| ÅK, 1, 25, 35.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext | 
	| ÅK, 1, 25, 98.2 | 
	| bahireva drutīkṛtya ghanasatvādikaṃ khalu // | Kontext | 
	| ÅK, 1, 26, 90.1 | 
	| somānalamidaṃ proktaṃ jārayedgaganādikam / | Kontext | 
	| ÅK, 2, 1, 4.2 | 
	| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Kontext | 
	| BhPr, 1, 8, 101.1 | 
	| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext | 
	| BhPr, 1, 8, 114.2 | 
	| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext | 
	| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext | 
	| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext | 
	| BhPr, 1, 8, 115.2 | 
	| gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // | Kontext | 
	| BhPr, 1, 8, 122.0 | 
	| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext | 
	| BhPr, 1, 8, 123.1 | 
	| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext | 
	| BhPr, 1, 8, 124.1 | 
	| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Kontext | 
	| BhPr, 1, 8, 125.2 | 
	| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext | 
	| BhPr, 1, 8, 126.2 | 
	| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Kontext | 
	| BhPr, 1, 8, 128.2 | 
	| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Kontext | 
	| BhPr, 2, 3, 210.1 | 
	| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| BhPr, 2, 3, 210.3 | 
	| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Kontext | 
	| BhPr, 2, 3, 214.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| BhPr, 2, 3, 214.2 | 
	| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext | 
	| BhPr, 2, 3, 215.1 | 
	| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / | Kontext | 
	| BhPr, 2, 3, 216.2 | 
	| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Kontext | 
	| BhPr, 2, 3, 217.1 | 
	| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Kontext | 
	| BhPr, 2, 3, 218.2 | 
	| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext | 
	| KaiNigh, 2, 29.2 | 
	| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Kontext | 
	| KaiNigh, 2, 29.2 | 
	| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Kontext | 
	| KaiNigh, 2, 29.2 | 
	| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Kontext | 
	| KaiNigh, 2, 30.1 | 
	| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Kontext | 
	| KaiNigh, 2, 30.1 | 
	| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Kontext | 
	| KaiNigh, 2, 30.1 | 
	| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Kontext | 
	| KaiNigh, 2, 30.1 | 
	| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Kontext | 
	| KaiNigh, 2, 30.1 | 
	| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Kontext | 
	| KaiNigh, 2, 30.2 | 
	| abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // | Kontext | 
	| MPālNigh, 4, 19.1 | 
	| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Kontext | 
	| MPālNigh, 4, 19.1 | 
	| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Kontext | 
	| MPālNigh, 4, 19.1 | 
	| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Kontext | 
	| MPālNigh, 4, 19.1 | 
	| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Kontext | 
	| MPālNigh, 4, 19.1 | 
	| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Kontext | 
	| MPālNigh, 4, 19.2 | 
	| abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut // | Kontext | 
	| MPālNigh, 4, 20.1 | 
	| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Kontext | 
	| RAdhy, 1, 57.2 | 
	| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Kontext | 
	| RAdhy, 1, 110.1 | 
	| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext | 
	| RAdhy, 1, 121.1 | 
	| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / | Kontext | 
	| RAdhy, 1, 123.1 | 
	| māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / | Kontext | 
	| RAdhy, 1, 129.2 | 
	| agnau hi vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RAdhy, 1, 132.1 | 
	| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Kontext | 
	| RAdhy, 1, 133.3 | 
	| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext | 
	| RAdhy, 1, 138.1 | 
	| abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / | Kontext | 
	| RAdhy, 1, 141.2 | 
	| śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // | Kontext | 
	| RAdhy, 1, 143.1 | 
	| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext | 
	| RAdhy, 1, 145.2 | 
	| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext | 
	| RAdhy, 1, 145.2 | 
	| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext | 
	| RAdhy, 1, 146.1 | 
	| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 191.2 | 
	| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Kontext | 
	| RAdhy, 1, 250.3 | 
	| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext | 
	| RAdhy, 1, 406.2 | 
	| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Kontext | 
	| RAdhy, 1, 413.1 | 
	| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Kontext | 
	| RAdhy, 1, 424.1 | 
	| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Kontext | 
	| RAdhy, 1, 437.1 | 
	| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext | 
	| RAdhy, 1, 465.1 | 
	| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Kontext | 
	| RArṇ, 10, 24.1 | 
	| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Kontext | 
	| RArṇ, 10, 60.1 | 
	| vyomasattvādibījāni rasajāraṇaśodhane / | Kontext | 
	| RArṇ, 11, 8.1 | 
	| gaganaṃ jārayedādau sarvasattvamataḥ param / | Kontext | 
	| RArṇ, 11, 14.1 | 
	| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Kontext | 
	| RArṇ, 11, 14.2 | 
	| pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // | Kontext | 
	| RArṇ, 11, 16.2 | 
	| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Kontext | 
	| RArṇ, 11, 18.1 | 
	| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext | 
	| RArṇ, 11, 22.2 | 
	| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Kontext | 
	| RArṇ, 11, 26.3 | 
	| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Kontext | 
	| RArṇ, 11, 29.2 | 
	| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext | 
	| RArṇ, 11, 34.2 | 
	| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Kontext | 
	| RArṇ, 11, 37.1 | 
	| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext | 
	| RArṇ, 11, 39.2 | 
	| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Kontext | 
	| RArṇ, 11, 41.1 | 
	| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / | Kontext | 
	| RArṇ, 11, 42.2 | 
	| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Kontext | 
	| RArṇ, 11, 43.2 | 
	| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // | Kontext | 
	| RArṇ, 11, 46.0 | 
	| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Kontext | 
	| RArṇ, 11, 47.1 | 
	| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Kontext | 
	| RArṇ, 11, 51.2 | 
	| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Kontext | 
	| RArṇ, 11, 55.1 | 
	| kāñjikena niṣiktena raktavyoma śataplutam / | Kontext | 
	| RArṇ, 11, 57.2 | 
	| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext | 
	| RArṇ, 11, 57.3 | 
	| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Kontext | 
	| RArṇ, 11, 58.2 | 
	| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext | 
	| RArṇ, 11, 58.3 | 
	| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext | 
	| RArṇ, 11, 59.0 | 
	| samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // | Kontext | 
	| RArṇ, 11, 68.2 | 
	| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RArṇ, 11, 70.2 | 
	| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext | 
	| RArṇ, 11, 73.1 | 
	| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / | Kontext | 
	| RArṇ, 11, 74.1 | 
	| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Kontext | 
	| RArṇ, 11, 76.2 | 
	| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 80.2 | 
	| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Kontext | 
	| RArṇ, 11, 91.0 | 
	| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Kontext | 
	| RArṇ, 11, 110.2 | 
	| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Kontext | 
	| RArṇ, 11, 118.1 | 
	| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext | 
	| RArṇ, 11, 126.1 | 
	| abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / | Kontext | 
	| RArṇ, 11, 153.1 | 
	| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Kontext | 
	| RArṇ, 11, 185.1 | 
	| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Kontext | 
	| RArṇ, 11, 187.1 | 
	| pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / | Kontext | 
