kontext | 
	| RRÅ, R.kh., 9, 5.2 | 
	|   kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Kontext | 
	| RRÅ, V.kh., 1, 2.1 | 
	|   sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 1, 2.1 | 
	|   sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 1, 47.1 | 
	|   rasabandhe prayoge ca uttamā rasasādhane / | Kontext | 
	| RRÅ, V.kh., 1, 49.1 | 
	|   evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 69.1 | 
	|   bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	|   lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	|   lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 10, 30.3 | 
	|   tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext | 
	| RRÅ, V.kh., 10, 62.2 | 
	|   tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Kontext | 
	| RRÅ, V.kh., 10, 90.1 | 
	|   samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext | 
	| RRÅ, V.kh., 11, 1.1 | 
	|   siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext | 
	| RRÅ, V.kh., 12, 52.2 | 
	|   etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext | 
	| RRÅ, V.kh., 12, 85.2 | 
	|   saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext | 
	| RRÅ, V.kh., 13, 1.1 | 
	|   dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext | 
	| RRÅ, V.kh., 13, 105.1 | 
	|   svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext | 
	| RRÅ, V.kh., 14, 52.3 | 
	|   tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 14, 66.2 | 
	|   pūrvavattāpyacūrṇena svarṇabījamidaṃ param // | Kontext | 
	| RRÅ, V.kh., 14, 76.3 | 
	|   caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 15, 122.2 | 
	|   karoti kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 16, 89.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 17, 1.1 | 
	|   vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext | 
	| RRÅ, V.kh., 17, 1.2 | 
	|   nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext | 
	| RRÅ, V.kh., 17, 57.2 | 
	|   drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // | Kontext | 
	| RRÅ, V.kh., 17, 71.0 | 
	|   kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // | Kontext | 
	| RRÅ, V.kh., 17, 73.2 | 
	|   tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext | 
	| RRÅ, V.kh., 18, 106.0 | 
	|   vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Kontext | 
	| RRÅ, V.kh., 19, 78.3 | 
	|   amlavetasamityetajjāyate śobhanaṃ param // | Kontext | 
	| RRÅ, V.kh., 19, 80.2 | 
	|   tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // | Kontext | 
	| RRÅ, V.kh., 19, 133.2 | 
	|   dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Kontext | 
	| RRÅ, V.kh., 19, 134.2 | 
	|   dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Kontext | 
	| RRÅ, V.kh., 2, 54.1 | 
	|   sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext | 
	| RRÅ, V.kh., 20, 1.1 | 
	|   sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÅ, V.kh., 20, 1.1 | 
	|   sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÅ, V.kh., 20, 129.2 | 
	|   sarvavadgrasate datte guhyākhyaṃ yogamuttamam // | Kontext | 
	| RRÅ, V.kh., 20, 130.1 | 
	|   athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / | Kontext | 
	| RRÅ, V.kh., 20, 143.1 | 
	|   siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext | 
	| RRÅ, V.kh., 20, 143.1 | 
	|   siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext | 
	| RRÅ, V.kh., 20, 143.2 | 
	|   tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext | 
	| RRÅ, V.kh., 3, 5.1 | 
	|   sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RRÅ, V.kh., 3, 127.3 | 
	|   āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext | 
	| RRÅ, V.kh., 3, 128.1 | 
	|   vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext | 
	| RRÅ, V.kh., 4, 93.3 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 4, 108.1 | 
	|   jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Kontext | 
	| RRÅ, V.kh., 5, 32.2 | 
	|   niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext | 
	| RRÅ, V.kh., 6, 9.1 | 
	|   jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Kontext | 
	| RRÅ, V.kh., 6, 108.1 | 
	|   svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Kontext | 
	| RRÅ, V.kh., 6, 125.2 | 
	|   jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / | Kontext | 
	| RRÅ, V.kh., 7, 11.1 | 
	|   snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 12.1 | 
	|   unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 16.2 | 
	|   vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 109.2 | 
	|   deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 7, 127.1 | 
	|   baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext | 
	| RRÅ, V.kh., 8, 14.2 | 
	|   bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Kontext | 
	| RRÅ, V.kh., 9, 28.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 9, 113.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext | 
	| RRÅ, V.kh., 9, 116.1 | 
	|   divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Kontext | 
	| RRÅ, V.kh., 9, 129.1 | 
	|   tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Kontext | 
	| RRS, 10, 58.2 | 
	|   govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| RRS, 10, 79.2 | 
	|   amlavetasamekaṃ vā sarveṣāmuttamottamam / | Kontext | 
	| RRS, 10, 82.2 | 
	|   pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // | Kontext | 
	| RRS, 11, 66.2 | 
	|   sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // | Kontext | 
	| RRS, 11, 83.1 | 
	|   caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Kontext | 
	| RRS, 11, 93.2 | 
	|   tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext | 
	| RRS, 11, 94.2 | 
	|   tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext | 
	| RRS, 2, 2.2 | 
	|   gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 2.2 | 
	|   gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 3.2 | 
	|   bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Kontext | 
	| RRS, 2, 8.2 | 
	|   dehalohakaraṃ tacca sarvarogaharaṃ param // | Kontext | 
	| RRS, 2, 9.3 | 
	|   pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext | 
	| RRS, 2, 10.1 | 
	|   caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RRS, 2, 42.2 | 
	|   guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // | Kontext | 
	| RRS, 2, 44.2 | 
	|   tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Kontext | 