	| RArṇ, 11, 197.1 | 
	| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext | 
	| RArṇ, 11, 210.2 | 
	| jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // | Kontext | 
	| RArṇ, 12, 5.2 | 
	| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // | Kontext | 
	| RArṇ, 12, 6.1 | 
	| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Kontext | 
	| RArṇ, 12, 6.3 | 
	| yantre vidyādhare devi gaganaṃ tatra jārayet // | Kontext | 
	| RArṇ, 12, 42.1 | 
	| jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Kontext | 
	| RArṇ, 12, 42.3 | 
	| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Kontext | 
	| RArṇ, 12, 61.1 | 
	| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Kontext | 
	| RArṇ, 12, 62.1 | 
	| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Kontext | 
	| RArṇ, 12, 62.2 | 
	| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext | 
	| RArṇ, 12, 64.0 | 
	| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Kontext | 
	| RArṇ, 12, 67.2 | 
	| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Kontext | 
	| RArṇ, 12, 91.1 | 
	| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / | Kontext | 
	| RArṇ, 12, 110.1 | 
	| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Kontext | 
	| RArṇ, 12, 111.2 | 
	| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Kontext | 
	| RArṇ, 12, 119.3 | 
	| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext | 
	| RArṇ, 12, 125.1 | 
	| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / | Kontext | 
	| RArṇ, 12, 155.1 | 
	| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Kontext | 
	| RArṇ, 12, 197.1 | 
	| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Kontext | 
	| RArṇ, 12, 248.1 | 
	| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Kontext | 
	| RArṇ, 12, 273.1 | 
	| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Kontext | 
	| RArṇ, 12, 306.1 | 
	| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Kontext | 
	| RArṇ, 12, 312.1 | 
	| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext | 
	| RArṇ, 12, 346.1 | 
	| vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham / | Kontext | 
	| RArṇ, 12, 350.1 | 
	| vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / | Kontext | 
	| RArṇ, 12, 352.2 | 
	| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Kontext | 
	| RArṇ, 12, 365.1 | 
	| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Kontext | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext | 
	| RArṇ, 12, 373.1 | 
	| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Kontext | 
	| RArṇ, 12, 378.1 | 
	| abhrapattradrave kvāthamahorātraṃ śilodake / | Kontext | 
	| RArṇ, 13, 12.1 | 
	| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Kontext | 
	| RArṇ, 13, 16.2 | 
	| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Kontext | 
	| RArṇ, 13, 19.1 | 
	| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Kontext | 
	| RArṇ, 13, 20.2 | 
	| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Kontext | 
	| RArṇ, 13, 21.1 | 
	| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Kontext | 
	| RArṇ, 13, 22.2 | 
	| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Kontext | 
	| RArṇ, 13, 27.1 | 
	| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Kontext | 
	| RArṇ, 13, 28.1 | 
	| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext | 
	| RArṇ, 14, 5.2 | 
	| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Kontext | 
	| RArṇ, 14, 43.1 | 
	| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Kontext | 
	| RArṇ, 14, 57.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext | 
	| RArṇ, 14, 66.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext | 
	| RArṇ, 14, 69.2 | 
	| hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // | Kontext | 
	| RArṇ, 14, 92.1 | 
	| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Kontext | 
	| RArṇ, 14, 130.1 | 
	| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Kontext | 
	| RArṇ, 14, 132.1 | 
	| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext | 
	| RArṇ, 14, 172.2 | 
	| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Kontext | 
	| RArṇ, 15, 26.1 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Kontext | 
	| RArṇ, 15, 28.2 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Kontext | 
	| RArṇ, 15, 31.2 | 
	| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Kontext | 
	| RArṇ, 15, 35.1 | 
	| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Kontext | 
	| RArṇ, 15, 43.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Kontext | 
	| RArṇ, 15, 45.1 | 
	| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / | Kontext | 
	| RArṇ, 15, 114.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Kontext | 
	| RArṇ, 15, 116.1 | 
	| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Kontext | 
	| RArṇ, 15, 133.2 | 
	| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Kontext | 
	| RArṇ, 15, 134.2 | 
	| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Kontext | 
	| RArṇ, 15, 178.1 | 
	| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Kontext | 
	| RArṇ, 15, 181.2 | 
	| sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // | Kontext | 
	| RArṇ, 15, 187.1 | 
	| dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / | Kontext | 
	| RArṇ, 15, 189.1 | 
	| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Kontext | 
	| RArṇ, 15, 192.1 | 
	| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Kontext | 
	| RArṇ, 15, 195.2 | 
	| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext | 
	| RArṇ, 16, 100.1 | 
	| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Kontext | 
	| RArṇ, 17, 90.1 | 
	| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Kontext | 
	| RArṇ, 4, 15.2 | 
	| mūṣāyantramidaṃ devi jārayedgaganādikam // | Kontext | 
	| RArṇ, 4, 51.2 | 
	| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext | 
	| RArṇ, 6, 2.3 | 
	| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext | 
	| RArṇ, 6, 3.0 | 
	| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Kontext | 
	| RArṇ, 6, 4.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / | Kontext | 
	| RArṇ, 6, 7.1 | 
	| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / | Kontext | 
	| RArṇ, 6, 8.1 | 
	| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Kontext | 
	| RArṇ, 6, 8.2 | 
	| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext | 
	| RArṇ, 6, 10.1 | 
	| ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / | Kontext | 
	| RArṇ, 6, 14.2 | 
	| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Kontext | 
	| RArṇ, 6, 16.2 | 
	| patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // | Kontext | 
	| RArṇ, 6, 18.1 | 
	| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / | Kontext | 
	| RArṇ, 6, 18.3 | 
	| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Kontext | 
	| RArṇ, 6, 19.2 | 
	| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext | 
	| RArṇ, 6, 20.2 | 
	| drāvayedgaganaṃ devi lohāni sakalāni ca // | Kontext | 
	| RArṇ, 6, 23.2 | 
	| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext | 
	| RArṇ, 6, 24.1 | 
	| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Kontext | 
	| RArṇ, 6, 25.1 | 
	| apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / | Kontext | 
	| RArṇ, 6, 26.1 | 
	| ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / | Kontext | 
	| RArṇ, 6, 29.1 | 
	| sauvarcalayuto megho vajravallīrasaplutaḥ / | Kontext | 
	| RArṇ, 6, 30.1 | 
	| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Kontext | 
	| RArṇ, 6, 31.1 | 
	| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext | 
	| RArṇ, 6, 33.1 | 
	| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / | Kontext | 
	| RArṇ, 6, 36.1 | 
	| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Kontext | 
	| RArṇ, 6, 37.1 | 
	| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Kontext | 
	| RArṇ, 6, 38.1 | 
	| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Kontext | 
	| RArṇ, 6, 39.2 | 
	| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Kontext | 
	| RArṇ, 6, 58.2 | 
	| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / | Kontext | 
	| RArṇ, 6, 64.2 | 
	| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext | 
	| RArṇ, 6, 120.1 | 
	| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RArṇ, 6, 139.1 | 
	| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Kontext | 
	| RArṇ, 7, 13.3 | 
	| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Kontext | 