	| RRS, 2, 77.2 | 
	|   durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext | 
	| RRS, 2, 84.2 | 
	|   tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Kontext | 
	| RRS, 2, 104.2 | 
	|   sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Kontext | 
	| RRS, 2, 122.1 | 
	|   niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Kontext | 
	| RRS, 2, 144.2 | 
	|   śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext | 
	| RRS, 3, 4.1 | 
	|   vidyādharādimukhyābhiraṅganābhiśca yoginām / | Kontext | 
	| RRS, 3, 4.2 | 
	|   siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Kontext | 
	| RRS, 3, 13.1 | 
	|   sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext | 
	| RRS, 3, 15.2 | 
	|   śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext | 
	| RRS, 3, 16.1 | 
	|   raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext | 
	| RRS, 3, 61.1 | 
	|   āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext | 
	| RRS, 3, 94.1 | 
	|   manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext | 
	| RRS, 3, 114.1 | 
	|   pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| RRS, 3, 117.0 | 
	|   rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // | Kontext | 
	| RRS, 3, 138.1 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Kontext | 
	| RRS, 3, 153.2 | 
	|   evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RRS, 3, 156.2 | 
	|   rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RRS, 3, 156.2 | 
	|   rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RRS, 3, 159.3 | 
	|   gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext | 
	| RRS, 4, 5.1 | 
	|   padmarāgendranīlākhyau tathā marakatottamaḥ / | Kontext | 
	| RRS, 4, 5.2 | 
	|   puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Kontext | 
	| RRS, 4, 10.2 | 
	|   vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Kontext | 
	| RRS, 4, 44.3 | 
	|   vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Kontext | 
	| RRS, 4, 47.1 | 
	|   triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RRS, 4, 50.2 | 
	|   mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // | Kontext | 
	| RRS, 4, 74.0 | 
	|   kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // | Kontext | 
	| RRS, 5, 9.2 | 
	|   rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // | Kontext | 
	| RRS, 5, 10.1 | 
	|   snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RRS, 5, 10.1 | 
	|   snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RRS, 5, 13.1 | 
	|   lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RRS, 5, 23.2 | 
	|   khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext | 
	| RRS, 5, 27.2 | 
	|   snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Kontext | 
	| RRS, 5, 44.2 | 
	|   nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Kontext | 
	| RRS, 5, 46.2 | 
	|   ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext | 
	| RRS, 5, 61.2 | 
	|   gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // | Kontext | 
	| RRS, 5, 72.1 | 
	|   muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext | 
	| RRS, 5, 78.2 | 
	|   cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // | Kontext | 
	| RRS, 5, 85.1 | 
	|   sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext | 
	| RRS, 5, 86.2 | 
	|   uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // | Kontext | 
	| RRS, 5, 86.2 | 
	|   uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // | Kontext | 
	| RRS, 5, 86.2 | 
	|   uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // | Kontext | 
	| RRS, 5, 91.2 | 
	|   catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Kontext | 
	| RRS, 5, 91.2 | 
	|   catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Kontext | 
	| RRS, 5, 114.4 | 
	|   sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Kontext | 
	| RRS, 5, 130.1 | 
	|   ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext | 
	| RRS, 5, 141.0 | 
	|   pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Kontext | 
	| RRS, 5, 149.2 | 
	|   ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Kontext | 
	| RRS, 5, 219.2 | 
	|   tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RRS, 5, 224.2 | 
	|   kharasattvam idaṃ proktaṃ rasāyanamanuttamam / | Kontext | 
	| RRS, 5, 231.1 | 
	|   bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext | 
	| RRS, 7, 13.2 | 
	|   vājivālāmbarānaddhatalā cālanikā parā / | Kontext | 
	| RRS, 7, 22.2 | 
	|   tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext | 
	| RRS, 7, 36.1 | 
	|   daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Kontext | 
	| RRS, 8, 2.2 | 
	|   yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext | 
	| RRS, 8, 9.2 | 
	|   bhavet pātanapiṣṭī sā rasasyottamasiddhidā // | Kontext | 
	| RRS, 8, 72.2 | 
	|   iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Kontext | 
	| RRS, 8, 100.2 | 
	|   vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext | 
	| RRS, 9, 32.2 | 
	|   haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // | Kontext | 
	| RRS, 9, 78.3 | 
	|   khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext | 
	| RSK, 1, 17.2 | 
	|   bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // | Kontext | 
	| RSK, 2, 15.2 | 
	|   miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Kontext | 
	| RSK, 2, 24.2 | 
	|   sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // | Kontext | 
	| RSK, 2, 61.2 | 
	|   mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext | 
	| RSK, 3, 5.1 | 
	|   śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 66.1 | 
	|   anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / | Kontext | 
	| ŚdhSaṃh, 2, 11, 94.1 | 
	|   mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 9.1 | 
	|   tato rājī rasonaśca mukhyaśca navasādaraḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 33.2 | 
	|   evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 54.1 | 
	|   bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 74.1 | 
	|   dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 106.2 | 
	|   hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 193.1 | 
	|   aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 212.2 | 
	|   sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 288.1 | 
	|   balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Kontext |