	| RArṇ, 7, 56.1 | 
	| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / | Kontext | 
	| RArṇ, 7, 126.2 | 
	| kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // | Kontext | 
	| RArṇ, 7, 134.2 | 
	| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Kontext | 
	| RArṇ, 7, 137.0 | 
	| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Kontext | 
	| RArṇ, 7, 145.1 | 
	| abhrakādīni lohāni dravanti hy avicārataḥ / | Kontext | 
	| RArṇ, 7, 152.1 | 
	| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext | 
	| RArṇ, 8, 4.2 | 
	| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Kontext | 
	| RArṇ, 8, 20.1 | 
	| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 8, 29.1 | 
	| abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Kontext | 
	| RArṇ, 8, 33.2 | 
	| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext | 
	| RArṇ, 8, 35.1 | 
	| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Kontext | 
	| RArṇ, 8, 38.1 | 
	| khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / | Kontext | 
	| RArṇ, 8, 39.2 | 
	| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // | Kontext | 
	| RArṇ, 8, 42.1 | 
	| ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / | Kontext | 
	| RArṇ, 8, 46.2 | 
	| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Kontext | 
	| RArṇ, 8, 49.1 | 
	| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Kontext | 
	| RArṇ, 8, 55.2 | 
	| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Kontext | 
	| RArṇ, 8, 59.1 | 
	| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Kontext | 
	| RArṇ, 8, 60.1 | 
	| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Kontext | 
	| RArṇ, 8, 67.1 | 
	| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Kontext | 
	| RArṇ, 8, 72.1 | 
	| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 112.2 | 
	| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Kontext | 
	| RājNigh, 13, 112.2 | 
	| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Kontext | 
	| RājNigh, 13, 112.2 | 
	| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Kontext | 
	| RājNigh, 13, 112.2 | 
	| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Kontext | 
	| RājNigh, 13, 112.2 | 
	| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Kontext | 
	| RājNigh, 13, 113.1 | 
	| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext | 
	| RājNigh, 13, 114.1 | 
	| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Kontext | 
	| RājNigh, 13, 116.2 | 
	| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Kontext | 
	| RājNigh, 13, 217.1 | 
	| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext | 
	| RCint, 2, 5.2 | 
	| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Kontext | 
	| RCint, 2, 15.1 | 
	| triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / | Kontext | 
	| RCint, 2, 19.1 | 
	| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Kontext | 
	| RCint, 3, 3.2 | 
	| no preview | Kontext | 
	| RCint, 3, 40.0 | 
	| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Kontext | 
	| RCint, 3, 41.0 | 
	| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Kontext | 
	| RCint, 3, 51.1 | 
	| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / | Kontext | 
	| RCint, 3, 53.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 90.1 | 
	| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Kontext | 
	| RCint, 3, 91.1 | 
	| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Kontext | 
	| RCint, 3, 96.1 | 
	| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / | Kontext | 
	| RCint, 3, 97.1 | 
	| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Kontext | 
	| RCint, 3, 98.1 | 
	| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Kontext | 
	| RCint, 3, 99.2 | 
	| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Kontext | 
	| RCint, 3, 107.2 | 
	| harayonir antarā saṃjarati puṭairgaganagandhādi // | Kontext | 
	| RCint, 3, 113.2 | 
	| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Kontext | 
	| RCint, 3, 120.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Kontext | 
	| RCint, 3, 138.2 | 
	| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Kontext | 
	| RCint, 3, 139.1 | 
	| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RCint, 3, 141.2 | 
	| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext | 
	| RCint, 3, 150.1 | 
	| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Kontext | 
	| RCint, 3, 152.1 | 
	| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext | 
	| RCint, 3, 153.1 | 
	| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext | 
	| RCint, 3, 167.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext | 
	| RCint, 3, 183.2 | 
	| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext | 
	| RCint, 3, 190.1 | 
	| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Kontext | 
	| RCint, 3, 191.1 | 
	| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Kontext | 
	| RCint, 3, 193.1 | 
	| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Kontext | 
	| RCint, 3, 195.1 | 
	| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Kontext | 
	| RCint, 4, 3.2 | 
	| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext | 
	| RCint, 4, 4.1 | 
	| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Kontext | 
	| RCint, 4, 5.1 | 
	| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext | 
	| RCint, 4, 6.1 | 
	| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Kontext | 
	| RCint, 4, 10.1 | 
	| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Kontext | 
	| RCint, 4, 12.1 | 
	| cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / | Kontext | 
	| RCint, 4, 16.1 | 
	| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| RCint, 4, 16.3 | 
	| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Kontext | 
	| RCint, 4, 21.1 | 
	| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext | 
	| RCint, 4, 28.2 | 
	| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext | 
	| RCint, 4, 29.1 | 
	| sarvarogaharaṃ vyoma jāyate yogavāhakam / | Kontext | 
	| RCint, 4, 30.2 | 
	| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Kontext | 
	| RCint, 4, 31.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| RCint, 4, 31.2 | 
	| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext | 
	| RCint, 4, 32.2 | 
	| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // | Kontext | 
	| RCint, 4, 36.2 | 
	| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Kontext | 
	| RCint, 4, 37.1 | 
	| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / | Kontext | 
	| RCint, 4, 38.2 | 
	| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Kontext | 
	| RCint, 4, 39.2 | 
	| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Kontext | 
	| RCint, 4, 45.2 | 
	| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Kontext | 
	| RCint, 6, 18.1 | 
	| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext | 
	| RCint, 6, 38.1 | 
	| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext | 
	| RCint, 6, 40.1 | 
	| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext | 
	| RCint, 6, 51.2 | 
	| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RCint, 8, 52.2 | 
	| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Kontext | 
	| RCint, 8, 158.1 | 
	| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Kontext | 
	| RCint, 8, 161.1 | 
	| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Kontext | 
	| RCint, 8, 197.1 | 
	| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext | 
	| RCint, 8, 199.2 | 
	| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Kontext | 
	| RCint, 8, 204.1 | 
	| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext | 
	| RCint, 8, 236.1 | 
	| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Kontext | 
	| RCint, 8, 241.1 | 
	| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Kontext | 
	| RCint, 8, 242.1 | 
	| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Kontext | 
	| RCint, 8, 269.1 | 
	| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext | 
	| RCūM, 10, 1.1 | 
	| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext | 
	| RCūM, 10, 2.1 | 
	| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 2.2 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RCūM, 10, 3.1 | 
	| rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / | Kontext | 
	| RCūM, 10, 4.1 | 
	| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Kontext | 
	| RCūM, 10, 6.1 | 
	| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RCūM, 10, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RCūM, 10, 10.1 | 
	| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RCūM, 10, 11.2 | 
	| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Kontext | 
	| RCūM, 10, 12.1 | 
	| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Kontext | 
	| RCūM, 10, 13.1 | 
	| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext | 
	| RCūM, 10, 14.1 | 
	| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Kontext | 
	| RCūM, 10, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RCūM, 10, 16.1 | 
	| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Kontext | 
	| RCūM, 10, 19.1 | 
	| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext | 
	| RCūM, 10, 21.1 | 
	| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Kontext | 
	| RCūM, 10, 22.1 | 
	| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext | 
	| RCūM, 10, 27.1 | 
	| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Kontext | 
	| RCūM, 10, 30.2 | 
	| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Kontext | 
	| RCūM, 10, 33.1 | 
	| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext | 
	| RCūM, 10, 33.2 | 
	| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Kontext | 
	| RCūM, 10, 34.1 | 
	| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / | Kontext | 
	| RCūM, 10, 35.1 | 
	| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Kontext | 
	| RCūM, 10, 39.1 | 
	| pratyekamabhrakāṃśena dattvā caiva vimardayet / | Kontext | 
	| RCūM, 10, 52.1 | 
	| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext | 
	| RCūM, 10, 53.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext | 
	| RCūM, 10, 68.2 | 
	| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Kontext | 
	| RCūM, 10, 139.2 | 
	| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Kontext | 
	| RCūM, 10, 142.1 | 
	| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Kontext | 
	| RCūM, 12, 43.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 39.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext | 
	| RCūM, 14, 122.1 | 
	| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext | 
	| RCūM, 14, 139.1 | 
	| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext | 
	| RCūM, 14, 156.1 | 
	| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext | 
	| RCūM, 14, 170.2 | 
	| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // | Kontext | 
	| RCūM, 15, 3.1 | 
	| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext | 
	| RCūM, 16, 4.1 | 
	| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Kontext | 
	| RCūM, 16, 5.1 | 
	| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Kontext | 
	| RCūM, 16, 8.1 | 
	| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Kontext | 
	| RCūM, 16, 9.1 | 
	| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Kontext | 
	| RCūM, 16, 10.2 | 
	| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Kontext | 
	| RCūM, 16, 11.0 | 
	| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Kontext | 
	| RCūM, 16, 14.1 | 
	| abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / | Kontext | 
	| RCūM, 16, 14.2 | 
	| abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // | Kontext | 
	| RCūM, 16, 15.1 | 
	| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Kontext | 
	| RCūM, 16, 16.1 | 
	| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Kontext | 
	| RCūM, 16, 32.2 | 
	| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Kontext | 
	| RCūM, 16, 33.1 | 
	| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext | 
	| RCūM, 16, 35.1 | 
	| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext | 
	| RCūM, 16, 37.2 | 
	| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Kontext | 
	| RCūM, 16, 40.1 | 
	| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Kontext | 
	| RCūM, 16, 40.2 | 
	| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext | 
	| RCūM, 16, 41.1 | 
	| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext | 
	| RCūM, 16, 44.1 | 
	| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext | 
	| RCūM, 16, 45.1 | 
	| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext | 
	| RCūM, 16, 56.2 | 
	| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext | 
	| RCūM, 16, 66.2 | 
	| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Kontext | 
	| RCūM, 16, 75.2 | 
	| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext | 
	| RCūM, 16, 76.1 | 
	| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 76.1 | 
	| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 76.2 | 
	| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Kontext | 
	| RCūM, 16, 76.2 | 
	| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Kontext | 
	| RCūM, 16, 77.1 | 
	| vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 81.2 | 
	| kiṃcid bhavettulyābhrajāritaḥ // | Kontext | 
	| RCūM, 16, 82.1 | 
	| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Kontext | 
	| RCūM, 16, 82.2 | 
	| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Kontext | 
	| RCūM, 16, 83.1 | 
	| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Kontext | 
	| RCūM, 16, 83.2 | 
	| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext | 
	| RCūM, 16, 84.1 | 
	| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Kontext | 
	| RCūM, 16, 84.2 | 
	| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Kontext | 
	| RCūM, 16, 86.1 | 
	| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Kontext | 
	| RCūM, 4, 37.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Kontext | 
	| RCūM, 4, 99.1 | 
	| bahireva drutīkṛtya ghanasattvādikaṃ khalu / | Kontext | 
	| RCūM, 5, 42.1 | 
	| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Kontext | 
	| RCūM, 5, 93.2 | 
	| somānalam idaṃ proktaṃ jārayed gaganādikam // | Kontext | 
	| RCūM, 5, 124.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RHT, 10, 6.2 | 
	| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Kontext | 
	| RHT, 10, 7.1 | 
	| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Kontext | 
	| RHT, 10, 11.2 | 
	| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Kontext | 
	| RHT, 10, 17.2 | 
	| saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // | Kontext | 
	| RHT, 11, 3.1 | 
	| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / | Kontext | 
	| RHT, 11, 4.1 | 
	| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Kontext | 
	| RHT, 11, 5.1 | 
	| mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.2 | 
	| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext | 
	| RHT, 11, 12.2 | 
	| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Kontext | 
	| RHT, 12, 7.1 | 
	| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Kontext | 
	| RHT, 12, 8.1 | 
	| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Kontext | 
	| RHT, 12, 10.1 | 
	| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext | 
	| RHT, 12, 10.2 | 
	| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Kontext | 
	| RHT, 12, 11.1 | 
	| saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / | Kontext | 
	| RHT, 13, 1.1 | 
	| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Kontext | 
	| RHT, 13, 1.2 | 
	| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 2.1 | 
	| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Kontext | 
	| RHT, 13, 2.2 | 
	| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 2.2 | 
	| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 3.1 | 
	| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Kontext | 
	| RHT, 13, 4.2 | 
	| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Kontext | 
	| RHT, 13, 5.1 | 
	| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Kontext | 
	| RHT, 13, 5.2 | 
	| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext | 
	| RHT, 13, 5.2 | 
	| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext | 
	| RHT, 13, 6.0 | 
	| kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // | Kontext | 
	| RHT, 13, 8.1 | 
	| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Kontext | 
	| RHT, 14, 10.2 | 
	| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Kontext | 
	| RHT, 15, 1.1 | 
	| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Kontext | 
	| RHT, 15, 2.1 | 
	| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / | Kontext | 
	| RHT, 15, 3.2 | 
	| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext | 
	| RHT, 15, 4.2 | 
	| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Kontext | 
	| RHT, 15, 5.1 | 
	| gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / | Kontext | 
	| RHT, 15, 6.1 | 
	| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Kontext | 
	| RHT, 15, 11.1 | 
	| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / | Kontext | 
	| RHT, 18, 15.1 | 
	| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Kontext | 
	| RHT, 18, 25.1 | 
	| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext | 
	| RHT, 18, 28.1 | 
	| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext | 
	| RHT, 18, 47.1 | 
	| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Kontext | 
	| RHT, 2, 1.2 | 
	| dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // | Kontext | 
	| RHT, 2, 14.1 | 
	| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Kontext | 
	| RHT, 3, 1.1 | 
	| ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Kontext | 
	| RHT, 3, 3.2 | 
	| na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // | Kontext | 
	| RHT, 3, 4.1 | 
	| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext | 
	| RHT, 3, 5.1 | 
	| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Kontext | 
	| RHT, 3, 6.2 | 
	| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Kontext | 
	| RHT, 3, 7.2 | 
	| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Kontext | 
	| RHT, 3, 9.1 | 
	| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext | 
	| RHT, 3, 10.2 | 
	| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Kontext | 
	| RHT, 3, 11.1 | 
	| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Kontext | 
	| RHT, 3, 13.1 | 
	| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Kontext | 
	| RHT, 3, 14.1 | 
	| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Kontext | 
	| RHT, 3, 16.2 | 
	| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext | 
	| RHT, 3, 17.1 | 
	| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Kontext | 
	| RHT, 3, 18.1 | 
	| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Kontext | 
	| RHT, 3, 18.2 | 
	| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext | 
	| RHT, 3, 19.1 | 
	| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Kontext | 
	| RHT, 3, 22.1 | 
	| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Kontext | 
	| RHT, 3, 23.2 | 
	| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Kontext | 
	| RHT, 3, 27.1 | 
	| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Kontext | 
	| RHT, 3, 29.1 | 
	| no preview | Kontext | 
	| RHT, 4, 1.1 | 
	| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext | 
	| RHT, 4, 1.2 | 
	| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext | 
	| RHT, 4, 1.2 | 
	| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext | 
	| RHT, 4, 2.1 | 
	| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / | Kontext | 
	| RHT, 4, 3.1 | 
	| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext | 
	| RHT, 4, 5.2 | 
	| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext | 
	| RHT, 4, 7.1 | 
	| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Kontext | 
	| RHT, 4, 8.2 | 
	| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Kontext | 
	| RHT, 4, 9.1 | 
	| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext | 
	| RHT, 4, 12.1 | 
	| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Kontext | 
	| RHT, 4, 13.1 | 
	| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext | 
	| RHT, 4, 14.1 | 
	| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext | 
	| RHT, 4, 15.1 | 
	| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext | 
	| RHT, 4, 16.1 | 
	| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Kontext | 
	| RHT, 4, 17.1 | 
	| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext | 
	| RHT, 4, 18.1 | 
	| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Kontext | 
	| RHT, 4, 19.2 | 
	| vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // | Kontext | 
	| RHT, 4, 20.1 | 
	| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Kontext | 
	| RHT, 4, 21.1 | 
	| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Kontext | 
	| RHT, 4, 22.1 | 
	| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext | 
	| RHT, 4, 24.1 | 
	| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext | 
	| RHT, 4, 24.1 | 
	| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext | 
	| RHT, 4, 25.1 | 
	| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Kontext | 
	| RHT, 4, 26.1 | 
	| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext | 
	| RHT, 4, 26.1 | 
	| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext | 
	| RHT, 4, 26.2 | 
	| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Kontext | 
	| RHT, 5, 1.1 | 
	| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Kontext | 
	| RHT, 5, 19.1 | 
	| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext | 
	| RHT, 5, 20.1 | 
	| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext | 
	| RHT, 5, 47.1 | 
	| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Kontext | 
	| RHT, 6, 10.2 | 
	| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Kontext | 
	| RHT, 6, 13.1 | 
	| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Kontext | 
	| RHT, 6, 14.2 | 
	| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext | 
	| RHT, 6, 15.2 | 
	| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RHT, 8, 2.1 | 
	| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext | 
	| RHT, 8, 4.1 | 
	| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RHT, 8, 6.2 | 
	| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext | 
	| RHT, 8, 8.1 | 
	| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Kontext | 
	| RHT, 8, 16.1 | 
	| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Kontext | 
	| RHT, 9, 2.1 | 
	| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext | 
	| RMañj, 2, 10.1 | 
	| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / | Kontext | 
	| RMañj, 2, 55.1 | 
	| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Kontext | 
	| RMañj, 3, 1.1 | 
	| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Kontext | 
	| RMañj, 3, 36.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / | Kontext | 
	| RMañj, 3, 38.2 | 
	| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Kontext | 
	| RMañj, 3, 39.2 | 
	| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext | 
	| RMañj, 3, 40.1 | 
	| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / | Kontext | 
	| RMañj, 3, 43.1 | 
	| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Kontext | 
	| RMañj, 3, 53.1 | 
	| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext | 
	| RMañj, 3, 53.2 | 
	| sarvarogaharaṃ vyoma jāyate yogavāhakam // | Kontext | 
	| RMañj, 3, 55.2 | 
	| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Kontext | 
	| RMañj, 3, 56.2 | 
	| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Kontext | 
	| RMañj, 3, 57.1 | 
	| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext | 
	| RMañj, 3, 58.1 | 
	| bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / | Kontext | 
	| RMañj, 3, 64.2 | 
	| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Kontext | 
	| RMañj, 6, 40.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext | 
	| RMañj, 6, 67.0 | 
	| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext | 
	| RMañj, 6, 96.1 | 
	| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext | 
	| RMañj, 6, 116.2 | 
	| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Kontext | 
	| RMañj, 6, 145.1 | 
	| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext | 
	| RMañj, 6, 153.1 | 
	| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext | 
	| RMañj, 6, 158.0 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 184.1 | 
	| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 193.1 | 
	| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 209.1 | 
	| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Kontext | 
	| RMañj, 6, 223.2 | 
	| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext | 
	| RMañj, 6, 235.1 | 
	| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Kontext | 
	| RMañj, 6, 271.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Kontext | 
	| RMañj, 6, 274.1 | 
	| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext | 
	| RMañj, 6, 310.1 | 
	| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RPSudh, 1, 3.1 | 
	| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Kontext | 
	| RPSudh, 1, 24.1 | 
	| tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi / | Kontext | 
	| RPSudh, 1, 78.1 | 
	| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / | Kontext | 
	| RPSudh, 1, 79.2 | 
	| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // | Kontext | 
	| RPSudh, 1, 82.2 | 
	| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // | Kontext | 
	| RPSudh, 1, 86.1 | 
	| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Kontext | 
	| RPSudh, 1, 94.1 | 
	| tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / | Kontext | 
	| RPSudh, 1, 95.1 | 
	| bhastrikādvitayenaiva yāvadabhrakaśeṣakam / | Kontext | 
	| RPSudh, 1, 95.2 | 
	| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // | Kontext | 
	| RPSudh, 1, 97.2 | 
	| abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // | Kontext | 
	| RPSudh, 1, 98.2 | 
	| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Kontext | 
	| RPSudh, 1, 101.2 | 
	| abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // | Kontext | 
	| RPSudh, 1, 102.1 | 
	| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Kontext | 
	| RPSudh, 1, 102.2 | 
	| evaṃ ghanasatvaṃ hi sādhayet // | Kontext | 
	| RPSudh, 1, 104.1 | 
	| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext | 
	| RPSudh, 1, 112.2 | 
	| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Kontext | 
	| RPSudh, 1, 113.1 | 
	| grāsamāne punardeyaṃ abhrabījamanuttamam / | Kontext | 
	| RPSudh, 1, 114.1 | 
	| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Kontext | 
	| RPSudh, 1, 115.1 | 
	| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Kontext | 
	| RPSudh, 1, 116.2 | 
	| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // | Kontext | 
	| RPSudh, 1, 117.1 | 
	| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Kontext | 
	| RPSudh, 1, 117.2 | 
	| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Kontext | 
	| RPSudh, 1, 118.1 | 
	| saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / | Kontext | 
	| RPSudh, 1, 160.2 | 
	| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Kontext | 
	| RPSudh, 2, 6.2 | 
	| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 2, 7.2 | 
	| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Kontext | 
	| RPSudh, 2, 18.1 | 
	| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 24.1 | 
	| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Kontext | 
	| RPSudh, 2, 50.1 | 
	| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 56.1 | 
	| abhradrutisamāyoge rasendro vadhyate khalu / | Kontext | 
	| RPSudh, 2, 102.2 | 
	| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // | Kontext | 
	| RPSudh, 5, 2.1 | 
	| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / | Kontext | 
	| RPSudh, 5, 3.1 | 
	| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / | Kontext | 
	| RPSudh, 5, 4.2 | 
	| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // | Kontext | 
	| RPSudh, 5, 6.1 | 
	| abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / | Kontext | 
	| RPSudh, 5, 6.2 | 
	| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Kontext | 
	| RPSudh, 5, 7.1 | 
	| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext | 
	| RPSudh, 5, 9.1 | 
	| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Kontext | 
	| RPSudh, 5, 10.2 | 
	| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Kontext | 
	| RPSudh, 5, 11.1 | 
	| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext | 
	| RPSudh, 5, 12.0 | 
	| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext | 
	| RPSudh, 5, 13.1 | 
	| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / | Kontext | 
	| RPSudh, 5, 15.1 | 
	| kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / | Kontext | 
	| RPSudh, 5, 17.2 | 
	| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Kontext | 
	| RPSudh, 5, 19.2 | 
	| anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / | Kontext | 
	| RPSudh, 5, 21.2 | 
	| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Kontext | 
	| RPSudh, 5, 22.2 | 
	| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Kontext | 
	| RPSudh, 5, 24.1 | 
	| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / | Kontext | 
	| RPSudh, 5, 26.1 | 
	| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Kontext | 
	| RPSudh, 5, 28.2 | 
	| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Kontext | 
	| RPSudh, 5, 29.2 | 
	| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Kontext | 
	| RPSudh, 5, 35.2 | 
	| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Kontext | 
	| RPSudh, 5, 36.2 | 
	| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext | 
	| RPSudh, 5, 45.1 | 
	| athābhrasattvaravakān amlavargeṇa pācayet / | Kontext | 
	| RPSudh, 5, 50.3 | 
	| puṭayeddaśavārāṇi mriyate cābhrasattvakam // | Kontext | 
	| RPSudh, 5, 53.2 | 
	| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Kontext | 
	| RPSudh, 5, 67.1 | 
	| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Kontext | 
	| RPSudh, 7, 39.1 | 
	| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Kontext | 
	| RPSudh, 7, 65.3 | 
	| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Kontext | 
	| RRÅ, R.kh., 2, 2.4 | 
	| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Kontext | 
	| RRÅ, R.kh., 3, 19.1 | 
	| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Kontext | 
	| RRÅ, R.kh., 4, 53.1 | 
	| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Kontext | 
	| RRÅ, R.kh., 6, 1.1 | 
	| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Kontext | 
	| RRÅ, R.kh., 6, 8.2 | 
	| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Kontext | 
	| RRÅ, R.kh., 6, 13.1 | 
	| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / | Kontext | 
	| RRÅ, R.kh., 6, 15.1 | 
	| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Kontext | 
	| RRÅ, R.kh., 6, 23.1 | 
	| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext | 
	| RRÅ, R.kh., 6, 27.2 | 
	| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext | 
	| RRÅ, R.kh., 6, 28.1 | 
	| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Kontext | 
	| RRÅ, R.kh., 6, 29.1 | 
	| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / | Kontext | 
	| RRÅ, R.kh., 6, 40.1 | 
	| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / | Kontext | 
	| RRÅ, R.kh., 6, 41.1 | 
	| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / | Kontext | 
	| RRÅ, R.kh., 6, 42.2 | 
	| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Kontext | 
	| RRÅ, R.kh., 6, 43.2 | 
	| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Kontext | 
	| RRÅ, R.kh., 7, 54.1 | 
	| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 5.1 | 
	| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 10, 6.0 | 
	| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext | 
	| RRÅ, V.kh., 10, 10.1 | 
	| lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Kontext | 
	| RRÅ, V.kh., 10, 27.1 | 
	| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Kontext | 
	| RRÅ, V.kh., 10, 31.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext | 
	| RRÅ, V.kh., 10, 33.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Kontext | 
	| RRÅ, V.kh., 10, 59.2 | 
	| indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam // | Kontext | 
	| RRÅ, V.kh., 10, 63.2 | 
	| anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext | 
	| RRÅ, V.kh., 10, 86.2 | 
	| anena biḍayogena gaganaṃ grasate rasaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 90.1 | 
	| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext | 
	| RRÅ, V.kh., 12, 1.2 | 
	| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext | 
	| RRÅ, V.kh., 12, 25.2 | 
	| yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // | Kontext | 
	| RRÅ, V.kh., 12, 46.1 | 
	| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 12, 47.1 | 
	| pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / | Kontext | 
	| RRÅ, V.kh., 12, 49.0 | 
	| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Kontext | 
	| RRÅ, V.kh., 12, 52.2 | 
	| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext | 
	| RRÅ, V.kh., 12, 56.1 | 
	| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Kontext | 
	| RRÅ, V.kh., 12, 62.1 | 
	| kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / | Kontext | 
	| RRÅ, V.kh., 12, 63.1 | 
	| anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / | Kontext | 
	| RRÅ, V.kh., 12, 75.1 | 
	| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Kontext | 
	| RRÅ, V.kh., 12, 79.1 | 
	| abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / | Kontext | 
	| RRÅ, V.kh., 12, 80.2 | 
	| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Kontext | 
	| RRÅ, V.kh., 12, 82.2 | 
	| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Kontext | 
	| RRÅ, V.kh., 12, 83.1 | 
	| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Kontext | 
	| RRÅ, V.kh., 12, 85.1 | 
	| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext | 
	| RRÅ, V.kh., 12, 85.1 | 
	| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext | 
	| RRÅ, V.kh., 13, 3.2 | 
	| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 13, 9.2 | 
	| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext | 
	| RRÅ, V.kh., 13, 16.1 | 
	| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 30.2 | 
	| vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 32.3 | 
	| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 42.2 | 
	| śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // | Kontext | 
	| RRÅ, V.kh., 13, 81.1 | 
	| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Kontext | 
	| RRÅ, V.kh., 13, 85.3 | 
	| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 13, 86.1 | 
	| tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet / | Kontext | 
	| RRÅ, V.kh., 13, 93.2 | 
	| śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 13, 96.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Kontext | 
	| RRÅ, V.kh., 13, 97.1 | 
	| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 98.1 | 
	| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 104.1 | 
	| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Kontext | 
	| RRÅ, V.kh., 13, 105.1 | 
	| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext | 
	| RRÅ, V.kh., 14, 19.1 | 
	| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 19.2 | 
	| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Kontext | 
	| RRÅ, V.kh., 14, 34.1 | 
	| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 44.1 | 
	| yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 53.1 | 
	| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Kontext | 
	| RRÅ, V.kh., 14, 57.1 | 
	| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 61.1 | 
	| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Kontext | 
	| RRÅ, V.kh., 14, 77.1 | 
	| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 14, 82.1 | 
	| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 14, 96.1 | 
	| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 100.1 | 
	| evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 14, 102.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / | Kontext | 
	| RRÅ, V.kh., 15, 17.1 | 
	| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 23.1 | 
	| svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / | Kontext | 
	| RRÅ, V.kh., 15, 30.2 | 
	| pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // | Kontext | 
	| RRÅ, V.kh., 15, 36.2 | 
	| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Kontext | 
	| RRÅ, V.kh., 15, 56.2 | 
	| pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 73.1 | 
	| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Kontext | 
	| RRÅ, V.kh., 15, 85.1 | 
	| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Kontext | 
	| RRÅ, V.kh., 15, 97.1 | 
	| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Kontext | 
	| RRÅ, V.kh., 15, 97.2 | 
	| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 15, 108.2 | 
	| samukhe sūtarājendre jārayedabhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 15, 115.2 | 
	| dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 15, 116.2 | 
	| pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 15, 123.1 | 
	| samukhe sūtarājendre jārayedabhrasatvavat / | Kontext | 
	| RRÅ, V.kh., 15, 124.2 | 
	| abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 16, 2.2 | 
	| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext | 
	| RRÅ, V.kh., 16, 4.0 | 
	| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext | 
	| RRÅ, V.kh., 16, 5.2 | 
	| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Kontext | 
	| RRÅ, V.kh., 16, 7.2 | 
	| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 16, 10.2 | 
	| vyomavatkramayogena rasabandhakaraṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 16, 33.2 | 
	| tato vyomādisatvāni tulyatulyāni tasya vai // | Kontext | 
	| RRÅ, V.kh., 16, 60.2 | 
	| vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // | Kontext | 
	| RRÅ, V.kh., 16, 82.2 | 
	| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Kontext | 
	| RRÅ, V.kh., 17, 2.1 | 
	| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Kontext | 
	| RRÅ, V.kh., 17, 7.2 | 
	| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Kontext | 
	| RRÅ, V.kh., 17, 11.1 | 
	| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Kontext | 
	| RRÅ, V.kh., 17, 17.1 | 
	| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Kontext | 
	| RRÅ, V.kh., 17, 22.1 | 
	| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Kontext | 
	| RRÅ, V.kh., 17, 24.2 | 
	| vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // | Kontext | 
	| RRÅ, V.kh., 17, 33.1 | 
	| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 17, 39.1 | 
	| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Kontext | 
	| RRÅ, V.kh., 18, 63.1 | 
	| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Kontext | 
	| RRÅ, V.kh., 18, 68.1 | 
	| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 18, 73.1 | 
	| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Kontext | 
	| RRÅ, V.kh., 18, 79.1 | 
	| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 18, 88.1 | 
	| ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 18, 90.2 | 
	| bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // | Kontext | 
	| RRÅ, V.kh., 18, 99.1 | 
	| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 102.1 | 
	| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 18, 104.1 | 
	| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / | Kontext | 
	| RRÅ, V.kh., 18, 107.1 | 
	| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Kontext | 
	| RRÅ, V.kh., 18, 108.1 | 
	| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Kontext | 
	| RRÅ, V.kh., 18, 141.1 | 
	| abhrasatvaprakāreṇa jārayettat krameṇa vai / | Kontext | 
	| RRÅ, V.kh., 18, 143.2 | 
	| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Kontext | 
	| RRÅ, V.kh., 18, 151.2 | 
	| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 18, 153.2 | 
	| abhrasatvaprakāreṇa samaṃ yāvacca jārayet // | Kontext | 
	| RRÅ, V.kh., 18, 159.1 | 
	| abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / | Kontext | 
	| RRÅ, V.kh., 18, 172.2 | 
	| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Kontext | 
	| RRÅ, V.kh., 18, 173.3 | 
	| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Kontext | 
	| RRÅ, V.kh., 20, 10.1 | 
	| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 20, 34.1 | 
	| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Kontext | 
	| RRÅ, V.kh., 20, 35.1 | 
	| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Kontext | 
	| RRÅ, V.kh., 20, 63.2 | 
	| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 20, 68.1 | 
	| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 20, 115.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 20, 130.2 | 
	| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Kontext | 
	| RRÅ, V.kh., 20, 134.1 | 
	| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Kontext | 
	| RRÅ, V.kh., 20, 142.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 3, 92.2 | 
	| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext | 
	| RRÅ, V.kh., 3, 95.1 | 
	| etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / | Kontext | 
	| RRÅ, V.kh., 3, 97.1 | 
	| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext | 
	| RRÅ, V.kh., 3, 101.2 | 
	| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // | Kontext | 
	| RRÅ, V.kh., 3, 102.0 | 
	| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Kontext | 
	| RRÅ, V.kh., 3, 128.2 | 
	| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext | 
	| RRÅ, V.kh., 6, 6.2 | 
	| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Kontext | 
	| RRÅ, V.kh., 6, 12.1 | 
	| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Kontext | 
	| RRÅ, V.kh., 6, 58.1 | 
	| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Kontext | 
	| RRÅ, V.kh., 6, 90.2 | 
	| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Kontext | 
	| RRÅ, V.kh., 6, 91.2 | 
	| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Kontext | 
	| RRÅ, V.kh., 6, 96.1 | 
	| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 6, 111.2 | 
	| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÅ, V.kh., 6, 113.2 | 
	| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext | 
	| RRÅ, V.kh., 6, 114.1 | 
	| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 6, 114.2 | 
	| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Kontext | 
	| RRÅ, V.kh., 6, 116.2 | 
	| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 7, 3.2 | 
	| yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // | Kontext | 
	| RRÅ, V.kh., 7, 12.2 | 
	| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext | 
	| RRÅ, V.kh., 7, 43.1 | 
	| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 7, 50.1 | 
	| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 7, 54.1 | 
	| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Kontext | 
	| RRÅ, V.kh., 7, 85.2 | 
	| kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // | Kontext | 
	| RRÅ, V.kh., 7, 89.2 | 
	| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Kontext | 
	| RRÅ, V.kh., 7, 91.3 | 
	| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 7, 97.1 | 
	| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Kontext | 
	| RRÅ, V.kh., 7, 127.2 | 
	| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Kontext | 
	| RRÅ, V.kh., 8, 6.1 | 
	| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Kontext | 
	| RRÅ, V.kh., 8, 9.1 | 
	| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 8, 39.2 | 
	| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 8, 43.1 | 
	| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 59.2 | 
	| vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 8, 66.1 | 
	| śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / | Kontext | 
	| RRÅ, V.kh., 8, 79.2 | 
	| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Kontext | 
	| RRÅ, V.kh., 8, 113.1 | 
	| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 9, 47.2 | 
	| pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // | Kontext | 
	| RRÅ, V.kh., 9, 48.2 | 
	| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 49.1 | 
	| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 9, 51.2 | 
	| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 9, 52.1 | 
	| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 53.1 | 
	| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 9, 54.1 | 
	| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Kontext | 
	| RRÅ, V.kh., 9, 54.1 | 
	| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Kontext | 
	| RRÅ, V.kh., 9, 118.2 | 
	| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Kontext | 
	| RRÅ, V.kh., 9, 131.2 | 
	| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext | 
	| RRS, 10, 29.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RRS, 11, 15.2 | 
	| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Kontext | 
	| RRS, 11, 32.1 | 
	| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext | 
	| RRS, 11, 44.2 | 
	| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Kontext | 
	| RRS, 11, 76.1 | 
	| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Kontext | 
	| RRS, 11, 78.1 | 
	| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Kontext | 
	| RRS, 11, 81.1 | 
	| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext | 
	| RRS, 11, 82.1 | 
	| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext | 
	| RRS, 11, 83.1 | 
	| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Kontext | 
	| RRS, 11, 84.1 | 
	| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext | 
	| RRS, 11, 85.2 | 
	| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Kontext | 
	| RRS, 11, 121.1 | 
	| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Kontext | 
	| RRS, 2, 1.1 | 
	| abhravaikrāntamākṣīkavimalādrijasasyakam / | Kontext | 
	| RRS, 2, 2.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Kontext | 
	| RRS, 2, 2.2 | 
	| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 2.3 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RRS, 2, 3.1 | 
	| rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / | Kontext | 
	| RRS, 2, 4.1 | 
	| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Kontext | 
	| RRS, 2, 6.1 | 
	| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RRS, 2, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RRS, 2, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RRS, 2, 9.3 | 
	| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext | 
	| RRS, 2, 10.1 | 
	| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RRS, 2, 10.2 | 
	| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Kontext | 
	| RRS, 2, 11.2 | 
	| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Kontext | 
	| RRS, 2, 12.1 | 
	| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext | 
	| RRS, 2, 13.1 | 
	| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext | 
	| RRS, 2, 14.1 | 
	| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Kontext | 
	| RRS, 2, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RRS, 2, 16.1 | 
	| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Kontext | 
	| RRS, 2, 20.3 | 
	| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Kontext | 
	| RRS, 2, 21.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext | 
	| RRS, 2, 23.1 | 
	| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Kontext | 
	| RRS, 2, 25.1 | 
	| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext | 
	| RRS, 2, 26.2 | 
	| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext | 
	| RRS, 2, 35.1 | 
	| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Kontext | 
	| RRS, 2, 41.2 | 
	| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Kontext | 
	| RRS, 2, 43.2 | 
	| adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // | Kontext | 
	| RRS, 2, 46.1 | 
	| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext | 
	| RRS, 2, 49.2 | 
	| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext | 
	| RRS, 2, 51.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext | 
	| RRS, 2, 71.2 | 
	| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Kontext | 
	| RRS, 2, 85.2 | 
	| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Kontext | 
	| RRS, 4, 47.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RRS, 5, 41.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext | 
	| RRS, 5, 163.1 | 
	| vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext | 
	| RRS, 5, 185.1 | 
	| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext | 
	| RRS, 5, 200.1 | 
	| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / | Kontext | 
	| RRS, 8, 35.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext | 
	| RRS, 8, 82.1 | 
	| bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / | Kontext | 
	| RRS, 9, 26.2 | 
	| somānalam idaṃ proktaṃ jārayedgaganādikam // | Kontext | 
	| RSK, 1, 36.2 | 
	| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Kontext | 
	| RSK, 2, 58.1 | 
	| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Kontext | 
	| RSK, 2, 61.2 | 
	| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext | 
	| RSK, 2, 63.1 | 
	| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Kontext | 
	| RSK, 2, 64.2 | 
	| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Kontext | 
	| RSK, 2, 65.2 | 
	| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // | Kontext | 
	| RSK, 3, 2.2 | 
	| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 53.2 | 
	| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 60.1 | 
	| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 61.1 | 
	| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 64.2 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 65.1 | 
	| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 65.2 | 
	| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 143.1 | 
	| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 182.2 | 
	| catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 195.1 | 
	| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.2 | 
	| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 234.2 | 
	| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 253.1 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 267.2 | 
	| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext |