| Ã…K, 1, 25, 8.2 | 
	| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // | Kontext | 
	| Ã…K, 1, 25, 10.1 | 
	| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / | Kontext | 
	| Ã…K, 1, 25, 15.1 | 
	| ābhāsamṛtabandhena rasena saha yojitam / | Kontext | 
	| Ã…K, 1, 25, 18.1 | 
	| rasena sāraṇāyantre tadīyā gulikā kṛtā / | Kontext | 
	| Ã…K, 1, 25, 22.1 | 
	| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext | 
	| Ã…K, 1, 25, 40.2 | 
	| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext | 
	| Ã…K, 1, 25, 69.2 | 
	| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // | Kontext | 
	| Ã…K, 1, 25, 70.2 | 
	| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext | 
	| Ã…K, 1, 25, 85.1 | 
	| vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / | Kontext | 
	| Ã…K, 1, 25, 86.2 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| Ã…K, 1, 25, 87.1 | 
	| jalasaindhavayuktasya rasasya divasatrayam // | Kontext | 
	| Ã…K, 1, 25, 90.2 | 
	| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Kontext | 
	| Ã…K, 1, 25, 99.1 | 
	| jāraṇāya rasendrasya sā bāhyadrutir ucyate / | Kontext | 
	| Ã…K, 1, 25, 100.1 | 
	| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / | Kontext | 
	| Ã…K, 1, 25, 103.1 | 
	| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Kontext | 
	| Ã…K, 1, 25, 103.2 | 
	| saṃsiddhabījasattvādijāraṇena rasasya hi // | Kontext | 
	| Ã…K, 1, 25, 104.2 | 
	| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // | Kontext | 
	| Ã…K, 1, 25, 105.2 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Kontext | 
	| Ã…K, 1, 25, 108.2 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // | Kontext | 
	| Ã…K, 1, 25, 109.2 | 
	| vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Kontext | 
	| Ã…K, 1, 25, 110.2 | 
	| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext | 
	| Ã…K, 1, 25, 111.2 | 
	| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Kontext | 
	| Ã…K, 1, 25, 113.2 | 
	| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Kontext | 
	| Ã…K, 1, 25, 114.2 | 
	| dvāvetau svedasaṃnyāsau rasarājasya niścitam // | Kontext | 
	| Ã…K, 1, 26, 15.2 | 
	| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext | 
	| Ã…K, 1, 26, 16.1 | 
	| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext | 
	| Ã…K, 1, 26, 16.2 | 
	| tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // | Kontext | 
	| Ã…K, 1, 26, 17.1 | 
	| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext | 
	| Ã…K, 1, 26, 43.1 | 
	| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Kontext | 
	| Ã…K, 1, 26, 49.1 | 
	| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext | 
	| Ã…K, 1, 26, 53.2 | 
	| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Kontext | 
	| Ã…K, 1, 26, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| Ã…K, 1, 26, 58.2 | 
	| etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // | Kontext | 
	| Ã…K, 1, 26, 60.1 | 
	| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| Ã…K, 1, 26, 61.2 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext | 
	| Ã…K, 1, 26, 61.2 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext | 
	| Ã…K, 1, 26, 81.2 | 
	| rasaścarati vegena drutiṃ garbhe dravanti ca // | Kontext | 
	| Ã…K, 1, 26, 89.2 | 
	| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // | Kontext | 
	| Ã…K, 1, 26, 90.2 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext | 
	| Ã…K, 1, 26, 94.1 | 
	| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / | Kontext | 
	| Ã…K, 1, 26, 114.2 | 
	| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Kontext | 
	| Ã…K, 1, 26, 119.2 | 
	| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext | 
	| Ã…K, 1, 26, 120.1 | 
	| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / | Kontext | 
	| Ã…K, 1, 26, 135.1 | 
	| paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / | Kontext | 
	| Ã…K, 1, 26, 158.2 | 
	| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext | 
	| Ã…K, 1, 26, 172.2 | 
	| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext | 
	| Ã…K, 1, 26, 230.2 | 
	| tadbālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| Ã…K, 1, 26, 231.2 | 
	| gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| Ã…K, 1, 26, 232.2 | 
	| tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext | 
	| Ã…K, 2, 1, 9.1 | 
	| ete uparasāḥ khyātā rasarājasya karmaṇi / | Kontext | 
	| Ã…K, 2, 1, 191.2 | 
	| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Kontext | 
	| BhPr, 1, 8, 5.1 | 
	| kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / | Kontext | 
	| BhPr, 1, 8, 17.1 | 
	| kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / | Kontext | 
	| BhPr, 1, 8, 86.1 | 
	| rasāyanārthibhir lokaiḥ pārado rasyate yataḥ / | Kontext | 
	| BhPr, 1, 8, 86.2 | 
	| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Kontext | 
	| BhPr, 1, 8, 88.1 | 
	| kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / | Kontext | 
	| BhPr, 1, 8, 90.0 | 
	| pārado rasadhātuśca rasendraśca mahārasaḥ // | Kontext | 
	| BhPr, 1, 8, 90.0 | 
	| pārado rasadhātuśca rasendraśca mahārasaḥ // | Kontext | 
	| BhPr, 1, 8, 90.0 | 
	| pārado rasadhātuśca rasendraśca mahārasaḥ // | Kontext | 
	| BhPr, 1, 8, 90.0 | 
	| pārado rasadhātuśca rasendraśca mahārasaḥ // | Kontext | 
	| BhPr, 1, 8, 91.1 | 
	| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext | 
	| BhPr, 1, 8, 91.1 | 
	| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext | 
	| BhPr, 1, 8, 91.1 | 
	| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext | 
	| BhPr, 1, 8, 91.1 | 
	| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext | 
	| BhPr, 1, 8, 91.1 | 
	| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext | 
	| BhPr, 1, 8, 91.2 | 
	| pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // | Kontext | 
	| BhPr, 1, 8, 93.1 | 
	| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext | 
	| BhPr, 1, 8, 94.2 | 
	| ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt // | Kontext | 
	| BhPr, 1, 8, 95.2 | 
	| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext | 
	| BhPr, 1, 8, 96.1 | 
	| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Kontext | 
	| BhPr, 1, 8, 96.2 | 
	| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext | 
	| BhPr, 1, 8, 98.1 | 
	| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Kontext | 
	| BhPr, 1, 8, 99.1 | 
	| anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Kontext | 
	| BhPr, 1, 8, 100.1 | 
	| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext | 
	| BhPr, 1, 8, 101.2 | 
	| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext | 
	| BhPr, 1, 8, 106.2 | 
	| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Kontext | 
	| BhPr, 1, 8, 174.2 | 
	| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Kontext | 
	| BhPr, 2, 3, 6.1 | 
	| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Kontext | 
	| BhPr, 2, 3, 11.1 | 
	| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext | 
	| BhPr, 2, 3, 30.2 | 
	| govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| BhPr, 2, 3, 31.2 | 
	| tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani // | Kontext | 
	| BhPr, 2, 3, 35.1 | 
	| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Kontext | 
	| BhPr, 2, 3, 35.2 | 
	| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext | 
	| BhPr, 2, 3, 38.1 | 
	| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Kontext | 
	| BhPr, 2, 3, 40.1 | 
	| svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / | Kontext | 
	| BhPr, 2, 3, 41.1 | 
	| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| BhPr, 2, 3, 60.1 | 
	| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext | 
	| BhPr, 2, 3, 96.2 | 
	| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext | 
	| BhPr, 2, 3, 149.2 | 
	| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext | 
	| BhPr, 2, 3, 153.1 | 
	| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext | 
	| BhPr, 2, 3, 153.2 | 
	| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // | Kontext | 
	| BhPr, 2, 3, 154.2 | 
	| rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // | Kontext | 
	| BhPr, 2, 3, 155.2 | 
	| paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Kontext | 
	| BhPr, 2, 3, 156.2 | 
	| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Kontext | 
	| BhPr, 2, 3, 157.1 | 
	| iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ / | Kontext | 
	| BhPr, 2, 3, 158.2 | 
	| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext | 
	| BhPr, 2, 3, 160.1 | 
	| sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / | Kontext | 
	| BhPr, 2, 3, 160.2 | 
	| itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // | Kontext | 
	| BhPr, 2, 3, 161.2 | 
	| yantre vidyādhare kuryādrasendrasyordhvapātanam // | Kontext | 
	| BhPr, 2, 3, 162.2 | 
	| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // | Kontext | 
	| BhPr, 2, 3, 163.2 | 
	| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Kontext | 
	| BhPr, 2, 3, 166.2 | 
	| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext | 
	| BhPr, 2, 3, 167.1 | 
	| kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / | Kontext | 
	| BhPr, 2, 3, 167.2 | 
	| evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam // | Kontext | 
	| BhPr, 2, 3, 169.1 | 
	| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / | Kontext | 
	| BhPr, 2, 3, 173.1 | 
	| evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / | Kontext | 
	| BhPr, 2, 3, 174.1 | 
	| adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / | Kontext | 
	| BhPr, 2, 3, 175.2 | 
	| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // | Kontext | 
	| BhPr, 2, 3, 178.1 | 
	| evamekapuṭenaiva sūtakaṃ bhasma jāyate / | Kontext | 
	| BhPr, 2, 3, 179.1 | 
	| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / | Kontext | 
	| BhPr, 2, 3, 180.1 | 
	| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Kontext | 
	| BhPr, 2, 3, 180.3 | 
	| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext | 
	| BhPr, 2, 3, 181.2 | 
	| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext | 
	| BhPr, 2, 3, 182.1 | 
	| śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / | Kontext | 
	| BhPr, 2, 3, 184.1 | 
	| ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / | Kontext | 
	| BhPr, 2, 3, 184.2 | 
	| taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // | Kontext | 
	| BhPr, 2, 3, 188.1 | 
	| śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / | Kontext | 
	| BhPr, 2, 3, 191.1 | 
	| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 192.1 | 
	| athavā pāradasyārdhaṃ śuddhagandhakameva hi / | Kontext | 
	| BhPr, 2, 3, 194.2 | 
	| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext | 
	| BhPr, 2, 3, 195.2 | 
	| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Kontext | 
	| BhPr, 2, 3, 196.1 | 
	| pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / | Kontext | 
	| BhPr, 2, 3, 198.1 | 
	| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext | 
	| BhPr, 2, 3, 199.2 | 
	| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext | 
	| BhPr, 2, 3, 202.2 | 
	| ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // | Kontext | 
	| BhPr, 2, 3, 203.1 | 
	| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext | 
	| BhPr, 2, 3, 203.2 | 
	| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| KaiNigh, 2, 28.1 | 
	| trilocano hemanidhiḥ śivaputro rasottamaḥ / | Kontext | 
	| KaiNigh, 2, 28.1 | 
	| trilocano hemanidhiḥ śivaputro rasottamaḥ / | Kontext | 
	| KaiNigh, 2, 28.1 | 
	| trilocano hemanidhiḥ śivaputro rasottamaḥ / | Kontext | 
	| KaiNigh, 2, 28.1 | 
	| trilocano hemanidhiḥ śivaputro rasottamaḥ / | Kontext | 
	| KaiNigh, 2, 28.2 | 
	| rasalohaṃ lokanātho jñānareto mahānalaḥ // | Kontext | 
	| KaiNigh, 2, 28.2 | 
	| rasalohaṃ lokanātho jñānareto mahānalaḥ // | Kontext | 
	| KaiNigh, 2, 28.2 | 
	| rasalohaṃ lokanātho jñānareto mahānalaḥ // | Kontext | 
	| KaiNigh, 2, 28.2 | 
	| rasalohaṃ lokanātho jñānareto mahānalaḥ // | Kontext | 
	| KaiNigh, 2, 29.1 | 
	| pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / | Kontext | 
	| KaiNigh, 2, 43.1 | 
	| jvarakāsaśvāsavastirogahṛd rasabandhakaḥ / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| MPālNigh, 4, 18.1 | 
	| rasendraśceti vikhyāto rasaloho mahārasaḥ / | Kontext | 
	| MPālNigh, 4, 18.1 | 
	| rasendraśceti vikhyāto rasaloho mahārasaḥ / | Kontext | 
	| MPālNigh, 4, 18.1 | 
	| rasendraśceti vikhyāto rasaloho mahārasaḥ / | Kontext | 
	| MPālNigh, 4, 18.2 | 
	| pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // | Kontext | 
	| RAdhy, 1, 8.1 | 
	| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Kontext | 
	| RAdhy, 1, 12.2 | 
	| vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // | Kontext | 
	| RAdhy, 1, 13.1 | 
	| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext | 
	| RAdhy, 1, 13.2 | 
	| rasānāṃ phalamutpattiṃ dehaloharasāyanam // | Kontext | 
	| RAdhy, 1, 16.2 | 
	| sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // | Kontext | 
	| RAdhy, 1, 18.1 | 
	| unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Kontext | 
	| RAdhy, 1, 21.2 | 
	| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext | 
	| RAdhy, 1, 23.1 | 
	| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Kontext | 
	| RAdhy, 1, 24.1 | 
	| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Kontext | 
	| RAdhy, 1, 25.1 | 
	| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Kontext | 
	| RAdhy, 1, 26.1 | 
	| sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / | Kontext | 
	| RAdhy, 1, 27.1 | 
	| mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / | Kontext | 
	| RAdhy, 1, 27.2 | 
	| rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // | Kontext | 
	| RAdhy, 1, 31.1 | 
	| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / | Kontext | 
	| RAdhy, 1, 32.1 | 
	| kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / | Kontext | 
	| RAdhy, 1, 32.2 | 
	| tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // | Kontext | 
	| RAdhy, 1, 38.1 | 
	| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext | 
	| RAdhy, 1, 41.2 | 
	| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Kontext | 
	| RAdhy, 1, 42.2 | 
	| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Kontext | 
	| RAdhy, 1, 43.1 | 
	| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext | 
	| RAdhy, 1, 46.1 | 
	| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / | Kontext | 
	| RAdhy, 1, 46.2 | 
	| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // | Kontext | 
	| RAdhy, 1, 47.1 | 
	| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RAdhy, 1, 48.2 | 
	| punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // | Kontext | 
	| RAdhy, 1, 49.2 | 
	| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Kontext | 
	| RAdhy, 1, 50.1 | 
	| āranālamṛte sūtam utthāpyaṃ rasadhīmatā / | Kontext | 
	| RAdhy, 1, 50.2 | 
	| mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // | Kontext | 
	| RAdhy, 1, 54.2 | 
	| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Kontext | 
	| RAdhy, 1, 55.1 | 
	| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Kontext | 
	| RAdhy, 1, 56.1 | 
	| khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / | Kontext | 
	| RAdhy, 1, 57.2 | 
	| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Kontext | 
	| RAdhy, 1, 61.2 | 
	| kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / | Kontext | 
	| RAdhy, 1, 63.2 | 
	| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext | 
	| RAdhy, 1, 64.1 | 
	| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext | 
	| RAdhy, 1, 65.1 | 
	| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Kontext | 
	| RAdhy, 1, 65.1 | 
	| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Kontext | 
	| RAdhy, 1, 66.1 | 
	| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Kontext | 
	| RAdhy, 1, 68.2 | 
	| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Kontext | 
	| RAdhy, 1, 69.1 | 
	| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / | Kontext | 
	| RAdhy, 1, 69.2 | 
	| vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // | Kontext | 
	| RAdhy, 1, 71.1 | 
	| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext | 
	| RAdhy, 1, 75.2 | 
	| dolāyantreṇa kartavyā rasasya svedane vidhiḥ // | Kontext | 
	| RAdhy, 1, 76.1 | 
	| svedanair vahnir utpanno raso jāto bubhukṣitaḥ / | Kontext | 
	| RAdhy, 1, 76.2 | 
	| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Kontext | 
	| RAdhy, 1, 77.2 | 
	| pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Kontext | 
	| RAdhy, 1, 79.2 | 
	| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext | 
	| RAdhy, 1, 80.2 | 
	| kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // | Kontext | 
	| RAdhy, 1, 81.2 | 
	| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Kontext | 
	| RAdhy, 1, 82.2 | 
	| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // | Kontext | 
	| RAdhy, 1, 83.2 | 
	| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext | 
	| RAdhy, 1, 89.1 | 
	| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Kontext | 
	| RAdhy, 1, 90.1 | 
	| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext | 
	| RAdhy, 1, 92.1 | 
	| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Kontext | 
	| RAdhy, 1, 97.1 | 
	| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Kontext | 
	| RAdhy, 1, 105.1 | 
	| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Kontext | 
	| RAdhy, 1, 106.1 | 
	| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext | 
	| RAdhy, 1, 110.1 | 
	| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext | 
	| RAdhy, 1, 116.2 | 
	| svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // | Kontext | 
	| RAdhy, 1, 120.1 | 
	| sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / | Kontext | 
	| RAdhy, 1, 120.2 | 
	| nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // | Kontext | 
	| RAdhy, 1, 124.1 | 
	| maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / | Kontext | 
	| RAdhy, 1, 125.1 | 
	| evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / | Kontext | 
	| RAdhy, 1, 131.2 | 
	| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Kontext | 
	| RAdhy, 1, 132.1 | 
	| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Kontext | 
	| RAdhy, 1, 133.1 | 
	| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Kontext | 
	| RAdhy, 1, 135.1 | 
	| jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / | Kontext | 
	| RAdhy, 1, 136.1 | 
	| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Kontext | 
	| RAdhy, 1, 142.1 | 
	| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext | 
	| RAdhy, 1, 143.1 | 
	| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext | 
	| RAdhy, 1, 145.2 | 
	| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext | 
	| RAdhy, 1, 146.1 | 
	| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 146.2 | 
	| catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // | Kontext | 
	| RAdhy, 1, 148.2 | 
	| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // | Kontext | 
	| RAdhy, 1, 150.1 | 
	| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext | 
	| RAdhy, 1, 151.1 | 
	| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 152.2 | 
	| sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // | Kontext | 
	| RAdhy, 1, 154.2 | 
	| pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // | Kontext | 
	| RAdhy, 1, 155.2 | 
	| sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // | Kontext | 
	| RAdhy, 1, 157.1 | 
	| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Kontext | 
	| RAdhy, 1, 159.2 | 
	| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Kontext | 
	| RAdhy, 1, 160.1 | 
	| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext | 
	| RAdhy, 1, 161.1 | 
	| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Kontext | 
	| RAdhy, 1, 163.1 | 
	| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext | 
	| RAdhy, 1, 163.2 | 
	| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // | Kontext | 
	| RAdhy, 1, 165.1 | 
	| jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext | 
	| RAdhy, 1, 165.2 | 
	| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Kontext | 
	| RAdhy, 1, 167.1 | 
	| sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / | Kontext | 
	| RAdhy, 1, 168.2 | 
	| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext | 
	| RAdhy, 1, 169.1 | 
	| jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / | Kontext | 
	| RAdhy, 1, 169.2 | 
	| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Kontext | 
	| RAdhy, 1, 170.2 | 
	| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Kontext | 
	| RAdhy, 1, 172.2 | 
	| hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Kontext | 
	| RAdhy, 1, 173.1 | 
	| evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ / | Kontext | 
	| RAdhy, 1, 175.2 | 
	| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Kontext | 
	| RAdhy, 1, 176.3 | 
	| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Kontext | 
	| RAdhy, 1, 177.1 | 
	| tasmāt sarvaprayatnena jāritaṃ mārayedrasam / | Kontext | 
	| RAdhy, 1, 178.1 | 
	| tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 181.2 | 
	| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet // | Kontext | 
	| RAdhy, 1, 182.1 | 
	| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext | 
	| RAdhy, 1, 183.1 | 
	| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / | Kontext | 
	| RAdhy, 1, 184.3 | 
	| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // | Kontext | 
	| RAdhy, 1, 191.1 | 
	| anena mardayetsūtaṃ grasate taptakhalvake / | Kontext | 
	| RAdhy, 1, 192.2 | 
	| sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // | Kontext | 
	| RAdhy, 1, 193.1 | 
	| jārye tu jārite sūte vastreṇa gālite sati / | Kontext | 
	| RAdhy, 1, 194.2 | 
	| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext | 
	| RAdhy, 1, 195.1 | 
	| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / | Kontext | 
	| RAdhy, 1, 197.2 | 
	| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Kontext | 
	| RAdhy, 1, 199.2 | 
	| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Kontext | 
	| RAdhy, 1, 200.1 | 
	| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / | Kontext | 
	| RAdhy, 1, 201.1 | 
	| dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / | Kontext | 
	| RAdhy, 1, 202.1 | 
	| jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / | Kontext | 
	| RAdhy, 1, 204.2 | 
	| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Kontext | 
	| RAdhy, 1, 206.2 | 
	| mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // | Kontext | 
	| RAdhy, 1, 207.1 | 
	| baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / | Kontext | 
	| RAdhy, 1, 208.1 | 
	| ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / | Kontext | 
	| RAdhy, 1, 209.1 | 
	| tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / | Kontext | 
	| RAdhy, 1, 215.1 | 
	| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext | 
	| RAdhy, 1, 219.1 | 
	| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 223.1 | 
	| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Kontext | 
	| RAdhy, 1, 223.2 | 
	| evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // | Kontext | 
	| RAdhy, 1, 230.2 | 
	| catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // | Kontext | 
	| RAdhy, 1, 242.2 | 
	| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // | Kontext | 
	| RAdhy, 1, 287.2 | 
	| thūthāviḍena sampiṣya rase jārayate sudhīḥ // | Kontext | 
	| RAdhy, 1, 325.2 | 
	| kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // | Kontext | 
	| RAdhy, 1, 326.2 | 
	| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Kontext | 
	| RAdhy, 1, 327.1 | 
	| gandhakāmalasārasya tathā śuddharasasya ca / | Kontext | 
	| RAdhy, 1, 340.1 | 
	| śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / | Kontext | 
	| RAdhy, 1, 343.1 | 
	| tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ / | Kontext | 
	| RAdhy, 1, 344.2 | 
	| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Kontext | 
	| RAdhy, 1, 353.2 | 
	| yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Kontext | 
	| RAdhy, 1, 354.1 | 
	| kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ / | Kontext | 
	| RAdhy, 1, 355.1 | 
	| yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / | Kontext | 
	| RAdhy, 1, 365.1 | 
	| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / | Kontext | 
	| RAdhy, 1, 365.2 | 
	| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Kontext | 
	| RAdhy, 1, 366.1 | 
	| śuddharūpyasya patrāṇi sūte cānena lepayet / | Kontext | 
	| RAdhy, 1, 368.2 | 
	| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Kontext | 
	| RAdhy, 1, 370.1 | 
	| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Kontext | 
	| RAdhy, 1, 370.2 | 
	| evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // | Kontext | 
	| RAdhy, 1, 384.1 | 
	| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Kontext | 
	| RAdhy, 1, 389.1 | 
	| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / | Kontext | 
	| RAdhy, 1, 393.1 | 
	| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Kontext | 
	| RAdhy, 1, 394.2 | 
	| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext | 
	| RAdhy, 1, 427.1 | 
	| śuddhasūtasya gadyāṇān vajramūṣāntare daśa / | Kontext | 
	| RAdhy, 1, 428.2 | 
	| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Kontext | 
	| RAdhy, 1, 430.2 | 
	| jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // | Kontext | 
	| RAdhy, 1, 446.2 | 
	| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Kontext | 
	| RAdhy, 1, 449.1 | 
	| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext | 
	| RAdhy, 1, 449.2 | 
	| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Kontext | 
	| RAdhy, 1, 450.1 | 
	| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / | Kontext | 
	| RAdhy, 1, 450.1 | 
	| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / | Kontext | 
	| RAdhy, 1, 451.2 | 
	| kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ // | Kontext | 
	| RAdhy, 1, 452.1 | 
	| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext | 
	| RAdhy, 1, 452.2 | 
	| utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // | Kontext | 
	| RAdhy, 1, 459.2 | 
	| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Kontext | 
	| RAdhy, 1, 463.1 | 
	| tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / | Kontext | 
	| RAdhy, 1, 466.1 | 
	| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / | Kontext | 
	| RAdhy, 1, 478.2 | 
	| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RArṇ, 1, 11.1 | 
	| tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / | Kontext | 
	| RArṇ, 1, 18.3 | 
	| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Kontext | 
	| RArṇ, 1, 19.2 | 
	| baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // | Kontext | 
	| RArṇ, 1, 20.2 | 
	| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Kontext | 
	| RArṇ, 1, 21.2 | 
	| manasaśca yathā dhyānaṃ rasayogādavāpyate // | Kontext | 
	| RArṇ, 1, 22.2 | 
	| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext | 
	| RArṇ, 1, 23.2 | 
	| tāvattasya kuto buddhiḥ jāyate mṛtasūtake // | Kontext | 
	| RArṇ, 1, 24.2 | 
	| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Kontext | 
	| RArṇ, 1, 27.1 | 
	| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Kontext | 
	| RArṇ, 1, 27.2 | 
	| tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // | Kontext | 
	| RArṇ, 1, 28.1 | 
	| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext | 
	| RArṇ, 1, 28.1 | 
	| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext | 
	| RArṇ, 1, 28.1 | 
	| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext | 
	| RArṇ, 1, 32.2 | 
	| avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / | Kontext | 
	| RArṇ, 1, 35.1 | 
	| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Kontext | 
	| RArṇ, 1, 35.2 | 
	| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Kontext | 
	| RArṇ, 1, 36.1 | 
	| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Kontext | 
	| RArṇ, 1, 36.2 | 
	| mama deharaso yasmāt rasastenāyamucyate // | Kontext | 
	| RArṇ, 1, 38.2 | 
	| tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // | Kontext | 
	| RArṇ, 1, 39.1 | 
	| candanāgurukarpūrakuṅkumāntargato rasaḥ / | Kontext | 
	| RArṇ, 1, 40.1 | 
	| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Kontext | 
	| RArṇ, 1, 41.2 | 
	| hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // | Kontext | 
	| RArṇ, 1, 45.1 | 
	| mantratantraparijñāne rasayogasya dūṣakāḥ / | Kontext | 
	| RArṇ, 1, 49.1 | 
	| brahmajñānena mukto'sau pāpī yo rasanindakaḥ / | Kontext | 
	| RArṇ, 1, 50.2 | 
	| trikoṭijanmalakṣāṇi mārjāro jāyate rasāt / | Kontext | 
	| RArṇ, 1, 51.2 | 
	| gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // | Kontext | 
	| RArṇ, 1, 52.1 | 
	| ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / | Kontext | 
	| RArṇ, 1, 53.1 | 
	| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext | 
	| RArṇ, 1, 53.2 | 
	| tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext | 
	| RArṇ, 1, 60.1 | 
	| evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / | Kontext | 
	| RArṇ, 10, 1.2 | 
	| rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam / | Kontext | 
	| RArṇ, 10, 2.2 | 
	| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // | Kontext | 
	| RArṇ, 10, 5.1 | 
	| rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / | Kontext | 
	| RArṇ, 10, 7.2 | 
	| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext | 
	| RArṇ, 10, 8.2 | 
	| dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / | Kontext | 
	| RArṇ, 10, 9.0 | 
	| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Kontext | 
	| RArṇ, 10, 10.3 | 
	| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext | 
	| RArṇ, 10, 14.2 | 
	| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // | Kontext | 
	| RArṇ, 10, 17.2 | 
	| akampaśca vikampaśca pañcāvasthā rasasya tu // | Kontext | 
	| RArṇ, 10, 22.1 | 
	| aniyamya yadā sūtaṃ jārayet kāñjikāśaye / | Kontext | 
	| RArṇ, 10, 23.2 | 
	| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Kontext | 
	| RArṇ, 10, 24.1 | 
	| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Kontext | 
	| RArṇ, 10, 25.1 | 
	| rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / | Kontext | 
	| RArṇ, 10, 25.2 | 
	| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // | Kontext | 
	| RArṇ, 10, 27.2 | 
	| sāraṇāyantrayogena badhyate sārito rasaḥ // | Kontext | 
	| RArṇ, 10, 28.1 | 
	| sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / | Kontext | 
	| RArṇ, 10, 29.1 | 
	| āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / | Kontext | 
	| RArṇ, 10, 29.2 | 
	| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext | 
	| RArṇ, 10, 31.1 | 
	| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Kontext | 
	| RArṇ, 10, 37.0 | 
	| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Kontext | 
	| RArṇ, 10, 38.3 | 
	| pāradaṃ devadeveśi svedayeddivasatrayam // | Kontext | 
	| RArṇ, 10, 44.2 | 
	| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Kontext | 
	| RArṇ, 10, 47.0 | 
	| nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // | Kontext | 
	| RArṇ, 10, 49.2 | 
	| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Kontext | 
	| RArṇ, 10, 51.2 | 
	| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Kontext | 
	| RArṇ, 10, 55.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RArṇ, 10, 57.1 | 
	| sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ / | Kontext | 
	| RArṇ, 10, 58.1 | 
	| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / | Kontext | 
	| RArṇ, 10, 58.2 | 
	| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // | Kontext | 
	| RArṇ, 10, 59.3 | 
	| svedanāddīpito devi grāsārthī jāyate rasaḥ // | Kontext | 
	| RArṇ, 10, 60.1 | 
	| vyomasattvādibījāni rasajāraṇaśodhane / | Kontext | 
	| RArṇ, 11, 1.2 | 
	| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / | Kontext | 
	| RArṇ, 11, 2.2 | 
	| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext | 
	| RArṇ, 11, 3.2 | 
	| yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // | Kontext | 
	| RArṇ, 11, 4.1 | 
	| khallastu pīṭhikā devi rasendro liṅgamucyate / | Kontext | 
	| RArṇ, 11, 5.1 | 
	| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Kontext | 
	| RArṇ, 11, 6.1 | 
	| dinamekaṃ rasendrasya yo dadāti hutāśanam / | Kontext | 
	| RArṇ, 11, 11.0 | 
	| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Kontext | 
	| RArṇ, 11, 16.2 | 
	| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Kontext | 
	| RArṇ, 11, 27.2 | 
	| pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // | Kontext | 
	| RArṇ, 11, 36.1 | 
	| rasena saha deveśi caṇakāmlena kāñjikam / | Kontext | 
	| RArṇ, 11, 38.2 | 
	| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext | 
	| RArṇ, 11, 39.2 | 
	| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Kontext | 
	| RArṇ, 11, 44.2 | 
	| ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // | Kontext | 
	| RArṇ, 11, 47.2 | 
	| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 48.2 | 
	| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Kontext | 
	| RArṇ, 11, 51.2 | 
	| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Kontext | 
	| RArṇ, 11, 52.1 | 
	| catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / | Kontext | 
	| RArṇ, 11, 56.1 | 
	| hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset / | Kontext | 
	| RArṇ, 11, 56.2 | 
	| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Kontext | 
	| RArṇ, 11, 57.1 | 
	| hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext | 
	| RArṇ, 11, 58.1 | 
	| tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext | 
	| RArṇ, 11, 60.1 | 
	| cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / | Kontext | 
	| RArṇ, 11, 62.2 | 
	| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext | 
	| RArṇ, 11, 65.2 | 
	| sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // | Kontext | 
	| RArṇ, 11, 67.2 | 
	| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Kontext | 
	| RArṇ, 11, 70.2 | 
	| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext | 
	| RArṇ, 11, 71.2 | 
	| caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ // | Kontext | 
	| RArṇ, 11, 72.1 | 
	| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext | 
	| RArṇ, 11, 72.2 | 
	| āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 73.1 | 
	| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / | Kontext | 
	| RArṇ, 11, 74.1 | 
	| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Kontext | 
	| RArṇ, 11, 75.2 | 
	| sakampaśca vikampaśca pañcāvasthā rasasya tu // | Kontext | 
	| RArṇ, 11, 79.1 | 
	| kumārastu raso devi na samartho rasāyane / | Kontext | 
	| RArṇ, 11, 79.2 | 
	| yauvanastho raso devi kṣamo dehasya rakṣaṇe // | Kontext | 
	| RArṇ, 11, 80.1 | 
	| jarāvastho raso yaśca dehe lohena saṃkramet / | Kontext | 
	| RArṇ, 11, 84.2 | 
	| tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // | Kontext | 
	| RArṇ, 11, 85.1 | 
	| hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / | Kontext | 
	| RArṇ, 11, 85.2 | 
	| vahnisūtakayor vairaṃ tayormitreṇa mitratā // | Kontext | 
	| RArṇ, 11, 93.1 | 
	| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / | Kontext | 
	| RArṇ, 11, 93.2 | 
	| gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / | Kontext | 
	| RArṇ, 11, 95.1 | 
	| sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Kontext | 
	| RArṇ, 11, 95.2 | 
	| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext | 
	| RArṇ, 11, 97.2 | 
	| saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 99.1 | 
	| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / | Kontext | 
	| RArṇ, 11, 100.2 | 
	| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Kontext | 
	| RArṇ, 11, 101.2 | 
	| padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // | Kontext | 
	| RArṇ, 11, 102.1 | 
	| ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake / | Kontext | 
	| RArṇ, 11, 102.2 | 
	| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 103.2 | 
	| ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // | Kontext | 
	| RArṇ, 11, 109.1 | 
	| sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / | Kontext | 
	| RArṇ, 11, 116.1 | 
	| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext | 
	| RArṇ, 11, 116.2 | 
	| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // | Kontext | 
	| RArṇ, 11, 119.2 | 
	| tṛtīye divase sūto jarate grasate tataḥ // | Kontext | 
	| RArṇ, 11, 122.2 | 
	| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Kontext | 
	| RArṇ, 11, 123.1 | 
	| pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / | Kontext | 
	| RArṇ, 11, 124.1 | 
	| evaṃ caturguṇe jīrṇe sūtako balavān bhavet / | Kontext | 
	| RArṇ, 11, 124.2 | 
	| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext | 
	| RArṇ, 11, 129.2 | 
	| tanmadhye sthāpayet sūtam adhovātena dhāmayet // | Kontext | 
	| RArṇ, 11, 132.2 | 
	| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Kontext | 
	| RArṇ, 11, 134.1 | 
	| nīlotpalāni liptāni prakṣiptāni tu sūtake / | Kontext | 
	| RArṇ, 11, 134.2 | 
	| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext | 
	| RArṇ, 11, 135.2 | 
	| sadratnaṃ lepayettena pradravet rasamadhyataḥ // | Kontext | 
	| RArṇ, 11, 137.2 | 
	| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Kontext | 
	| RArṇ, 11, 139.2 | 
	| tribhāgaṃ sūtakendrasya tenaiva saha sārayet // | Kontext | 
	| RArṇ, 11, 142.2 | 
	| bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 11, 145.2 | 
	| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext | 
	| RArṇ, 11, 147.2 | 
	| anena kramayogena koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 148.2 | 
	| baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // | Kontext | 
	| RArṇ, 11, 149.1 | 
	| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 11, 150.1 | 
	| carate jarate sūta āyurdravyapradāyakaḥ / | Kontext | 
	| RArṇ, 11, 150.2 | 
	| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext | 
	| RArṇ, 11, 151.2 | 
	| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext | 
	| RArṇ, 11, 152.2 | 
	| dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // | Kontext | 
	| RArṇ, 11, 154.1 | 
	| sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / | Kontext | 
	| RArṇ, 11, 155.1 | 
	| same tu pannage jīrṇe daśavedhī bhavedrasaḥ / | Kontext | 
	| RArṇ, 11, 157.2 | 
	| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 158.1 | 
	| ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / | Kontext | 
	| RArṇ, 11, 160.2 | 
	| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Kontext | 
	| RArṇ, 11, 161.1 | 
	| tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / | Kontext | 
	| RArṇ, 11, 163.1 | 
	| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Kontext | 
	| RArṇ, 11, 164.1 | 
	| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Kontext | 
	| RArṇ, 11, 172.1 | 
	| kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / | Kontext | 
	| RArṇ, 11, 175.0 | 
	| jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // | Kontext | 
	| RArṇ, 11, 177.1 | 
	| tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / | Kontext | 
	| RArṇ, 11, 180.2 | 
	| tārāriṣṭam idaṃ liptvā tena sūtena vedhayet // | Kontext | 
	| RArṇ, 11, 188.2 | 
	| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext | 
	| RArṇ, 11, 193.2 | 
	| cārayedrasarājasya jārayet kanakānvitaiḥ // | Kontext | 
	| RArṇ, 11, 195.2 | 
	| tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // | Kontext | 
	| RArṇ, 11, 197.2 | 
	| sahadevīvahniśikhākalkena kramate rasaḥ // | Kontext | 
	| RArṇ, 11, 198.3 | 
	| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Kontext | 
	| RArṇ, 11, 199.1 | 
	| nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / | Kontext | 
	| RArṇ, 11, 201.2 | 
	| badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // | Kontext | 
	| RArṇ, 11, 205.2 | 
	| capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 206.1 | 
	| kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca / | Kontext | 
	| RArṇ, 11, 206.2 | 
	| āvartate rasastadvat khoṭakasya ca lakṣaṇam // | Kontext | 
	| RArṇ, 11, 209.2 | 
	| vedhayeddehalohāni rañjito rasabhairavaḥ // | Kontext | 
	| RArṇ, 11, 210.1 | 
	| śodhanaṃ sūtakasyādau grāsamānamataḥ param / | Kontext | 
	| RArṇ, 11, 212.2 | 
	| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // | Kontext | 
	| RArṇ, 11, 215.2 | 
	| krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // | Kontext | 
	| RArṇ, 11, 216.1 | 
	| auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / | Kontext | 
	| RArṇ, 11, 217.2 | 
	| krāmaṇena vinā sūto na kramet na ca vedhayet / | Kontext | 
	| RArṇ, 11, 218.2 | 
	| rasendro harati vyādhīn narakuñjaravājinām // | Kontext | 
	| RArṇ, 11, 220.2 | 
	| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Kontext | 
	| RArṇ, 12, 1.2 | 
	| oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / | Kontext | 
	| RArṇ, 12, 1.3 | 
	| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Kontext | 
	| RArṇ, 12, 2.2 | 
	| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Kontext | 
	| RArṇ, 12, 3.2 | 
	| tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // | Kontext | 
	| RArṇ, 12, 5.1 | 
	| rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / | Kontext | 
	| RArṇ, 12, 7.2 | 
	| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 12, 7.2 | 
	| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 12, 9.2 | 
	| gandhake samajīrṇe 'smin śatavedhī raso bhavet // | Kontext | 
	| RArṇ, 12, 12.1 | 
	| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Kontext | 
	| RArṇ, 12, 14.1 | 
	| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext | 
	| RArṇ, 12, 14.1 | 
	| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext | 
	| RArṇ, 12, 21.2 | 
	| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Kontext | 
	| RArṇ, 12, 22.0 | 
	| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Kontext | 
	| RArṇ, 12, 25.2 | 
	| daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // | Kontext | 
	| RArṇ, 12, 27.0 | 
	| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 28.2 | 
	| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Kontext | 
	| RArṇ, 12, 30.2 | 
	| lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam // | Kontext | 
	| RArṇ, 12, 31.2 | 
	| caturthe caiva saptāhe koṭivedhī mahārasaḥ // | Kontext | 
	| RArṇ, 12, 33.2 | 
	| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Kontext | 
	| RArṇ, 12, 34.2 | 
	| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // | Kontext | 
	| RArṇ, 12, 36.1 | 
	| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / | Kontext | 
	| RArṇ, 12, 36.2 | 
	| narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // | Kontext | 
	| RArṇ, 12, 40.2 | 
	| tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 12, 41.2 | 
	| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Kontext | 
	| RArṇ, 12, 50.4 | 
	| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext | 
	| RArṇ, 12, 52.0 | 
	| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 57.2 | 
	| koṭivedhī raso devi lohānyaṣṭau ca vidhyati // | Kontext | 
	| RArṇ, 12, 58.0 | 
	| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 61.2 | 
	| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext | 
	| RArṇ, 12, 62.2 | 
	| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext | 
	| RArṇ, 12, 65.0 | 
	| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 67.1 | 
	| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Kontext | 
	| RArṇ, 12, 68.3 | 
	| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Kontext | 
	| RArṇ, 12, 69.1 | 
	| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Kontext | 
	| RArṇ, 12, 75.1 | 
	| tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana / | Kontext | 
	| RArṇ, 12, 77.2 | 
	| na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // | Kontext | 
	| RArṇ, 12, 79.2 | 
	| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Kontext | 
	| RArṇ, 12, 80.2 | 
	| divyauṣadhyā yadā devi rasendro mūrchito bhavet / | Kontext | 
	| RArṇ, 12, 80.3 | 
	| kālikārahitaḥ sūtastadā bhavati pārvati // | Kontext | 
	| RArṇ, 12, 81.1 | 
	| parasya harate kālaṃ kālikārahito rasaḥ / | Kontext | 
	| RArṇ, 12, 82.1 | 
	| mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / | Kontext | 
	| RArṇ, 12, 83.0 | 
	| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Kontext | 
	| RArṇ, 12, 84.0 | 
	| punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Kontext | 
	| RArṇ, 12, 86.2 | 
	| taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // | Kontext | 
	| RArṇ, 12, 87.1 | 
	| bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / | Kontext | 
	| RArṇ, 12, 88.1 | 
	| prasvedāttasya gātrasya rasarājaśca vedhyate / | Kontext | 
	| RArṇ, 12, 89.2 | 
	| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Kontext | 
	| RArṇ, 12, 97.2 | 
	| nāmnā caṭulaparṇīti śasyate rasabandhane // | Kontext | 
	| RArṇ, 12, 98.1 | 
	| ekavīrākandarase mūkamūṣāgataṃ rasam / | Kontext | 
	| RArṇ, 12, 99.2 | 
	| mūṣāyāṃ pūrvayogena kurute rasabandhanam // | Kontext | 
	| RArṇ, 12, 100.2 | 
	| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext | 
	| RArṇ, 12, 101.1 | 
	| vajrakandaṃ samādāya rasamadhye vinikṣipet / | Kontext | 
	| RArṇ, 12, 102.0 | 
	| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext | 
	| RArṇ, 12, 103.2 | 
	| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Kontext | 
	| RArṇ, 12, 104.2 | 
	| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // | Kontext | 
	| RArṇ, 12, 106.1 | 
	| haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / | Kontext | 
	| RArṇ, 12, 107.1 | 
	| haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Kontext | 
	| RArṇ, 12, 108.0 | 
	| mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 12, 111.1 | 
	| tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / | Kontext | 
	| RArṇ, 12, 112.1 | 
	| athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext | 
	| RArṇ, 12, 115.1 | 
	| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Kontext | 
	| RArṇ, 12, 115.2 | 
	| ātape mriyate tapto raso divyauṣadhībalāt // | Kontext | 
	| RArṇ, 12, 119.3 | 
	| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext | 
	| RArṇ, 12, 125.1 | 
	| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / | Kontext | 
	| RArṇ, 12, 127.2 | 
	| cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // | Kontext | 
	| RArṇ, 12, 136.1 | 
	| tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / | Kontext | 
	| RArṇ, 12, 139.1 | 
	| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Kontext | 
	| RArṇ, 12, 141.1 | 
	| nāginīkandasūtendraṃ raktacitrakasaṃyutam / | Kontext | 
	| RArṇ, 12, 142.0 | 
	| raktacitrakasaṃyukto raso'pi sarvado bhavet // | Kontext | 
	| RArṇ, 12, 149.1 | 
	| dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext | 
	| RArṇ, 12, 155.1 | 
	| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Kontext | 
	| RArṇ, 12, 159.2 | 
	| rasaṃ mūrchāpayet tena cakramardena mardayet // | Kontext | 
	| RArṇ, 12, 160.2 | 
	| tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // | Kontext | 
	| RArṇ, 12, 162.3 | 
	| sabījaṃ sūtakopetam andhamūṣāniveśitam / | Kontext | 
	| RArṇ, 12, 168.3 | 
	| bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // | Kontext | 
	| RArṇ, 12, 170.2 | 
	| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Kontext | 
	| RArṇ, 12, 170.2 | 
	| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Kontext | 
	| RArṇ, 12, 174.1 | 
	| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext | 
	| RArṇ, 12, 181.1 | 
	| devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / | Kontext | 
	| RArṇ, 12, 189.0 | 
	| candrodakena deveśi vakṣyāmi rasabandhanam // | Kontext | 
	| RArṇ, 12, 197.1 | 
	| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Kontext | 
	| RArṇ, 12, 199.1 | 
	| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Kontext | 
	| RArṇ, 12, 200.1 | 
	| daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Kontext | 
	| RArṇ, 12, 212.0 | 
	| athātaḥ sampravakṣyāmi viṣodarasabandhanam // | Kontext | 
	| RArṇ, 12, 216.2 | 
	| viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // | Kontext | 
	| RArṇ, 12, 223.3 | 
	| sabījaṃ sūtakaṃ caiva viṣatoyena marditam / | Kontext | 
	| RArṇ, 12, 228.1 | 
	| viṣapānīyam ādāya prakṣipecca rasottame / | Kontext | 
	| RArṇ, 12, 230.1 | 
	| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Kontext | 
	| RArṇ, 12, 245.3 | 
	| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / | Kontext | 
	| RArṇ, 12, 248.1 | 
	| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Kontext | 
	| RArṇ, 12, 249.0 | 
	| sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // | Kontext | 
	| RArṇ, 12, 250.1 | 
	| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext | 
	| RArṇ, 12, 255.1 | 
	| athavodakamādāya pāradaṃ ca manaḥśilām / | Kontext | 
	| RArṇ, 12, 271.1 | 
	| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext | 
	| RArṇ, 12, 302.1 | 
	| athavā sūtakaṃ devi vāriṇā saha mardayet / | Kontext | 
	| RArṇ, 12, 304.1 | 
	| athavā taṃ rasaṃ hemnā hemabhasma tato balī / | Kontext | 
	| RArṇ, 12, 313.1 | 
	| athavā rasakarṣaikaṃ tajjalena tu mardayet / | Kontext | 
	| RArṇ, 12, 316.1 | 
	| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext | 
	| RArṇ, 12, 318.1 | 
	| pāradaṃ haritālaṃ ca śilā mākṣikameva ca / | Kontext | 
	| RArṇ, 12, 323.2 | 
	| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Kontext | 
	| RArṇ, 12, 329.1 | 
	| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext | 
	| RArṇ, 12, 330.2 | 
	| pādena kanakaṃ dattvā pāradaṃ tatra yojayet / | Kontext | 
	| RArṇ, 12, 338.2 | 
	| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Kontext | 
	| RArṇ, 12, 339.1 | 
	| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Kontext | 
	| RArṇ, 12, 340.1 | 
	| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / | Kontext | 
	| RArṇ, 12, 340.1 | 
	| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / | Kontext | 
	| RArṇ, 12, 340.2 | 
	| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Kontext | 
	| RArṇ, 12, 340.2 | 
	| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Kontext | 
	| RArṇ, 12, 341.1 | 
	| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Kontext | 
	| RArṇ, 12, 342.1 | 
	| tadbhasma jārayate sūte triguṇe tu surārcite / | Kontext | 
	| RArṇ, 12, 346.2 | 
	| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Kontext | 
	| RArṇ, 12, 351.1 | 
	| rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / | Kontext | 
	| RArṇ, 12, 352.1 | 
	| pañcatāraṃ varārohe sūtakaṃ dvayameva ca / | Kontext | 
	| RArṇ, 12, 359.1 | 
	| āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / | Kontext | 
	| RArṇ, 12, 365.1 | 
	| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext | 
	| RArṇ, 12, 371.1 | 
	| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext | 
	| RArṇ, 12, 373.1 | 
	| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Kontext | 
	| RArṇ, 12, 374.1 | 
	| sūtakaṃ tatra nikṣipet / | Kontext | 
	| RArṇ, 12, 378.2 | 
	| tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // | Kontext | 
	| RArṇ, 12, 381.1 | 
	| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Kontext | 
	| RArṇ, 12, 382.2 | 
	| rasenaiva tu kāle tu kuryādeva rasāyanam // | Kontext | 
	| RArṇ, 13, 1.2 | 
	| deva tvaṃ pāradendrasya proktā me bālajāraṇā / | Kontext | 
	| RArṇ, 13, 11.0 | 
	| drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // | Kontext | 
	| RArṇ, 13, 12.1 | 
	| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Kontext | 
	| RArṇ, 13, 13.1 | 
	| dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / | Kontext | 
	| RArṇ, 13, 13.2 | 
	| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Kontext | 
	| RArṇ, 13, 17.3 | 
	| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Kontext | 
	| RArṇ, 13, 20.2 | 
	| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Kontext | 
	| RArṇ, 13, 21.1 | 
	| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Kontext | 
	| RArṇ, 13, 23.1 | 
	| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Kontext | 
	| RArṇ, 13, 24.2 | 
	| saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ // | Kontext | 
	| RArṇ, 13, 26.1 | 
	| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / | Kontext | 
	| RArṇ, 13, 27.1 | 
	| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Kontext | 
	| RArṇ, 13, 28.1 | 
	| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext | 
	| RArṇ, 13, 29.1 | 
	| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Kontext | 
	| RArṇ, 13, 30.1 | 
	| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Kontext | 
	| RArṇ, 13, 31.2 | 
	| anena drutiyogena dehalohakaro rasaḥ // | Kontext | 
	| RArṇ, 14, 2.2 | 
	| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext | 
	| RArṇ, 14, 3.1 | 
	| vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / | Kontext | 
	| RArṇ, 14, 6.3 | 
	| khoṭastu jāyate devi śatavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 14, 9.1 | 
	| ekaguṇena sūtena ekā saṃkalikocyate / | Kontext | 
	| RArṇ, 14, 9.2 | 
	| triguṇena tu sūtena dvitīyā saṃkalī bhavet // | Kontext | 
	| RArṇ, 14, 10.1 | 
	| ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet / | Kontext | 
	| RArṇ, 14, 10.2 | 
	| daśaguṇena sūtena caturthī saṃkalī bhavet // | Kontext | 
	| RArṇ, 14, 18.1 | 
	| daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / | Kontext | 
	| RArṇ, 14, 22.2 | 
	| hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Kontext | 
	| RArṇ, 14, 25.1 | 
	| śatavedhena yā baddhā rasena guṭikā priye / | Kontext | 
	| RArṇ, 14, 38.1 | 
	| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Kontext | 
	| RArṇ, 14, 41.1 | 
	| vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet / | Kontext | 
	| RArṇ, 14, 41.2 | 
	| puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // | Kontext | 
	| RArṇ, 14, 42.2 | 
	| yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // | Kontext | 
	| RArṇ, 14, 43.1 | 
	| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Kontext | 
	| RArṇ, 14, 44.1 | 
	| jārayitvā rasaṃ taddhi punastenaiva jārayet / | Kontext | 
	| RArṇ, 14, 53.0 | 
	| anenaiva pradānena bandhameti mahārasaḥ // | Kontext | 
	| RArṇ, 14, 56.1 | 
	| vajrabhasma tathā sūtaṃ kāñcanena samanvitam / | Kontext | 
	| RArṇ, 14, 58.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 59.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 66.2 | 
	| tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // | Kontext | 
	| RArṇ, 14, 69.1 | 
	| baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca / | Kontext | 
	| RArṇ, 14, 70.1 | 
	| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext | 
	| RArṇ, 14, 71.1 | 
	| baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / | Kontext | 
	| RArṇ, 14, 77.2 | 
	| pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 14, 78.2 | 
	| mardayet taptakhallena bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 14, 81.2 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // | Kontext | 
	| RArṇ, 14, 93.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 94.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 98.1 | 
	| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext | 
	| RArṇ, 14, 98.1 | 
	| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext | 
	| RArṇ, 14, 106.2 | 
	| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Kontext | 
	| RArṇ, 14, 109.1 | 
	| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 14, 111.1 | 
	| pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / | Kontext | 
	| RArṇ, 14, 111.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 113.1 | 
	| mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 14, 119.2 | 
	| vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // | Kontext | 
	| RArṇ, 14, 132.1 | 
	| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext | 
	| RArṇ, 14, 134.2 | 
	| mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 140.2 | 
	| tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // | Kontext | 
	| RArṇ, 14, 146.1 | 
	| sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Kontext | 
	| RArṇ, 14, 148.1 | 
	| vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / | Kontext | 
	| RArṇ, 14, 148.2 | 
	| rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // | Kontext | 
	| RArṇ, 14, 170.2 | 
	| yāmamātraṃ ca gharme tu drutirmilati vai rasam // | Kontext | 
	| RArṇ, 14, 172.2 | 
	| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Kontext | 
	| RArṇ, 14, 173.1 | 
	| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Kontext | 
	| RArṇ, 15, 1.3 | 
	| ājñāpaya samastaṃ tu rasarājasya bandhanam // | Kontext | 
	| RArṇ, 15, 2.2 | 
	| vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam / | Kontext | 
	| RArṇ, 15, 4.1 | 
	| samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / | Kontext | 
	| RArṇ, 15, 4.2 | 
	| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext | 
	| RArṇ, 15, 7.1 | 
	| vaikrāntasattvaṃ deveśi pāradena samanvitam / | Kontext | 
	| RArṇ, 15, 8.2 | 
	| eṣa devi raso divyo dehadravyakaro bhavet // | Kontext | 
	| RArṇ, 15, 11.1 | 
	| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Kontext | 
	| RArṇ, 15, 13.2 | 
	| tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // | Kontext | 
	| RArṇ, 15, 14.1 | 
	| cārayet rajataṃ sūte hayamūtreṇa mardayet / | Kontext | 
	| RArṇ, 15, 15.2 | 
	| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext | 
	| RArṇ, 15, 18.1 | 
	| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext | 
	| RArṇ, 15, 19.1 | 
	| tadbhasma rasarāje tu punarhemnā ca melayet / | Kontext | 
	| RArṇ, 15, 19.2 | 
	| bhavedagnisaho devi tato rasavaro bhavet // | Kontext | 
	| RArṇ, 15, 20.0 | 
	| sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 20.0 | 
	| sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 21.2 | 
	| samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / | Kontext | 
	| RArṇ, 15, 22.1 | 
	| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext | 
	| RArṇ, 15, 25.1 | 
	| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext | 
	| RArṇ, 15, 26.1 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Kontext | 
	| RArṇ, 15, 28.2 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Kontext | 
	| RArṇ, 15, 29.2 | 
	| sa rasaḥ sāritaścaiva sarvalohāni vidhyati // | Kontext | 
	| RArṇ, 15, 33.2 | 
	| dehalohakaro yaśca pārado lauhavat priye // | Kontext | 
	| RArṇ, 15, 34.0 | 
	| nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ // | Kontext | 
	| RArṇ, 15, 36.2 | 
	| melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Kontext | 
	| RArṇ, 15, 38.6 | 
	| vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / | Kontext | 
	| RArṇ, 15, 39.1 | 
	| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext | 
	| RArṇ, 15, 39.1 | 
	| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext | 
	| RArṇ, 15, 39.2 | 
	| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Kontext | 
	| RArṇ, 15, 41.1 | 
	| caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / | Kontext | 
	| RArṇ, 15, 43.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Kontext | 
	| RArṇ, 15, 44.0 | 
	| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Kontext | 
	| RArṇ, 15, 47.2 | 
	| pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 48.2 | 
	| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext | 
	| RArṇ, 15, 49.1 | 
	| sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / | Kontext | 
	| RArṇ, 15, 52.1 | 
	| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext | 
	| RArṇ, 15, 52.1 | 
	| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext | 
	| RArṇ, 15, 53.1 | 
	| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Kontext | 
	| RArṇ, 15, 55.2 | 
	| aṣṭau kanakabhāgāstu nava bhāgā rasasya tu // | Kontext | 
	| RArṇ, 15, 63.2 | 
	| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Kontext | 
	| RArṇ, 15, 63.3 | 
	| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 15, 63.4 | 
	| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 63.6 | 
	| bhāvayeccakrayogena bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 15, 64.2 | 
	| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Kontext | 
	| RArṇ, 15, 65.1 | 
	| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 70.2 | 
	| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext | 
	| RArṇ, 15, 71.2 | 
	| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Kontext | 
	| RArṇ, 15, 72.1 | 
	| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / | Kontext | 
	| RArṇ, 15, 74.2 | 
	| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Kontext | 
	| RArṇ, 15, 83.1 | 
	| sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / | Kontext | 
	| RArṇ, 15, 85.1 | 
	| dīpayenmṛnmaye pātre rasena saha saṃyutam / | Kontext | 
	| RArṇ, 15, 85.3 | 
	| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 87.1 | 
	| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext | 
	| RArṇ, 15, 90.2 | 
	| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Kontext | 
	| RArṇ, 15, 93.1 | 
	| drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / | Kontext | 
	| RArṇ, 15, 105.1 | 
	| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext | 
	| RArṇ, 15, 107.1 | 
	| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext | 
	| RArṇ, 15, 107.3 | 
	| mārayeccakrayantreṇa bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 15, 108.2 | 
	| vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ // | Kontext | 
	| RArṇ, 15, 109.1 | 
	| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 110.2 | 
	| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext | 
	| RArṇ, 15, 112.1 | 
	| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 115.1 | 
	| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 116.2 | 
	| sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // | Kontext | 
	| RArṇ, 15, 118.2 | 
	| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Kontext | 
	| RArṇ, 15, 120.2 | 
	| anena kramayogeṇa koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 15, 121.1 | 
	| bījadvayaṃ palāśasya palamekaṃ tu sūtakam / | Kontext | 
	| RArṇ, 15, 124.1 | 
	| palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / | Kontext | 
	| RArṇ, 15, 125.1 | 
	| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Kontext | 
	| RArṇ, 15, 128.2 | 
	| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Kontext | 
	| RArṇ, 15, 131.2 | 
	| bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // | Kontext | 
	| RArṇ, 15, 134.1 | 
	| nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā / | Kontext | 
	| RArṇ, 15, 137.1 | 
	| ebhir marditasūtasya punarjanma na vidyate / | Kontext | 
	| RArṇ, 15, 138.3 | 
	| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 139.3 | 
	| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext | 
	| RArṇ, 15, 140.1 | 
	| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / | Kontext | 
	| RArṇ, 15, 141.3 | 
	| palāśamūlatoyaṃ ca mardayettena sūtakam // | Kontext | 
	| RArṇ, 15, 142.1 | 
	| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Kontext | 
	| RArṇ, 15, 145.1 | 
	| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext | 
	| RArṇ, 15, 145.2 | 
	| vedhayet sarvalohāni rañjitaḥ kramito rasaḥ // | Kontext | 
	| RArṇ, 15, 146.1 | 
	| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext | 
	| RArṇ, 15, 149.0 | 
	| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 15, 150.1 | 
	| athavā sārayitvā tu samena saha sūtakam / | Kontext | 
	| RArṇ, 15, 153.1 | 
	| mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam / | Kontext | 
	| RArṇ, 15, 154.2 | 
	| atha tārakapiṣṭaṃ ca samasūtena kārayet // | Kontext | 
	| RArṇ, 15, 157.1 | 
	| śūlinīrasasūtaṃ ca srotoñjanasamanvitam / | Kontext | 
	| RArṇ, 15, 158.1 | 
	| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / | Kontext | 
	| RArṇ, 15, 158.2 | 
	| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext | 
	| RArṇ, 15, 159.2 | 
	| vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet // | Kontext | 
	| RArṇ, 15, 162.1 | 
	| samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / | Kontext | 
	| RArṇ, 15, 162.2 | 
	| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Kontext | 
	| RArṇ, 15, 167.1 | 
	| ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / | Kontext | 
	| RArṇ, 15, 171.1 | 
	| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / | Kontext | 
	| RArṇ, 15, 171.2 | 
	| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 173.1 | 
	| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext | 
	| RArṇ, 15, 173.2 | 
	| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 177.2 | 
	| rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext | 
	| RArṇ, 15, 179.1 | 
	| ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ / | Kontext | 
	| RArṇ, 15, 197.1 | 
	| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext | 
	| RArṇ, 15, 197.2 | 
	| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 198.1 | 
	| śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / | Kontext | 
	| RArṇ, 15, 199.2 | 
	| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 200.1 | 
	| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / | Kontext | 
	| RArṇ, 15, 201.1 | 
	| dhmāto mūṣāgataścaiva raso'yaṃ suravandite / | Kontext | 
	| RArṇ, 15, 205.2 | 
	| evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // | Kontext | 
	| RArṇ, 16, 1.3 | 
	| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Kontext | 
	| RArṇ, 16, 4.1 | 
	| kalkenānena saṃchannamāroṭarasasaṃyutam / | Kontext | 
	| RArṇ, 16, 4.2 | 
	| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // | Kontext | 
	| RArṇ, 16, 5.2 | 
	| anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // | Kontext | 
	| RArṇ, 16, 7.2 | 
	| dravate nātra saṃdeho drutaṃ jārayate rasam // | Kontext | 
	| RArṇ, 16, 8.1 | 
	| baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / | Kontext | 
	| RArṇ, 16, 10.2 | 
	| kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // | Kontext | 
	| RArṇ, 16, 11.2 | 
	| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext | 
	| RArṇ, 16, 12.1 | 
	| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / | Kontext | 
	| RArṇ, 16, 13.1 | 
	| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Kontext | 
	| RArṇ, 16, 15.1 | 
	| punastattu rasendrasya vajraratnāni jārayet / | Kontext | 
	| RArṇ, 16, 17.3 | 
	| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext | 
	| RArṇ, 16, 24.1 | 
	| tato vai sūtarājasya jāyate raśmimaṇḍalam / | Kontext | 
	| RArṇ, 16, 25.1 | 
	| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / | Kontext | 
	| RArṇ, 16, 27.1 | 
	| bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ / | Kontext | 
	| RArṇ, 16, 28.0 | 
	| evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // | Kontext | 
	| RArṇ, 16, 29.2 | 
	| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // | Kontext | 
	| RArṇ, 16, 34.2 | 
	| rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet // | Kontext | 
	| RArṇ, 16, 54.1 | 
	| gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / | Kontext | 
	| RArṇ, 16, 60.1 | 
	| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 16, 60.2 | 
	| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // | Kontext | 
	| RArṇ, 16, 64.1 | 
	| yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / | Kontext | 
	| RArṇ, 16, 65.1 | 
	| ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā / | Kontext | 
	| RArṇ, 16, 67.1 | 
	| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext | 
	| RArṇ, 16, 68.1 | 
	| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext | 
	| RArṇ, 16, 68.1 | 
	| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext | 
	| RArṇ, 16, 68.2 | 
	| punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa // | Kontext | 
	| RArṇ, 16, 69.1 | 
	| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Kontext | 
	| RArṇ, 16, 78.2 | 
	| kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam // | Kontext | 
	| RArṇ, 16, 79.1 | 
	| same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā / | Kontext | 
	| RArṇ, 16, 87.1 | 
	| palena bhakṣayet sūtaṃ surāsuranamaskṛtam / | Kontext | 
	| RArṇ, 16, 90.2 | 
	| same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // | Kontext | 
	| RArṇ, 16, 93.1 | 
	| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / | Kontext | 
	| RArṇ, 16, 93.2 | 
	| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // | Kontext | 
	| RArṇ, 16, 100.2 | 
	| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // | Kontext | 
	| RArṇ, 16, 108.1 | 
	| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext | 
	| RArṇ, 16, 110.1 | 
	| rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / | Kontext | 
	| RArṇ, 17, 1.2 | 
	| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Kontext | 
	| RArṇ, 17, 2.3 | 
	| tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // | Kontext | 
	| RArṇ, 17, 6.1 | 
	| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Kontext | 
	| RArṇ, 17, 11.2 | 
	| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Kontext | 
	| RArṇ, 17, 12.2 | 
	| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Kontext | 
	| RArṇ, 17, 13.2 | 
	| goghṛtena samāyukto lohe tu kramate rasaḥ // | Kontext | 
	| RArṇ, 17, 15.2 | 
	| tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // | Kontext | 
	| RArṇ, 17, 16.1 | 
	| krāmaṇaṃ rasarājasya vedhakāle pradāpayet / | Kontext | 
	| RArṇ, 17, 18.1 | 
	| nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / | Kontext | 
	| RArṇ, 17, 25.1 | 
	| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext | 
	| RArṇ, 17, 32.1 | 
	| tadā tasya rasendrasya melanaṃ paramaṃ matam / | Kontext | 
	| RArṇ, 17, 32.2 | 
	| vedhayet śuddhasūtena śatāṃśena sureśvari // | Kontext | 
	| RArṇ, 17, 42.1 | 
	| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Kontext | 
	| RArṇ, 17, 52.1 | 
	| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext | 
	| RArṇ, 17, 71.1 | 
	| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / | Kontext | 
	| RArṇ, 17, 73.1 | 
	| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Kontext | 
	| RArṇ, 17, 92.1 | 
	| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext | 
	| RArṇ, 17, 103.1 | 
	| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Kontext | 
	| RArṇ, 17, 105.0 | 
	| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Kontext | 
	| RArṇ, 17, 118.1 | 
	| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Kontext | 
	| RArṇ, 17, 121.1 | 
	| khoṭasya bhāgamekaṃ tu rasahemasamanvitam / | Kontext | 
	| RArṇ, 17, 150.1 | 
	| hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / | Kontext | 
	| RArṇ, 17, 153.1 | 
	| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / | Kontext | 
	| RArṇ, 17, 155.1 | 
	| krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / | Kontext | 
	| RArṇ, 17, 155.2 | 
	| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext | 
	| RArṇ, 17, 157.2 | 
	| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Kontext | 
	| RArṇ, 17, 158.0 | 
	| punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // | Kontext | 
	| RArṇ, 17, 160.2 | 
	| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Kontext | 
	| RArṇ, 17, 162.0 | 
	| udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // | Kontext | 
	| RArṇ, 17, 165.1 | 
	| yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / | Kontext | 
	| RArṇ, 4, 7.2 | 
	| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Kontext | 
	| RArṇ, 4, 9.1 | 
	| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext | 
	| RArṇ, 4, 9.2 | 
	| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Kontext | 
	| RArṇ, 4, 10.2 | 
	| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext | 
	| RArṇ, 4, 14.1 | 
	| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext | 
	| RArṇ, 4, 15.1 | 
	| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext | 
	| RArṇ, 4, 19.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext | 
	| RArṇ, 4, 20.1 | 
	| jāraṇe māraṇe caiva rasarājasya rañjane / | Kontext | 
	| RArṇ, 4, 21.2 | 
	| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Kontext | 
	| RArṇ, 4, 23.2 | 
	| mantro'ghoro'tra japtavyo japānte pūjayedrasam // | Kontext | 
	| RArṇ, 4, 25.1 | 
	| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext | 
	| RArṇ, 4, 26.1 | 
	| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Kontext | 
	| RArṇ, 4, 63.1 | 
	| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext | 
	| RArṇ, 4, 64.2 | 
	| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Kontext | 
	| RArṇ, 5, 13.3 | 
	| tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // | Kontext | 
	| RArṇ, 5, 16.3 | 
	| ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Kontext | 
	| RArṇ, 5, 20.3 | 
	| indurī devadeveśi rasabandhakarāḥ priye // | Kontext | 
	| RArṇ, 5, 21.2 | 
	| mriyate badhyate caiva rasaḥ svedanamardanāt // | Kontext | 
	| RArṇ, 5, 23.2 | 
	| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Kontext | 
	| RArṇ, 5, 28.3 | 
	| pañcaratnamidaṃ devi rasaśodhanajāraṇe // | Kontext | 
	| RArṇ, 5, 29.1 | 
	| rasasya bandhane śastamekaikaṃ suravandite / | Kontext | 
	| RArṇ, 5, 29.3 | 
	| dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // | Kontext | 
	| RArṇ, 5, 44.1 | 
	| ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Kontext | 
	| RArṇ, 6, 21.2 | 
	| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext | 
	| RArṇ, 6, 22.2 | 
	| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Kontext | 
	| RArṇ, 6, 43.2 | 
	| raktavarṇaṃ mahābhāge rasabandhe praśasyate // | Kontext | 
	| RArṇ, 6, 49.1 | 
	| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext | 
	| RArṇ, 6, 55.1 | 
	| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext | 
	| RArṇ, 6, 56.1 | 
	| kāntalohaṃ vinā sūto dehe na krāmati kvacit / | Kontext | 
	| RArṇ, 6, 57.1 | 
	| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / | Kontext | 
	| RArṇ, 6, 57.1 | 
	| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / | Kontext | 
	| RArṇ, 6, 57.2 | 
	| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext | 
	| RArṇ, 6, 71.2 | 
	| rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // | Kontext | 
	| RArṇ, 6, 119.2 | 
	| dolāyāṃ svedayeddevi jāyate rasavad yathā // | Kontext | 
	| RArṇ, 6, 137.2 | 
	| svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // | Kontext | 
	| RArṇ, 6, 140.0 | 
	| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // | Kontext | 
	| RArṇ, 7, 1.3 | 
	| anyacca tādṛśaṃ deva rasavidyopakārakam // | Kontext | 
	| RArṇ, 7, 23.2 | 
	| haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // | Kontext | 
	| RArṇ, 7, 26.2 | 
	| dehabandhaṃ karotyeva viśeṣād rasabandhanam // | Kontext | 
	| RArṇ, 7, 27.1 | 
	| capalaścapalāvedhaṃ karoti ghanavaccalaḥ / | Kontext | 
	| RArṇ, 7, 31.1 | 
	| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Kontext | 
	| RArṇ, 7, 47.0 | 
	| cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Kontext | 
	| RArṇ, 7, 49.2 | 
	| sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 7, 51.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext | 
	| RArṇ, 7, 54.2 | 
	| bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // | Kontext | 
	| RArṇ, 7, 65.1 | 
	| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext | 
	| RArṇ, 7, 65.2 | 
	| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext | 
	| RArṇ, 7, 72.1 | 
	| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext | 
	| RArṇ, 7, 99.1 | 
	| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext | 
	| RArṇ, 7, 145.2 | 
	| nirmalāni ca jāyante harabījopamāni ca // | Kontext | 
	| RArṇ, 7, 146.1 | 
	| milanti ca rasenāśu vahnisthānyakṣayāṇi ca / | Kontext | 
	| RArṇ, 7, 146.2 | 
	| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Kontext | 
	| RArṇ, 7, 151.2 | 
	| haranti rogān sakalān rasayuktāni kiṃ punaḥ / | Kontext | 
	| RArṇ, 8, 2.3 | 
	| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Kontext | 
	| RArṇ, 8, 6.2 | 
	| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Kontext | 
	| RArṇ, 8, 14.1 | 
	| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Kontext | 
	| RArṇ, 8, 20.3 | 
	| pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // | Kontext | 
	| RArṇ, 8, 22.2 | 
	| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Kontext | 
	| RArṇ, 8, 23.3 | 
	| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Kontext | 
	| RArṇ, 8, 27.1 | 
	| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Kontext | 
	| RArṇ, 8, 29.2 | 
	| kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / | Kontext | 
	| RArṇ, 8, 42.2 | 
	| dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // | Kontext | 
	| RArṇ, 8, 44.2 | 
	| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // | Kontext | 
	| RArṇ, 8, 45.2 | 
	| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext | 
	| RArṇ, 8, 48.2 | 
	| drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 8, 52.2 | 
	| samāṃśaṃ rasarājasya garbhe dravati niścitam // | Kontext | 
	| RArṇ, 8, 53.2 | 
	| rañjane rasarājasya sāraṇāyāṃ ca śasyate // | Kontext | 
	| RArṇ, 8, 60.1 | 
	| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Kontext | 
	| RArṇ, 8, 79.2 | 
	| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Kontext | 
	| RArṇ, 8, 86.1 | 
	| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Kontext | 
	| RArṇ, 9, 1.3 | 
	| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // | Kontext | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RājNigh, 13, 23.2 | 
	| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Kontext | 
	| RājNigh, 13, 40.1 | 
	| na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / | Kontext | 
	| RājNigh, 13, 40.1 | 
	| na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / | Kontext | 
	| RājNigh, 13, 40.2 | 
	| sūtakāntasamāyogād rasāyanam udīritam // | Kontext | 
	| RājNigh, 13, 55.2 | 
	| rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // | Kontext | 
	| RājNigh, 13, 105.1 | 
	| pārado rasarājaśca rasanātho mahārasaḥ / | Kontext | 
	| RājNigh, 13, 105.1 | 
	| pārado rasarājaśca rasanātho mahārasaḥ / | Kontext | 
	| RājNigh, 13, 105.1 | 
	| pārado rasarājaśca rasanātho mahārasaḥ / | Kontext | 
	| RājNigh, 13, 105.1 | 
	| pārado rasarājaśca rasanātho mahārasaḥ / | Kontext | 
	| RājNigh, 13, 105.2 | 
	| rasaścaiva mahatejā rasaloho rasottamaḥ // | Kontext | 
	| RājNigh, 13, 105.2 | 
	| rasaścaiva mahatejā rasaloho rasottamaḥ // | Kontext | 
	| RājNigh, 13, 105.2 | 
	| rasaścaiva mahatejā rasaloho rasottamaḥ // | Kontext | 
	| RājNigh, 13, 105.2 | 
	| rasaścaiva mahatejā rasaloho rasottamaḥ // | Kontext | 
	| RājNigh, 13, 106.1 | 
	| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Kontext | 
	| RājNigh, 13, 106.1 | 
	| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Kontext | 
	| RājNigh, 13, 106.1 | 
	| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Kontext | 
	| RājNigh, 13, 106.1 | 
	| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Kontext | 
	| RājNigh, 13, 106.1 | 
	| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Kontext | 
	| RājNigh, 13, 106.2 | 
	| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext | 
	| RājNigh, 13, 106.2 | 
	| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext | 
	| RājNigh, 13, 106.2 | 
	| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext | 
	| RājNigh, 13, 106.2 | 
	| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext | 
	| RājNigh, 13, 106.2 | 
	| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext | 
	| RājNigh, 13, 107.1 | 
	| rudrajo haratejaśca rasadhātur acintyajaḥ / | Kontext | 
	| RājNigh, 13, 107.1 | 
	| rudrajo haratejaśca rasadhātur acintyajaḥ / | Kontext | 
	| RājNigh, 13, 107.1 | 
	| rudrajo haratejaśca rasadhātur acintyajaḥ / | Kontext | 
	| RājNigh, 13, 107.1 | 
	| rudrajo haratejaśca rasadhātur acintyajaḥ / | Kontext | 
	| RājNigh, 13, 107.2 | 
	| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Kontext | 
	| RājNigh, 13, 107.2 | 
	| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Kontext | 
	| RājNigh, 13, 107.2 | 
	| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Kontext | 
	| RājNigh, 13, 107.2 | 
	| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Kontext | 
	| RājNigh, 13, 108.1 | 
	| skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / | Kontext | 
	| RājNigh, 13, 108.1 | 
	| skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / | Kontext | 
	| RājNigh, 13, 108.1 | 
	| skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / | Kontext | 
	| RājNigh, 13, 108.1 | 
	| skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / | Kontext | 
	| RājNigh, 13, 108.1 | 
	| skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / | Kontext | 
	| RājNigh, 13, 108.2 | 
	| prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // | Kontext | 
	| RājNigh, 13, 108.2 | 
	| prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // | Kontext | 
	| RājNigh, 13, 109.1 | 
	| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext | 
	| RājNigh, 13, 111.2 | 
	| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // | Kontext | 
	| RājNigh, 13, 116.2 | 
	| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Kontext | 
	| RājNigh, 13, 217.1 | 
	| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext | 
	| RājNigh, 13, 218.1 | 
	| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Kontext | 
	| RājNigh, 13, 219.1 | 
	| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext | 
	| RājNigh, 13, 220.1 | 
	| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 2, 5.1 | 
	| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCint, 2, 10.0 | 
	| kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Kontext | 
	| RCint, 2, 14.1 | 
	| āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // | Kontext | 
	| RCint, 2, 15.1 | 
	| triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / | Kontext | 
	| RCint, 2, 20.1 | 
	| antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / | Kontext | 
	| RCint, 2, 21.1 | 
	| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext | 
	| RCint, 2, 21.2 | 
	| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Kontext | 
	| RCint, 2, 25.2 | 
	| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext | 
	| RCint, 2, 26.2 | 
	| rakteṣṭikārajobhistadupari sūtasya turyāṃśam // | Kontext | 
	| RCint, 2, 27.2 | 
	| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Kontext | 
	| RCint, 2, 28.2 | 
	| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Kontext | 
	| RCint, 2, 30.1 | 
	| atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // | Kontext | 
	| RCint, 3, 5.1 | 
	| sūtaṃ rahasyanilaye sumuhūrte vidhorbale / | Kontext | 
	| RCint, 3, 7.2 | 
	| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // | Kontext | 
	| RCint, 3, 8.1 | 
	| mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ / | Kontext | 
	| RCint, 3, 12.3 | 
	| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Kontext | 
	| RCint, 3, 13.2 | 
	| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Kontext | 
	| RCint, 3, 14.1 | 
	| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / | Kontext | 
	| RCint, 3, 18.2 | 
	| svedanādiṣu sarvatra rasarājasya yojayet // | Kontext | 
	| RCint, 3, 19.2 | 
	| bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / | Kontext | 
	| RCint, 3, 21.2 | 
	| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Kontext | 
	| RCint, 3, 22.1 | 
	| ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / | Kontext | 
	| RCint, 3, 22.2 | 
	| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext | 
	| RCint, 3, 23.2 | 
	| rasasya mānāniyamāt kathituṃ naiva śakyate // | Kontext | 
	| RCint, 3, 24.1 | 
	| navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / | Kontext | 
	| RCint, 3, 25.1 | 
	| naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / | Kontext | 
	| RCint, 3, 26.2 | 
	| upariṣṭātpuṭe datte jale patati pāradaḥ // | Kontext | 
	| RCint, 3, 27.1 | 
	| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Kontext | 
	| RCint, 3, 27.2 | 
	| ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / | Kontext | 
	| RCint, 3, 28.1 | 
	| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Kontext | 
	| RCint, 3, 28.1 | 
	| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Kontext | 
	| RCint, 3, 29.1 | 
	| miśritau cedrase nāgavaṅgau vikrayahetunā / | Kontext | 
	| RCint, 3, 30.1 | 
	| evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati / | Kontext | 
	| RCint, 3, 32.2 | 
	| anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // | Kontext | 
	| RCint, 3, 33.1 | 
	| lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam / | Kontext | 
	| RCint, 3, 34.1 | 
	| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Kontext | 
	| RCint, 3, 34.2 | 
	| kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / | Kontext | 
	| RCint, 3, 35.2 | 
	| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Kontext | 
	| RCint, 3, 37.2 | 
	| dīpanaṃ jāyate samyak sūtarājasya jāraṇe // | Kontext | 
	| RCint, 3, 38.2 | 
	| dīpanaṃ jāyate tasya rasarājasya cottamam // | Kontext | 
	| RCint, 3, 39.1 | 
	| dīpitaṃ rasarājastu jambīrarasasaṃyutam / | Kontext | 
	| RCint, 3, 42.2 | 
	| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext | 
	| RCint, 3, 43.2 | 
	| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Kontext | 
	| RCint, 3, 44.2 | 
	| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Kontext | 
	| RCint, 3, 45.2 | 
	| dinamekaṃ rasendrasya yo dadāti hutāśanam // | Kontext | 
	| RCint, 3, 46.2 | 
	| ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / | Kontext | 
	| RCint, 3, 47.1 | 
	| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / | Kontext | 
	| RCint, 3, 49.1 | 
	| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext | 
	| RCint, 3, 49.2 | 
	| ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / | Kontext | 
	| RCint, 3, 52.2 | 
	| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Kontext | 
	| RCint, 3, 54.2 | 
	| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Kontext | 
	| RCint, 3, 56.1 | 
	| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 59.1 | 
	| viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / | Kontext | 
	| RCint, 3, 65.1 | 
	| anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / | Kontext | 
	| RCint, 3, 76.2 | 
	| etair vimarditaḥ sūto grasate sarvalohakam // | Kontext | 
	| RCint, 3, 79.2 | 
	| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Kontext | 
	| RCint, 3, 80.2 | 
	| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext | 
	| RCint, 3, 84.2 | 
	| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Kontext | 
	| RCint, 3, 86.2 | 
	| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext | 
	| RCint, 3, 88.2 | 
	| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext | 
	| RCint, 3, 91.1 | 
	| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Kontext | 
	| RCint, 3, 96.2 | 
	| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Kontext | 
	| RCint, 3, 98.2 | 
	| sākalyena careddevi garbhadrāvī bhavedrasaḥ // | Kontext | 
	| RCint, 3, 99.3 | 
	| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Kontext | 
	| RCint, 3, 100.2 | 
	| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Kontext | 
	| RCint, 3, 101.2 | 
	| tena dravanti garbhā rasarājasyāmlavargayogena // | Kontext | 
	| RCint, 3, 102.2 | 
	| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Kontext | 
	| RCint, 3, 104.1 | 
	| uṣṇenaivāranālena kṣālayejjāritaṃ rasam / | Kontext | 
	| RCint, 3, 104.2 | 
	| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext | 
	| RCint, 3, 105.1 | 
	| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext | 
	| RCint, 3, 106.2 | 
	| tataḥ kacchapayantreṇa jvalane jārayedrasam // | Kontext | 
	| RCint, 3, 107.2 | 
	| harayonir antarā saṃjarati puṭairgaganagandhādi // | Kontext | 
	| RCint, 3, 110.1 | 
	| catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / | Kontext | 
	| RCint, 3, 116.3 | 
	| kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // | Kontext | 
	| RCint, 3, 117.2 | 
	| etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // | Kontext | 
	| RCint, 3, 122.1 | 
	| pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / | Kontext | 
	| RCint, 3, 123.2 | 
	| etadbīje same jīrṇe śatavedhī bhavedrasaḥ // | Kontext | 
	| RCint, 3, 125.3 | 
	| pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // | Kontext | 
	| RCint, 3, 136.2 | 
	| rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // | Kontext | 
	| RCint, 3, 138.1 | 
	| rañjitaṃ jāyate tattu rasarājasya rañjanam / | Kontext | 
	| RCint, 3, 140.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Kontext | 
	| RCint, 3, 142.2 | 
	| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Kontext | 
	| RCint, 3, 145.2 | 
	| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Kontext | 
	| RCint, 3, 149.2 | 
	| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / | Kontext | 
	| RCint, 3, 150.2 | 
	| badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Kontext | 
	| RCint, 3, 151.1 | 
	| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Kontext | 
	| RCint, 3, 152.1 | 
	| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 159.3 | 
	| saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ / | Kontext | 
	| RCint, 3, 165.1 | 
	| jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / | Kontext | 
	| RCint, 3, 166.2 | 
	| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // | Kontext | 
	| RCint, 3, 167.2 | 
	| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext | 
	| RCint, 3, 168.1 | 
	| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext | 
	| RCint, 3, 169.2 | 
	| sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // | Kontext | 
	| RCint, 3, 170.2 | 
	| vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // | Kontext | 
	| RCint, 3, 175.1 | 
	| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Kontext | 
	| RCint, 3, 176.2 | 
	| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext | 
	| RCint, 3, 177.1 | 
	| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext | 
	| RCint, 3, 182.2 | 
	| etatkṣetraṃ samāsena rasabījārpaṇakṣayam // | Kontext | 
	| RCint, 3, 184.1 | 
	| nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / | Kontext | 
	| RCint, 3, 186.1 | 
	| akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet / | Kontext | 
	| RCint, 3, 191.2 | 
	| kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // | Kontext | 
	| RCint, 3, 192.2 | 
	| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Kontext | 
	| RCint, 3, 193.2 | 
	| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Kontext | 
	| RCint, 3, 194.1 | 
	| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Kontext | 
	| RCint, 3, 201.1 | 
	| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / | Kontext | 
	| RCint, 3, 204.1 | 
	| brahmacaryeṇa vā yogī sadā seveta sūtakam / | Kontext | 
	| RCint, 3, 205.1 | 
	| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Kontext | 
	| RCint, 3, 206.2 | 
	| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Kontext | 
	| RCint, 3, 210.1 | 
	| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext | 
	| RCint, 3, 220.1 | 
	| etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / | Kontext | 
	| RCint, 3, 220.2 | 
	| evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // | Kontext | 
	| RCint, 3, 222.2 | 
	| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Kontext | 
	| RCint, 3, 224.1 | 
	| kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / | Kontext | 
	| RCint, 3, 225.1 | 
	| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Kontext | 
	| RCint, 3, 225.2 | 
	| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext | 
	| RCint, 3, 227.2 | 
	| tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // | Kontext | 
	| RCint, 4, 2.2 | 
	| sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // | Kontext | 
	| RCint, 4, 10.2 | 
	| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Kontext | 
	| RCint, 5, 17.2 | 
	| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Kontext | 
	| RCint, 5, 18.1 | 
	| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Kontext | 
	| RCint, 5, 19.1 | 
	| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Kontext | 
	| RCint, 5, 20.1 | 
	| aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ / | Kontext | 
	| RCint, 5, 21.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RCint, 6, 2.2 | 
	| vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // | Kontext | 
	| RCint, 6, 21.1 | 
	| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Kontext | 
	| RCint, 6, 23.1 | 
	| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext | 
	| RCint, 6, 23.1 | 
	| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext | 
	| RCint, 6, 25.1 | 
	| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Kontext | 
	| RCint, 6, 29.1 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Kontext | 
	| RCint, 6, 30.1 | 
	| sūtena samenetyarthaḥ / | Kontext | 
	| RCint, 6, 30.2 | 
	| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Kontext | 
	| RCint, 6, 34.1 | 
	| tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / | Kontext | 
	| RCint, 6, 38.1 | 
	| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext | 
	| RCint, 6, 38.1 | 
	| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext | 
	| RCint, 6, 39.1 | 
	| capalena vinā lauhaṃ yaḥ karoti pumāniha / | Kontext | 
	| RCint, 6, 40.1 | 
	| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext | 
	| RCint, 6, 40.1 | 
	| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext | 
	| RCint, 6, 43.2 | 
	| mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // | Kontext | 
	| RCint, 6, 44.1 | 
	| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Kontext | 
	| RCint, 6, 59.1 | 
	| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Kontext | 
	| RCint, 6, 75.1 | 
	| śilājatuprayogaiśca tāpyasūtakayostathā / | Kontext | 
	| RCint, 6, 76.1 | 
	| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext | 
	| RCint, 6, 76.1 | 
	| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext | 
	| RCint, 6, 76.2 | 
	| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Kontext | 
	| RCint, 7, 49.1 | 
	| etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / | Kontext | 
	| RCint, 7, 54.1 | 
	| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RCint, 7, 61.1 | 
	| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext | 
	| RCint, 7, 61.1 | 
	| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext | 
	| RCint, 7, 94.1 | 
	| yatroparasabhāgo'sti rase tatsattvayojanam / | Kontext | 
	| RCint, 7, 99.1 | 
	| ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / | Kontext | 
	| RCint, 7, 111.2 | 
	| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Kontext | 
	| RCint, 7, 113.2 | 
	| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext | 
	| RCint, 7, 116.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RCint, 7, 118.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / | Kontext | 
	| RCint, 7, 121.2 | 
	| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Kontext | 
	| RCint, 8, 3.2 | 
	| tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // | Kontext | 
	| RCint, 8, 7.0 | 
	| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext | 
	| RCint, 8, 8.1 | 
	| adhastāpa uparyāpo madhye pāradagandhakau / | Kontext | 
	| RCint, 8, 13.0 | 
	| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Kontext | 
	| RCint, 8, 15.1 | 
	| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Kontext | 
	| RCint, 8, 18.1 | 
	| mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / | Kontext | 
	| RCint, 8, 20.1 | 
	| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext | 
	| RCint, 8, 21.2 | 
	| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCint, 8, 31.1 | 
	| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Kontext | 
	| RCint, 8, 32.1 | 
	| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext | 
	| RCint, 8, 33.1 | 
	| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext | 
	| RCint, 8, 35.2 | 
	| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext | 
	| RCint, 8, 37.2 | 
	| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext | 
	| RCint, 8, 38.2 | 
	| rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // | Kontext | 
	| RCint, 8, 40.1 | 
	| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext | 
	| RCint, 8, 41.1 | 
	| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext | 
	| RCint, 8, 41.2 | 
	| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext | 
	| RCint, 8, 46.2 | 
	| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Kontext | 
	| RCint, 8, 46.3 | 
	| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext | 
	| RCint, 8, 49.1 | 
	| rasagandhakatāmrāṇi sindhuvārarasaudanam / | Kontext | 
	| RCint, 8, 52.1 | 
	| sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / | Kontext | 
	| RCint, 8, 56.1 | 
	| ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / | Kontext | 
	| RCint, 8, 57.1 | 
	| ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate / | Kontext | 
	| RCint, 8, 197.1 | 
	| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext | 
	| RCint, 8, 201.1 | 
	| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Kontext | 
	| RCint, 8, 204.1 | 
	| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext | 
	| RCint, 8, 249.1 | 
	| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Kontext | 
	| RCint, 8, 251.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Kontext | 
	| RCint, 8, 260.2 | 
	| suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // | Kontext | 
	| RCint, 8, 267.1 | 
	| kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / | Kontext | 
	| RCint, 8, 269.1 | 
	| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext | 
	| RCint, 8, 269.1 | 
	| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext | 
	| RCint, 8, 277.1 | 
	| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Kontext | 
	| RCint, 8, 278.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext | 
	| RCūM, 10, 2.2 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RCūM, 10, 12.1 | 
	| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Kontext | 
	| RCūM, 10, 35.2 | 
	| bhavantyatīva tīvrāṇi rasādapyadhikāni ca // | Kontext | 
	| RCūM, 10, 68.1 | 
	| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / | Kontext | 
	| RCūM, 10, 91.1 | 
	| etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / | Kontext | 
	| RCūM, 10, 102.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RCūM, 10, 112.2 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RCūM, 10, 113.1 | 
	| nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / | Kontext | 
	| RCūM, 10, 114.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext | 
	| RCūM, 10, 117.2 | 
	| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Kontext | 
	| RCūM, 10, 131.1 | 
	| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext | 
	| RCūM, 10, 139.1 | 
	| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext | 
	| RCūM, 11, 1.2 | 
	| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext | 
	| RCūM, 11, 19.1 | 
	| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / | Kontext | 
	| RCūM, 11, 19.2 | 
	| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Kontext | 
	| RCūM, 11, 52.2 | 
	| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext | 
	| RCūM, 11, 89.2 | 
	| upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // | Kontext | 
	| RCūM, 11, 94.2 | 
	| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext | 
	| RCūM, 11, 97.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RCūM, 11, 101.1 | 
	| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext | 
	| RCūM, 11, 106.1 | 
	| tridoṣaśamanaṃ bhedi rasabandhanamagrimam / | Kontext | 
	| RCūM, 11, 109.2 | 
	| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext | 
	| RCūM, 11, 112.2 | 
	| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RCūM, 12, 26.2 | 
	| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Kontext | 
	| RCūM, 12, 34.1 | 
	| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext | 
	| RCūM, 12, 42.1 | 
	| triguṇena rasenaiva vimardya guṭikīkṛtam / | Kontext | 
	| RCūM, 12, 43.2 | 
	| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext | 
	| RCūM, 12, 63.2 | 
	| durmelā rasarājena naikatvaṃ yāti tena sā // | Kontext | 
	| RCūM, 12, 65.1 | 
	| durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / | Kontext | 
	| RCūM, 14, 2.2 | 
	| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext | 
	| RCūM, 14, 8.1 | 
	| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 14.1 | 
	| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RCūM, 14, 16.1 | 
	| luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / | Kontext | 
	| RCūM, 14, 16.2 | 
	| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Kontext | 
	| RCūM, 14, 19.1 | 
	| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext | 
	| RCūM, 14, 34.1 | 
	| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Kontext | 
	| RCūM, 14, 66.2 | 
	| śulbatulyena sūtena balinā tatsamena ca // | Kontext | 
	| RCūM, 14, 74.3 | 
	| liptapādāṃśasūtāni tasmin kalke nigūhayet // | Kontext | 
	| RCūM, 14, 81.1 | 
	| paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / | Kontext | 
	| RCūM, 14, 137.2 | 
	| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Kontext | 
	| RCūM, 14, 150.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RCūM, 14, 183.3 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RCūM, 14, 184.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext | 
	| RCūM, 14, 185.2 | 
	| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RCūM, 14, 198.1 | 
	| kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / | Kontext | 
	| RCūM, 14, 204.2 | 
	| vadhyate mriyate sūtastailenānena niścitam // | Kontext | 
	| RCūM, 14, 209.1 | 
	| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Kontext | 
	| RCūM, 14, 214.2 | 
	| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext | 
	| RCūM, 15, 1.1 | 
	| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Kontext | 
	| RCūM, 15, 1.2 | 
	| daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // | Kontext | 
	| RCūM, 15, 2.1 | 
	| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Kontext | 
	| RCūM, 15, 3.2 | 
	| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext | 
	| RCūM, 15, 9.2 | 
	| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Kontext | 
	| RCūM, 15, 11.1 | 
	| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / | Kontext | 
	| RCūM, 15, 13.1 | 
	| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext | 
	| RCūM, 15, 13.3 | 
	| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext | 
	| RCūM, 15, 15.1 | 
	| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Kontext | 
	| RCūM, 15, 15.2 | 
	| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Kontext | 
	| RCūM, 15, 16.2 | 
	| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Kontext | 
	| RCūM, 15, 17.1 | 
	| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / | Kontext | 
	| RCūM, 15, 17.1 | 
	| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / | Kontext | 
	| RCūM, 15, 17.1 | 
	| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / | Kontext | 
	| RCūM, 15, 18.1 | 
	| jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / | Kontext | 
	| RCūM, 15, 19.1 | 
	| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Kontext | 
	| RCūM, 15, 19.2 | 
	| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // | Kontext | 
	| RCūM, 15, 20.2 | 
	| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Kontext | 
	| RCūM, 15, 21.1 | 
	| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Kontext | 
	| RCūM, 15, 22.1 | 
	| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Kontext | 
	| RCūM, 15, 24.2 | 
	| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext | 
	| RCūM, 15, 24.2 | 
	| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext | 
	| RCūM, 15, 26.1 | 
	| etān sūtagatān doṣān pañca sapta ca kañcukāḥ / | Kontext | 
	| RCūM, 15, 27.1 | 
	| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Kontext | 
	| RCūM, 15, 28.1 | 
	| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext | 
	| RCūM, 15, 30.1 | 
	| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext | 
	| RCūM, 15, 31.2 | 
	| sarvadoṣavinirmukto rasarājaḥ prajāyate // | Kontext | 
	| RCūM, 15, 34.3 | 
	| govindabhagavān pūjyaiḥ sūtarājasya niścitā // | Kontext | 
	| RCūM, 15, 35.2 | 
	| rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // | Kontext | 
	| RCūM, 15, 36.1 | 
	| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Kontext | 
	| RCūM, 15, 36.2 | 
	| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Kontext | 
	| RCūM, 15, 37.2 | 
	| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext | 
	| RCūM, 15, 38.1 | 
	| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext | 
	| RCūM, 15, 39.2 | 
	| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Kontext | 
	| RCūM, 15, 40.2 | 
	| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Kontext | 
	| RCūM, 15, 42.2 | 
	| rasasya kurute vīryaśaityaṃ tadvīryanāśanam // | Kontext | 
	| RCūM, 15, 43.1 | 
	| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Kontext | 
	| RCūM, 15, 44.1 | 
	| girikarṇyā jayantyāśca svarasairbhāvito rasaḥ / | Kontext | 
	| RCūM, 15, 45.2 | 
	| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext | 
	| RCūM, 15, 47.1 | 
	| kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / | Kontext | 
	| RCūM, 15, 48.1 | 
	| tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / | Kontext | 
	| RCūM, 15, 49.1 | 
	| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext | 
	| RCūM, 15, 50.1 | 
	| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Kontext | 
	| RCūM, 15, 51.1 | 
	| yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ / | Kontext | 
	| RCūM, 15, 52.2 | 
	| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // | Kontext | 
	| RCūM, 15, 53.1 | 
	| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext | 
	| RCūM, 15, 55.1 | 
	| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / | Kontext | 
	| RCūM, 15, 57.2 | 
	| caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // | Kontext | 
	| RCūM, 15, 59.2 | 
	| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Kontext | 
	| RCūM, 15, 60.2 | 
	| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Kontext | 
	| RCūM, 15, 61.1 | 
	| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / | Kontext | 
	| RCūM, 15, 65.1 | 
	| aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Kontext | 
	| RCūM, 15, 66.1 | 
	| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext | 
	| RCūM, 15, 67.1 | 
	| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext | 
	| RCūM, 15, 67.2 | 
	| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext | 
	| RCūM, 15, 69.2 | 
	| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext | 
	| RCūM, 15, 70.2 | 
	| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext | 
	| RCūM, 15, 71.2 | 
	| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Kontext | 
	| RCūM, 15, 72.2 | 
	| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Kontext | 
	| RCūM, 16, 1.1 | 
	| athāto jāraṇā puṇyā rasasiddhividhāyinī / | Kontext | 
	| RCūM, 16, 2.1 | 
	| iha niṣpattrakagrāsaṃ yo rasāya prayacchati / | Kontext | 
	| RCūM, 16, 3.1 | 
	| pakṣacchedamakṛtvā yo rasabandhaṃ samīhate / | Kontext | 
	| RCūM, 16, 4.1 | 
	| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Kontext | 
	| RCūM, 16, 4.2 | 
	| kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // | Kontext | 
	| RCūM, 16, 5.1 | 
	| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Kontext | 
	| RCūM, 16, 6.2 | 
	| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // | Kontext | 
	| RCūM, 16, 7.1 | 
	| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Kontext | 
	| RCūM, 16, 8.1 | 
	| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Kontext | 
	| RCūM, 16, 9.1 | 
	| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Kontext | 
	| RCūM, 16, 15.2 | 
	| tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // | Kontext | 
	| RCūM, 16, 16.1 | 
	| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Kontext | 
	| RCūM, 16, 18.2 | 
	| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext | 
	| RCūM, 16, 19.1 | 
	| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / | Kontext | 
	| RCūM, 16, 20.2 | 
	| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Kontext | 
	| RCūM, 16, 23.2 | 
	| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // | Kontext | 
	| RCūM, 16, 24.1 | 
	| vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / | Kontext | 
	| RCūM, 16, 27.1 | 
	| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Kontext | 
	| RCūM, 16, 29.1 | 
	| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext | 
	| RCūM, 16, 30.2 | 
	| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext | 
	| RCūM, 16, 31.2 | 
	| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext | 
	| RCūM, 16, 33.1 | 
	| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext | 
	| RCūM, 16, 34.1 | 
	| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Kontext | 
	| RCūM, 16, 34.2 | 
	| ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // | Kontext | 
	| RCūM, 16, 35.1 | 
	| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext | 
	| RCūM, 16, 37.1 | 
	| tena tena hi yogena yojanīyo mahārasaḥ / | Kontext | 
	| RCūM, 16, 40.1 | 
	| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Kontext | 
	| RCūM, 16, 40.2 | 
	| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext | 
	| RCūM, 16, 41.1 | 
	| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext | 
	| RCūM, 16, 42.1 | 
	| guñjāmātro rasendro'yam arkavāriniṣevitam / | Kontext | 
	| RCūM, 16, 44.1 | 
	| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext | 
	| RCūM, 16, 44.2 | 
	| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext | 
	| RCūM, 16, 45.1 | 
	| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext | 
	| RCūM, 16, 50.2 | 
	| raso'sau bandhamāyāto modayatyeva niścitam // | Kontext | 
	| RCūM, 16, 53.2 | 
	| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Kontext | 
	| RCūM, 16, 54.2 | 
	| ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // | Kontext | 
	| RCūM, 16, 55.1 | 
	| guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / | Kontext | 
	| RCūM, 16, 55.1 | 
	| guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / | Kontext | 
	| RCūM, 16, 60.1 | 
	| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Kontext | 
	| RCūM, 16, 62.1 | 
	| ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / | Kontext | 
	| RCūM, 16, 66.2 | 
	| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Kontext | 
	| RCūM, 16, 68.2 | 
	| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Kontext | 
	| RCūM, 16, 72.2 | 
	| koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / | Kontext | 
	| RCūM, 16, 74.2 | 
	| na sidhyati kalau sūtaḥ saṃśayena prakurvatām // | Kontext | 
	| RCūM, 16, 75.2 | 
	| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext | 
	| RCūM, 16, 78.2 | 
	| svarṇena sāritasūto yuvā siddhividhāyakaḥ // | Kontext | 
	| RCūM, 16, 79.2 | 
	| ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // | Kontext | 
	| RCūM, 16, 82.2 | 
	| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Kontext | 
	| RCūM, 16, 83.1 | 
	| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Kontext | 
	| RCūM, 16, 83.2 | 
	| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext | 
	| RCūM, 16, 84.3 | 
	| grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // | Kontext | 
	| RCūM, 16, 86.2 | 
	| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext | 
	| RCūM, 16, 87.2 | 
	| śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // | Kontext | 
	| RCūM, 16, 88.2 | 
	| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Kontext | 
	| RCūM, 16, 89.1 | 
	| tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam / | Kontext | 
	| RCūM, 16, 89.2 | 
	| sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / | Kontext | 
	| RCūM, 16, 90.2 | 
	| hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // | Kontext | 
	| RCūM, 16, 91.1 | 
	| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Kontext | 
	| RCūM, 16, 92.1 | 
	| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Kontext | 
	| RCūM, 16, 92.3 | 
	| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Kontext | 
	| RCūM, 16, 93.1 | 
	| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext | 
	| RCūM, 16, 93.2 | 
	| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext | 
	| RCūM, 16, 95.1 | 
	| śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / | Kontext | 
	| RCūM, 3, 5.2 | 
	| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // | Kontext | 
	| RCūM, 3, 14.1 | 
	| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Kontext | 
	| RCūM, 3, 24.1 | 
	| rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / | Kontext | 
	| RCūM, 3, 28.1 | 
	| rasapākāvasāne hi sadāghoraṃ ca jāpayet / | Kontext | 
	| RCūM, 3, 34.1 | 
	| sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / | Kontext | 
	| RCūM, 3, 34.2 | 
	| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Kontext | 
	| RCūM, 3, 35.1 | 
	| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / | Kontext | 
	| RCūM, 3, 35.1 | 
	| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / | Kontext | 
	| RCūM, 4, 1.2 | 
	| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Kontext | 
	| RCūM, 4, 6.1 | 
	| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Kontext | 
	| RCūM, 4, 8.1 | 
	| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / | Kontext | 
	| RCūM, 4, 9.1 | 
	| khalve vimardya gandhena dugdhena saha pāradam / | Kontext | 
	| RCūM, 4, 10.1 | 
	| caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / | Kontext | 
	| RCūM, 4, 10.2 | 
	| bhavetpātanapiṣṭī sā rasasyottamasiddhidā // | Kontext | 
	| RCūM, 4, 11.1 | 
	| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext | 
	| RCūM, 4, 12.2 | 
	| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext | 
	| RCūM, 4, 16.1 | 
	| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RCūM, 4, 17.1 | 
	| ābhāsakṛtabaddhena rasena saha yojitam / | Kontext | 
	| RCūM, 4, 20.2 | 
	| rasena sāraṇāyantre tadīyā guṭikā kṛtā // | Kontext | 
	| RCūM, 4, 24.1 | 
	| sāritastena sūtendro vadane vidhṛto nṛṇām / | Kontext | 
	| RCūM, 4, 42.2 | 
	| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext | 
	| RCūM, 4, 47.1 | 
	| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext | 
	| RCūM, 4, 57.1 | 
	| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / | Kontext | 
	| RCūM, 4, 57.2 | 
	| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext | 
	| RCūM, 4, 58.2 | 
	| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Kontext | 
	| RCūM, 4, 61.1 | 
	| daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / | Kontext | 
	| RCūM, 4, 62.1 | 
	| tataḥ sārarasendreṇa sattvena rasakasya ca / | Kontext | 
	| RCūM, 4, 68.2 | 
	| iyatā pūrvasūto'sau jāryate na kathaṃcana // | Kontext | 
	| RCūM, 4, 69.2 | 
	| anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham // | Kontext | 
	| RCūM, 4, 71.2 | 
	| jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext | 
	| RCūM, 4, 72.2 | 
	| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext | 
	| RCūM, 4, 75.2 | 
	| rañjitaśca rasāllohād dhmānādvā cirakālataḥ / | Kontext | 
	| RCūM, 4, 85.2 | 
	| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // | Kontext | 
	| RCūM, 4, 87.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| RCūM, 4, 88.1 | 
	| jalasaindhavayuktasya rasasya divasatrayam / | Kontext | 
	| RCūM, 4, 91.1 | 
	| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Kontext | 
	| RCūM, 4, 95.2 | 
	| evaṃ kṛte raso grāsalolupo mukhavānbhavet // | Kontext | 
	| RCūM, 4, 98.1 | 
	| rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / | Kontext | 
	| RCūM, 4, 99.2 | 
	| jāraṇāya rasendrasya sā bāhyā drutirucyate // | Kontext | 
	| RCūM, 4, 100.2 | 
	| drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext | 
	| RCūM, 4, 103.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| RCūM, 4, 104.1 | 
	| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext | 
	| RCūM, 4, 105.1 | 
	| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext | 
	| RCūM, 4, 106.1 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext | 
	| RCūM, 4, 109.1 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext | 
	| RCūM, 4, 110.1 | 
	| vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Kontext | 
	| RCūM, 4, 111.1 | 
	| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext | 
	| RCūM, 4, 112.1 | 
	| viddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext | 
	| RCūM, 4, 114.1 | 
	| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext | 
	| RCūM, 4, 115.1 | 
	| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext | 
	| RCūM, 4, 116.1 | 
	| rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / | Kontext | 
	| RCūM, 5, 2.2 | 
	| yantryate pārado yasmāttasmādyantramitīritam // | Kontext | 
	| RCūM, 5, 3.1 | 
	| vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RCūM, 5, 3.2 | 
	| rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext | 
	| RCūM, 5, 8.1 | 
	| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext | 
	| RCūM, 5, 15.2 | 
	| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext | 
	| RCūM, 5, 16.1 | 
	| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext | 
	| RCūM, 5, 16.2 | 
	| etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // | Kontext | 
	| RCūM, 5, 17.1 | 
	| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext | 
	| RCūM, 5, 20.1 | 
	| pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Kontext | 
	| RCūM, 5, 22.2 | 
	| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Kontext | 
	| RCūM, 5, 24.1 | 
	| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext | 
	| RCūM, 5, 25.2 | 
	| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext | 
	| RCūM, 5, 27.2 | 
	| pātanaiśca vinā sūto na tarāṃ doṣamujhati // | Kontext | 
	| RCūM, 5, 31.2 | 
	| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext | 
	| RCūM, 5, 33.1 | 
	| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Kontext | 
	| RCūM, 5, 42.1 | 
	| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Kontext | 
	| RCūM, 5, 42.2 | 
	| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // | Kontext | 
	| RCūM, 5, 43.1 | 
	| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext | 
	| RCūM, 5, 49.1 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext | 
	| RCūM, 5, 53.2 | 
	| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext | 
	| RCūM, 5, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| RCūM, 5, 57.1 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| RCūM, 5, 60.1 | 
	| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext | 
	| RCūM, 5, 63.1 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext | 
	| RCūM, 5, 63.1 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext | 
	| RCūM, 5, 64.2 | 
	| tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // | Kontext | 
	| RCūM, 5, 72.1 | 
	| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Kontext | 
	| RCūM, 5, 72.2 | 
	| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext | 
	| RCūM, 5, 75.2 | 
	| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext | 
	| RCūM, 5, 76.1 | 
	| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / | Kontext | 
	| RCūM, 5, 78.1 | 
	| pacyate rasagolādyaṃ vālukāyantramīritam / | Kontext | 
	| RCūM, 5, 83.1 | 
	| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / | Kontext | 
	| RCūM, 5, 91.1 | 
	| uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / | Kontext | 
	| RCūM, 5, 92.2 | 
	| jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // | Kontext | 
	| RCūM, 5, 93.1 | 
	| ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext | 
	| RCūM, 5, 94.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RCūM, 5, 96.2 | 
	| pātanī vahnimitrā ca rasavādibhir īryate // | Kontext | 
	| RCūM, 5, 105.2 | 
	| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext | 
	| RCūM, 5, 121.2 | 
	| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext | 
	| RCūM, 5, 142.2 | 
	| koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // | Kontext | 
	| RCūM, 5, 144.1 | 
	| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext | 
	| RCūM, 5, 146.2 | 
	| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Kontext | 
	| RCūM, 5, 155.2 | 
	| tad bālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RCūM, 5, 156.2 | 
	| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| RCūM, 5, 157.2 | 
	| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext | 
	| RCūM, 5, 164.2 | 
	| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // | Kontext | 
	| RCūM, 9, 8.2 | 
	| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext | 
	| RCūM, 9, 12.1 | 
	| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext | 
	| RCūM, 9, 18.1 | 
	| eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu / | Kontext | 
	| RCūM, 9, 19.2 | 
	| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Kontext | 
	| RCūM, 9, 24.2 | 
	| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Kontext | 
	| RCūM, 9, 28.2 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Kontext | 
	| RCūM, 9, 28.3 | 
	| kāpālikāgaṇadhvaṃsī rasavādibhirucyate // | Kontext | 
	| RHT, 10, 1.3 | 
	| śuddhā api no dvandve milanti na ca tān raso grasati // | Kontext | 
	| RHT, 10, 2.2 | 
	| rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // | Kontext | 
	| RHT, 10, 6.2 | 
	| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Kontext | 
	| RHT, 11, 1.3 | 
	| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Kontext | 
	| RHT, 11, 7.1 | 
	| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Kontext | 
	| RHT, 11, 9.2 | 
	| cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // | Kontext | 
	| RHT, 12, 1.3 | 
	| tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // | Kontext | 
	| RHT, 12, 5.2 | 
	| nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // | Kontext | 
	| RHT, 12, 8.1 | 
	| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Kontext | 
	| RHT, 13, 8.2 | 
	| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext | 
	| RHT, 14, 2.1 | 
	| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Kontext | 
	| RHT, 14, 6.1 | 
	| utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / | Kontext | 
	| RHT, 14, 6.2 | 
	| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext | 
	| RHT, 14, 8.1 | 
	| paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / | Kontext | 
	| RHT, 14, 8.2 | 
	| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Kontext | 
	| RHT, 14, 9.1 | 
	| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Kontext | 
	| RHT, 14, 9.2 | 
	| athavā śilayā sūto mākṣikayogena vā siddhaḥ / | Kontext | 
	| RHT, 14, 11.1 | 
	| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext | 
	| RHT, 14, 11.1 | 
	| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext | 
	| RHT, 14, 12.2 | 
	| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Kontext | 
	| RHT, 14, 13.2 | 
	| madhye gartā kāryā sūtabhṛtācchāditā tadanu // | Kontext | 
	| RHT, 14, 14.2 | 
	| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Kontext | 
	| RHT, 14, 16.2 | 
	| nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // | Kontext | 
	| RHT, 14, 17.1 | 
	| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Kontext | 
	| RHT, 14, 17.2 | 
	| rañjayati satvatālaṃ dhūmena vināpi sūtam // | Kontext | 
	| RHT, 14, 18.2 | 
	| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Kontext | 
	| RHT, 15, 1.2 | 
	| sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // | Kontext | 
	| RHT, 15, 2.2 | 
	| paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // | Kontext | 
	| RHT, 15, 3.2 | 
	| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext | 
	| RHT, 15, 7.2 | 
	| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext | 
	| RHT, 15, 11.2 | 
	| āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // | Kontext | 
	| RHT, 15, 12.2 | 
	| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext | 
	| RHT, 15, 13.1 | 
	| iti baddho rasarājo guñjāmātropayojito nityam / | Kontext | 
	| RHT, 15, 14.1 | 
	| atha pūrvoktagrāsakramājjarate raso vidhivat / | Kontext | 
	| RHT, 15, 14.2 | 
	| etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca // | Kontext | 
	| RHT, 15, 15.1 | 
	| samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / | Kontext | 
	| RHT, 15, 16.2 | 
	| vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // | Kontext | 
	| RHT, 16, 1.1 | 
	| iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / | Kontext | 
	| RHT, 16, 6.1 | 
	| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext | 
	| RHT, 16, 8.1 | 
	| piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext | 
	| RHT, 16, 9.1 | 
	| tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / | Kontext | 
	| RHT, 16, 9.2 | 
	| sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // | Kontext | 
	| RHT, 16, 10.1 | 
	| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Kontext | 
	| RHT, 16, 12.1 | 
	| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Kontext | 
	| RHT, 16, 12.2 | 
	| pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // | Kontext | 
	| RHT, 16, 15.1 | 
	| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext | 
	| RHT, 16, 16.2 | 
	| antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // | Kontext | 
	| RHT, 16, 18.1 | 
	| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Kontext | 
	| RHT, 16, 20.1 | 
	| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Kontext | 
	| RHT, 16, 21.2 | 
	| bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // | Kontext | 
	| RHT, 16, 22.2 | 
	| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Kontext | 
	| RHT, 16, 23.2 | 
	| jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // | Kontext | 
	| RHT, 16, 24.1 | 
	| athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext | 
	| RHT, 16, 24.2 | 
	| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Kontext | 
	| RHT, 16, 25.1 | 
	| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Kontext | 
	| RHT, 16, 25.2 | 
	| punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // | Kontext | 
	| RHT, 16, 26.1 | 
	| krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / | Kontext | 
	| RHT, 16, 27.1 | 
	| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / | Kontext | 
	| RHT, 16, 27.2 | 
	| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Kontext | 
	| RHT, 16, 28.2 | 
	| dravati ca kanake sūtaḥ saṃsāryate vidhinā // | Kontext | 
	| RHT, 16, 29.1 | 
	| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Kontext | 
	| RHT, 16, 30.1 | 
	| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext | 
	| RHT, 16, 32.1 | 
	| anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / | Kontext | 
	| RHT, 16, 33.1 | 
	| koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / | Kontext | 
	| RHT, 16, 33.2 | 
	| pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ // | Kontext | 
	| RHT, 17, 1.1 | 
	| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Kontext | 
	| RHT, 17, 2.2 | 
	| evaṃ krāmaṇayogādrasarājo viśati loheṣu // | Kontext | 
	| RHT, 17, 8.2 | 
	| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext | 
	| RHT, 18, 1.2 | 
	| asati vedhavidhau na rasaḥ svaguṇānprakāśayati // | Kontext | 
	| RHT, 18, 2.1 | 
	| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext | 
	| RHT, 18, 3.2 | 
	| sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // | Kontext | 
	| RHT, 18, 4.2 | 
	| kanakasyaiko bhāgo vedhaścaikena sūtasya // | Kontext | 
	| RHT, 18, 5.2 | 
	| jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // | Kontext | 
	| RHT, 18, 7.1 | 
	| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / | Kontext | 
	| RHT, 18, 8.2 | 
	| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // | Kontext | 
	| RHT, 18, 9.1 | 
	| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Kontext | 
	| RHT, 18, 10.2 | 
	| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Kontext | 
	| RHT, 18, 13.1 | 
	| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext | 
	| RHT, 18, 19.1 | 
	| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext | 
	| RHT, 18, 20.2 | 
	| mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // | Kontext | 
	| RHT, 18, 24.1 | 
	| vakṣye samprati samyagyad bījaṃ samarase jīrṇam / | Kontext | 
	| RHT, 18, 32.1 | 
	| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Kontext | 
	| RHT, 18, 33.2 | 
	| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Kontext | 
	| RHT, 18, 39.2 | 
	| pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Kontext | 
	| RHT, 18, 46.1 | 
	| evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / | Kontext | 
	| RHT, 18, 47.2 | 
	| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Kontext | 
	| RHT, 18, 52.2 | 
	| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Kontext | 
	| RHT, 18, 53.1 | 
	| liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / | Kontext | 
	| RHT, 18, 57.2 | 
	| pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // | Kontext | 
	| RHT, 18, 59.2 | 
	| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Kontext | 
	| RHT, 18, 59.3 | 
	| rañjati yena vidhinā samāsataḥ sūtarājastu // | Kontext | 
	| RHT, 18, 61.1 | 
	| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Kontext | 
	| RHT, 18, 63.1 | 
	| gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / | Kontext | 
	| RHT, 18, 65.1 | 
	| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Kontext | 
	| RHT, 18, 67.2 | 
	| evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // | Kontext | 
	| RHT, 18, 74.1 | 
	| evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / | Kontext | 
	| RHT, 2, 2.1 | 
	| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Kontext | 
	| RHT, 2, 3.2 | 
	| sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // | Kontext | 
	| RHT, 2, 4.2 | 
	| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Kontext | 
	| RHT, 2, 5.1 | 
	| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Kontext | 
	| RHT, 2, 7.2 | 
	| sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // | Kontext | 
	| RHT, 2, 8.2 | 
	| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext | 
	| RHT, 2, 11.2 | 
	| sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // | Kontext | 
	| RHT, 2, 13.2 | 
	| tiryakpātanavidhinā nipātyaḥ sūtarājastu // | Kontext | 
	| RHT, 2, 14.1 | 
	| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Kontext | 
	| RHT, 2, 15.1 | 
	| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Kontext | 
	| RHT, 2, 18.2 | 
	| svedena dīpito'sau grāsārthī jāyate sūtaḥ // | Kontext | 
	| RHT, 2, 19.2 | 
	| bhavati yadā rasarājaś satvādi tadā bījam // | Kontext | 
	| RHT, 2, 21.1 | 
	| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext | 
	| RHT, 3, 4.1 | 
	| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext | 
	| RHT, 3, 9.1 | 
	| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext | 
	| RHT, 3, 10.1 | 
	| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext | 
	| RHT, 3, 10.2 | 
	| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Kontext | 
	| RHT, 3, 11.2 | 
	| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Kontext | 
	| RHT, 3, 13.1 | 
	| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Kontext | 
	| RHT, 3, 15.2 | 
	| dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // | Kontext | 
	| RHT, 3, 16.1 | 
	| tailādikataptarase hāṭakatārādigolakamukhena / | Kontext | 
	| RHT, 3, 16.2 | 
	| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext | 
	| RHT, 3, 19.2 | 
	| pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // | Kontext | 
	| RHT, 3, 20.1 | 
	| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Kontext | 
	| RHT, 3, 20.2 | 
	| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext | 
	| RHT, 3, 20.2 | 
	| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext | 
	| RHT, 3, 21.1 | 
	| dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / | Kontext | 
	| RHT, 3, 22.2 | 
	| truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // | Kontext | 
	| RHT, 3, 24.1 | 
	| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / | Kontext | 
	| RHT, 3, 25.2 | 
	| itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // | Kontext | 
	| RHT, 3, 26.1 | 
	| itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / | Kontext | 
	| RHT, 4, 2.2 | 
	| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Kontext | 
	| RHT, 4, 4.1 | 
	| pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / | Kontext | 
	| RHT, 4, 5.2 | 
	| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext | 
	| RHT, 4, 8.1 | 
	| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Kontext | 
	| RHT, 4, 13.1 | 
	| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext | 
	| RHT, 4, 15.1 | 
	| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext | 
	| RHT, 4, 16.2 | 
	| vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // | Kontext | 
	| RHT, 4, 18.2 | 
	| abhiṣavayogāccarati vrajati raso nātra sandehaḥ // | Kontext | 
	| RHT, 4, 21.2 | 
	| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext | 
	| RHT, 4, 22.2 | 
	| carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // | Kontext | 
	| RHT, 4, 24.1 | 
	| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext | 
	| RHT, 5, 1.2 | 
	| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext | 
	| RHT, 5, 3.2 | 
	| yena dravanti garbhe rasarājasyāmlavargeṇa // | Kontext | 
	| RHT, 5, 4.2 | 
	| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Kontext | 
	| RHT, 5, 5.1 | 
	| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Kontext | 
	| RHT, 5, 12.2 | 
	| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext | 
	| RHT, 5, 16.2 | 
	| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Kontext | 
	| RHT, 5, 17.2 | 
	| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Kontext | 
	| RHT, 5, 18.2 | 
	| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Kontext | 
	| RHT, 5, 19.1 | 
	| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext | 
	| RHT, 5, 20.1 | 
	| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext | 
	| RHT, 5, 34.1 | 
	| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Kontext | 
	| RHT, 5, 35.1 | 
	| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Kontext | 
	| RHT, 5, 37.1 | 
	| varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / | Kontext | 
	| RHT, 5, 39.2 | 
	| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // | Kontext | 
	| RHT, 5, 40.2 | 
	| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // | Kontext | 
	| RHT, 5, 42.1 | 
	| athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / | Kontext | 
	| RHT, 5, 44.2 | 
	| athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // | Kontext | 
	| RHT, 5, 45.1 | 
	| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Kontext | 
	| RHT, 5, 45.2 | 
	| yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // | Kontext | 
	| RHT, 5, 46.1 | 
	| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Kontext | 
	| RHT, 5, 46.1 | 
	| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Kontext | 
	| RHT, 5, 49.1 | 
	| ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / | Kontext | 
	| RHT, 5, 53.1 | 
	| evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Kontext | 
	| RHT, 5, 56.2 | 
	| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Kontext | 
	| RHT, 5, 58.1 | 
	| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext | 
	| RHT, 6, 8.1 | 
	| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext | 
	| RHT, 6, 8.2 | 
	| svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // | Kontext | 
	| RHT, 6, 11.1 | 
	| yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / | Kontext | 
	| RHT, 6, 14.2 | 
	| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext | 
	| RHT, 6, 15.1 | 
	| kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / | Kontext | 
	| RHT, 6, 16.2 | 
	| tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // | Kontext | 
	| RHT, 6, 18.1 | 
	| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext | 
	| RHT, 6, 19.1 | 
	| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext | 
	| RHT, 7, 7.2 | 
	| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Kontext | 
	| RHT, 7, 9.1 | 
	| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RHT, 8, 2.1 | 
	| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext | 
	| RHT, 8, 5.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext | 
	| RHT, 8, 7.2 | 
	| ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // | Kontext | 
	| RHT, 8, 9.2 | 
	| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext | 
	| RHT, 8, 11.1 | 
	| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Kontext | 
	| RHT, 8, 11.2 | 
	| cāraṇajāraṇamātrātkurute rasamindragopanibham // | Kontext | 
	| RHT, 8, 12.2 | 
	| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext | 
	| RHT, 8, 13.2 | 
	| ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // | Kontext | 
	| RHT, 8, 15.2 | 
	| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext | 
	| RHT, 8, 16.2 | 
	| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext | 
	| RHT, 8, 18.1 | 
	| taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Kontext | 
	| RHT, 8, 18.2 | 
	| drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // | Kontext | 
	| RHT, 9, 1.1 | 
	| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Kontext | 
	| RHT, 9, 3.1 | 
	| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Kontext | 
	| RKDh, 1, 1, 20.2 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext | 
	| RKDh, 1, 1, 22.2 | 
	| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Kontext | 
	| RKDh, 1, 1, 27.1 | 
	| vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RKDh, 1, 1, 27.2 | 
	| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext | 
	| RKDh, 1, 1, 33.2 | 
	| navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // | Kontext | 
	| RKDh, 1, 1, 34.1 | 
	| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext | 
	| RKDh, 1, 1, 35.2 | 
	| yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // | Kontext | 
	| RKDh, 1, 1, 46.1 | 
	| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Kontext | 
	| RKDh, 1, 1, 46.2 | 
	| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext | 
	| RKDh, 1, 1, 54.2 | 
	| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Kontext | 
	| RKDh, 1, 1, 54.3 | 
	| adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / | Kontext | 
	| RKDh, 1, 1, 58.3 | 
	| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // | Kontext | 
	| RKDh, 1, 1, 71.6 | 
	| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Kontext | 
	| RKDh, 1, 1, 76.1 | 
	| atha rasajāraṇārthaṃ yantrāṇyucyante / | Kontext | 
	| RKDh, 1, 1, 95.2 | 
	| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext | 
	| RKDh, 1, 1, 101.2 | 
	| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // | Kontext | 
	| RKDh, 1, 1, 103.1 | 
	| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext | 
	| RKDh, 1, 1, 103.2 | 
	| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext | 
	| RKDh, 1, 1, 148.7 | 
	| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Kontext | 
	| RKDh, 1, 1, 150.2 | 
	| samākhyātaṃ rasācāryai rasasiddhapradāyakam // | Kontext | 
	| RKDh, 1, 1, 153.1 | 
	| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Kontext | 
	| RKDh, 1, 1, 178.1 | 
	| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Kontext | 
	| RKDh, 1, 1, 178.2 | 
	| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Kontext | 
	| RKDh, 1, 2, 25.3 | 
	| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / | Kontext | 
	| RMañj, 1, 3.2 | 
	| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext | 
	| RMañj, 1, 5.2 | 
	| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext | 
	| RMañj, 1, 5.2 | 
	| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext | 
	| RMañj, 1, 6.2 | 
	| tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // | Kontext | 
	| RMañj, 1, 7.2 | 
	| ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // | Kontext | 
	| RMañj, 1, 8.1 | 
	| yo na vetti kṛpārāśiṃ rasahariharātmakam / | Kontext | 
	| RMañj, 1, 14.1 | 
	| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RMañj, 1, 14.1 | 
	| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RMañj, 1, 14.1 | 
	| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RMañj, 1, 14.1 | 
	| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RMañj, 1, 14.2 | 
	| etāni rasanāmāni tathānyāni śive yathā // | Kontext | 
	| RMañj, 1, 16.1 | 
	| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Kontext | 
	| RMañj, 1, 16.2 | 
	| sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Kontext | 
	| RMañj, 1, 17.2 | 
	| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Kontext | 
	| RMañj, 1, 19.1 | 
	| athātaḥ sampravakṣyāmi pāradasya ca śodhanam / | Kontext | 
	| RMañj, 1, 19.2 | 
	| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext | 
	| RMañj, 1, 20.2 | 
	| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Kontext | 
	| RMañj, 1, 21.2 | 
	| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Kontext | 
	| RMañj, 1, 22.1 | 
	| iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / | Kontext | 
	| RMañj, 1, 23.1 | 
	| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / | Kontext | 
	| RMañj, 1, 25.2 | 
	| pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam // | Kontext | 
	| RMañj, 1, 26.2 | 
	| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext | 
	| RMañj, 1, 27.1 | 
	| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Kontext | 
	| RMañj, 1, 28.1 | 
	| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext | 
	| RMañj, 1, 29.2 | 
	| yuktaṃ sarvasya sūtasya taptakhalve vimardanam // | Kontext | 
	| RMañj, 1, 31.1 | 
	| kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / | Kontext | 
	| RMañj, 1, 31.2 | 
	| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RMañj, 1, 33.2 | 
	| athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // | Kontext | 
	| RMañj, 1, 34.2 | 
	| ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // | Kontext | 
	| RMañj, 1, 35.2 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Kontext | 
	| RMañj, 1, 36.1 | 
	| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / | Kontext | 
	| RMañj, 1, 37.1 | 
	| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext | 
	| RMañj, 2, 1.1 | 
	| athātaḥ sampravakṣyāmi rasajāraṇamuttamam / | Kontext | 
	| RMañj, 2, 1.2 | 
	| athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // | Kontext | 
	| RMañj, 2, 2.2 | 
	| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext | 
	| RMañj, 2, 4.1 | 
	| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Kontext | 
	| RMañj, 2, 6.2 | 
	| samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // | Kontext | 
	| RMañj, 2, 7.1 | 
	| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext | 
	| RMañj, 2, 8.2 | 
	| caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // | Kontext | 
	| RMañj, 2, 10.2 | 
	| anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / | Kontext | 
	| RMañj, 2, 11.1 | 
	| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 2, 11.1 | 
	| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 2, 12.2 | 
	| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // | Kontext | 
	| RMañj, 2, 14.1 | 
	| śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / | Kontext | 
	| RMañj, 2, 14.2 | 
	| puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // | Kontext | 
	| RMañj, 2, 16.1 | 
	| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext | 
	| RMañj, 2, 19.1 | 
	| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / | Kontext | 
	| RMañj, 2, 20.1 | 
	| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext | 
	| RMañj, 2, 22.2 | 
	| pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // | Kontext | 
	| RMañj, 2, 28.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RMañj, 2, 29.3 | 
	| adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // | Kontext | 
	| RMañj, 2, 30.1 | 
	| bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya / | Kontext | 
	| RMañj, 2, 32.1 | 
	| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext | 
	| RMañj, 2, 33.1 | 
	| pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / | Kontext | 
	| RMañj, 2, 35.1 | 
	| aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / | Kontext | 
	| RMañj, 2, 35.2 | 
	| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // | Kontext | 
	| RMañj, 2, 38.1 | 
	| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext | 
	| RMañj, 2, 40.1 | 
	| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Kontext | 
	| RMañj, 2, 41.2 | 
	| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext | 
	| RMañj, 2, 42.2 | 
	| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext | 
	| RMañj, 2, 44.1 | 
	| meghanādavacāhiṅgulaśunair mardayed rasam / | Kontext | 
	| RMañj, 2, 48.1 | 
	| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext | 
	| RMañj, 2, 50.2 | 
	| rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / | Kontext | 
	| RMañj, 2, 51.2 | 
	| sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam // | Kontext | 
	| RMañj, 2, 52.1 | 
	| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RMañj, 2, 53.2 | 
	| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext | 
	| RMañj, 2, 54.1 | 
	| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext | 
	| RMañj, 2, 56.1 | 
	| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext | 
	| RMañj, 2, 58.1 | 
	| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext | 
	| RMañj, 2, 61.2 | 
	| vardhante sarva evaite rasasevāvidhau nṛṇām // | Kontext | 
	| RMañj, 2, 62.2 | 
	| rasendro harate rogānnarakuñjaravājinām // | Kontext | 
	| RMañj, 3, 12.2 | 
	| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext | 
	| RMañj, 3, 19.1 | 
	| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RMañj, 3, 65.1 | 
	| yadoparasabhāvo'sti rase tatsattvayojanam / | Kontext | 
	| RMañj, 3, 86.2 | 
	| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Kontext | 
	| RMañj, 3, 92.2 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RMañj, 3, 94.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext | 
	| RMañj, 4, 28.0 | 
	| no preview | Kontext | 
	| RMañj, 5, 5.1 | 
	| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Kontext | 
	| RMañj, 5, 7.2 | 
	| luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RMañj, 5, 8.1 | 
	| rasasya bhasmanā vātha rasairvā lepayeddalam / | Kontext | 
	| RMañj, 5, 21.2 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Kontext | 
	| RMañj, 5, 29.1 | 
	| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / | Kontext | 
	| RMañj, 5, 32.1 | 
	| caturthāṃśena sūtena tāmrapatrāṇi lepayet / | Kontext | 
	| RMañj, 5, 34.1 | 
	| jambīrarasasampiṣṭaṃ rasagandhakalepitam / | Kontext | 
	| RMañj, 5, 52.1 | 
	| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext | 
	| RMañj, 6, 2.1 | 
	| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Kontext | 
	| RMañj, 6, 2.2 | 
	| sa rasaḥ procyate hyatra vyādhināśanahetave // | Kontext | 
	| RMañj, 6, 4.2 | 
	| tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // | Kontext | 
	| RMañj, 6, 5.1 | 
	| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Kontext | 
	| RMañj, 6, 6.1 | 
	| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / | Kontext | 
	| RMañj, 6, 13.1 | 
	| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Kontext | 
	| RMañj, 6, 13.2 | 
	| gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // | Kontext | 
	| RMañj, 6, 25.1 | 
	| palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / | Kontext | 
	| RMañj, 6, 28.1 | 
	| rasasya bhasmanā hema pādāṃśena prakalpayet / | Kontext | 
	| RMañj, 6, 36.1 | 
	| rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / | Kontext | 
	| RMañj, 6, 40.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext | 
	| RMañj, 6, 40.2 | 
	| pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // | Kontext | 
	| RMañj, 6, 40.2 | 
	| pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // | Kontext | 
	| RMañj, 6, 41.2 | 
	| parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // | Kontext | 
	| RMañj, 6, 44.0 | 
	| imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // | Kontext | 
	| RMañj, 6, 47.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| RMañj, 6, 51.1 | 
	| rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam / | Kontext | 
	| RMañj, 6, 54.1 | 
	| sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 54.2 | 
	| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Kontext | 
	| RMañj, 6, 55.2 | 
	| pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // | Kontext | 
	| RMañj, 6, 57.0 | 
	| bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // | Kontext | 
	| RMañj, 6, 63.1 | 
	| sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Kontext | 
	| RMañj, 6, 67.0 | 
	| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext | 
	| RMañj, 6, 72.2 | 
	| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext | 
	| RMañj, 6, 76.1 | 
	| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Kontext | 
	| RMañj, 6, 81.1 | 
	| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 87.2 | 
	| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Kontext | 
	| RMañj, 6, 89.1 | 
	| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext | 
	| RMañj, 6, 91.1 | 
	| tāmragandharasaśvetaspandāmaricapūtanāḥ / | Kontext | 
	| RMañj, 6, 95.2 | 
	| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Kontext | 
	| RMañj, 6, 96.1 | 
	| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext | 
	| RMañj, 6, 98.2 | 
	| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // | Kontext | 
	| RMañj, 6, 116.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Kontext | 
	| RMañj, 6, 122.1 | 
	| ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / | Kontext | 
	| RMañj, 6, 124.1 | 
	| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext | 
	| RMañj, 6, 130.0 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // | Kontext | 
	| RMañj, 6, 137.0 | 
	| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Kontext | 
	| RMañj, 6, 143.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 145.1 | 
	| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext | 
	| RMañj, 6, 148.2 | 
	| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext | 
	| RMañj, 6, 153.1 | 
	| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext | 
	| RMañj, 6, 158.0 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Kontext | 
	| RMañj, 6, 159.1 | 
	| agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ / | Kontext | 
	| RMañj, 6, 161.2 | 
	| rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 172.1 | 
	| taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / | Kontext | 
	| RMañj, 6, 174.0 | 
	| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext | 
	| RMañj, 6, 178.1 | 
	| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / | Kontext | 
	| RMañj, 6, 182.1 | 
	| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext | 
	| RMañj, 6, 184.1 | 
	| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 185.1 | 
	| sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / | Kontext | 
	| RMañj, 6, 191.1 | 
	| ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Kontext | 
	| RMañj, 6, 193.1 | 
	| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext | 
	| RMañj, 6, 195.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / | Kontext | 
	| RMañj, 6, 198.1 | 
	| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext | 
	| RMañj, 6, 200.1 | 
	| jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / | Kontext | 
	| RMañj, 6, 203.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 209.1 | 
	| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Kontext | 
	| RMañj, 6, 212.0 | 
	| rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // | Kontext | 
	| RMañj, 6, 215.1 | 
	| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / | Kontext | 
	| RMañj, 6, 217.1 | 
	| bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / | Kontext | 
	| RMañj, 6, 221.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / | Kontext | 
	| RMañj, 6, 223.1 | 
	| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Kontext | 
	| RMañj, 6, 244.1 | 
	| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / | Kontext | 
	| RMañj, 6, 252.0 | 
	| sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // | Kontext | 
	| RMañj, 6, 259.1 | 
	| palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / | Kontext | 
	| RMañj, 6, 260.1 | 
	| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext | 
	| RMañj, 6, 265.1 | 
	| bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / | Kontext | 
	| RMañj, 6, 268.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / | Kontext | 
	| RMañj, 6, 270.1 | 
	| mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / | Kontext | 
	| RMañj, 6, 271.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Kontext | 
	| RMañj, 6, 274.1 | 
	| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext | 
	| RMañj, 6, 274.2 | 
	| vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // | Kontext | 
	| RMañj, 6, 277.2 | 
	| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Kontext | 
	| RMañj, 6, 279.1 | 
	| bhasma kuryādrasendrasya navārkakiraṇopamam / | Kontext | 
	| RMañj, 6, 288.1 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / | Kontext | 
	| RMañj, 6, 296.1 | 
	| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext | 
	| RMañj, 6, 301.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext | 
	| RMañj, 6, 303.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Kontext | 
	| RMañj, 6, 307.1 | 
	| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Kontext | 
	| RMañj, 6, 315.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 320.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 326.1 | 
	| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 6, 330.2 | 
	| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext | 
	| RMañj, 6, 332.2 | 
	| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Kontext | 
	| RMañj, 6, 336.1 | 
	| pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam / | Kontext | 
	| RMañj, 6, 341.1 | 
	| sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / | Kontext | 
	| RMañj, 6, 341.1 | 
	| sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / | Kontext | 
	| RMañj, 6, 343.1 | 
	| śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / | Kontext | 
	| RPSudh, 1, 5.1 | 
	| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Kontext | 
	| RPSudh, 1, 6.1 | 
	| caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / | Kontext | 
	| RPSudh, 1, 9.1 | 
	| krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / | Kontext | 
	| RPSudh, 1, 13.2 | 
	| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // | Kontext | 
	| RPSudh, 1, 15.0 | 
	| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Kontext | 
	| RPSudh, 1, 16.2 | 
	| vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // | Kontext | 
	| RPSudh, 1, 17.2 | 
	| jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // | Kontext | 
	| RPSudh, 1, 18.1 | 
	| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Kontext | 
	| RPSudh, 1, 22.1 | 
	| itthaṃ sūtodbhavaṃ jñātvā na khalu / | Kontext | 
	| RPSudh, 1, 25.2 | 
	| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Kontext | 
	| RPSudh, 1, 26.1 | 
	| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 27.1 | 
	| kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / | Kontext | 
	| RPSudh, 1, 28.2 | 
	| sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // | Kontext | 
	| RPSudh, 1, 29.2 | 
	| teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext | 
	| RPSudh, 1, 30.2 | 
	| sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // | Kontext | 
	| RPSudh, 1, 32.2 | 
	| oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // | Kontext | 
	| RPSudh, 1, 33.1 | 
	| kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / | Kontext | 
	| RPSudh, 1, 34.1 | 
	| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Kontext | 
	| RPSudh, 1, 36.1 | 
	| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Kontext | 
	| RPSudh, 1, 37.1 | 
	| khalve vimardayetsūtaṃ dināni trīṇi caiva hi / | Kontext | 
	| RPSudh, 1, 40.1 | 
	| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext | 
	| RPSudh, 1, 40.2 | 
	| bahirmalavināśāya rasarājaṃ tu niścitam // | Kontext | 
	| RPSudh, 1, 42.1 | 
	| ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam / | Kontext | 
	| RPSudh, 1, 43.2 | 
	| amlauṣadhāni sarvāṇi sūtena saha mardayet // | Kontext | 
	| RPSudh, 1, 45.1 | 
	| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 47.2 | 
	| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Kontext | 
	| RPSudh, 1, 50.2 | 
	| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Kontext | 
	| RPSudh, 1, 53.2 | 
	| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Kontext | 
	| RPSudh, 1, 55.1 | 
	| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Kontext | 
	| RPSudh, 1, 56.1 | 
	| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Kontext | 
	| RPSudh, 1, 56.2 | 
	| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Kontext | 
	| RPSudh, 1, 58.1 | 
	| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext | 
	| RPSudh, 1, 58.2 | 
	| yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // | Kontext | 
	| RPSudh, 1, 61.1 | 
	| adhunā kathayiṣyāmi rasarodhanakarma ca / | Kontext | 
	| RPSudh, 1, 61.2 | 
	| yatkṛte capalatvaṃ hi rasarājasya śāmyati // | Kontext | 
	| RPSudh, 1, 62.2 | 
	| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Kontext | 
	| RPSudh, 1, 65.1 | 
	| ataḥparaṃ pravakṣyāmi pāradasya niyāmanam / | Kontext | 
	| RPSudh, 1, 65.2 | 
	| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Kontext | 
	| RPSudh, 1, 66.1 | 
	| athedānīṃ pravakṣyāmi rasarājasya dīpanam / | Kontext | 
	| RPSudh, 1, 70.2 | 
	| kathayāmi samāsena yathāvadrasaśodhanam // | Kontext | 
	| RPSudh, 1, 71.1 | 
	| aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ / | Kontext | 
	| RPSudh, 1, 76.2 | 
	| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext | 
	| RPSudh, 1, 79.1 | 
	| jalayaṃtrasya yogena viḍena sahito rasaḥ / | Kontext | 
	| RPSudh, 1, 81.2 | 
	| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Kontext | 
	| RPSudh, 1, 87.2 | 
	| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Kontext | 
	| RPSudh, 1, 89.1 | 
	| rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Kontext | 
	| RPSudh, 1, 90.2 | 
	| biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // | Kontext | 
	| RPSudh, 1, 93.2 | 
	| kathayāmi yathātathyaṃ rasarājasya siddhidam // | Kontext | 
	| RPSudh, 1, 95.2 | 
	| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // | Kontext | 
	| RPSudh, 1, 96.1 | 
	| anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase / | Kontext | 
	| RPSudh, 1, 98.2 | 
	| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Kontext | 
	| RPSudh, 1, 102.1 | 
	| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Kontext | 
	| RPSudh, 1, 104.2 | 
	| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Kontext | 
	| RPSudh, 1, 105.1 | 
	| raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ / | Kontext | 
	| RPSudh, 1, 107.1 | 
	| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 1, 108.2 | 
	| rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // | Kontext | 
	| RPSudh, 1, 111.1 | 
	| uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / | Kontext | 
	| RPSudh, 1, 111.2 | 
	| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // | Kontext | 
	| RPSudh, 1, 112.1 | 
	| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext | 
	| RPSudh, 1, 112.2 | 
	| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Kontext | 
	| RPSudh, 1, 114.1 | 
	| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Kontext | 
	| RPSudh, 1, 115.1 | 
	| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Kontext | 
	| RPSudh, 1, 117.1 | 
	| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Kontext | 
	| RPSudh, 1, 117.2 | 
	| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Kontext | 
	| RPSudh, 1, 118.2 | 
	| sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // | Kontext | 
	| RPSudh, 1, 123.1 | 
	| śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / | Kontext | 
	| RPSudh, 1, 129.2 | 
	| evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // | Kontext | 
	| RPSudh, 1, 130.1 | 
	| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Kontext | 
	| RPSudh, 1, 133.1 | 
	| atha krāmaṇakaṃ karma pāradasya nigadyate / | Kontext | 
	| RPSudh, 1, 133.2 | 
	| śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // | Kontext | 
	| RPSudh, 1, 136.1 | 
	| kalkametad hi madhye sūtaṃ nidhāpayet / | Kontext | 
	| RPSudh, 1, 137.1 | 
	| anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / | Kontext | 
	| RPSudh, 1, 138.2 | 
	| bījāni pāradasyāpi kramate ca na saṃśayaḥ // | Kontext | 
	| RPSudh, 1, 142.0 | 
	| siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // | Kontext | 
	| RPSudh, 1, 145.2 | 
	| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Kontext | 
	| RPSudh, 1, 147.1 | 
	| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext | 
	| RPSudh, 1, 148.2 | 
	| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // | Kontext | 
	| RPSudh, 1, 149.1 | 
	| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Kontext | 
	| RPSudh, 1, 150.1 | 
	| athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / | Kontext | 
	| RPSudh, 1, 152.1 | 
	| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Kontext | 
	| RPSudh, 1, 153.1 | 
	| aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ / | Kontext | 
	| RPSudh, 1, 154.2 | 
	| mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Kontext | 
	| RPSudh, 1, 155.2 | 
	| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // | Kontext | 
	| RPSudh, 1, 156.2 | 
	| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Kontext | 
	| RPSudh, 1, 157.1 | 
	| mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / | Kontext | 
	| RPSudh, 1, 158.1 | 
	| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Kontext | 
	| RPSudh, 1, 159.1 | 
	| yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Kontext | 
	| RPSudh, 1, 160.2 | 
	| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Kontext | 
	| RPSudh, 1, 161.1 | 
	| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Kontext | 
	| RPSudh, 1, 163.2 | 
	| raktikā caṇako vātha vallamātro bhavedrasaḥ // | Kontext | 
	| RPSudh, 1, 164.1 | 
	| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Kontext | 
	| RPSudh, 1, 165.1 | 
	| itthaṃ saṃsevite sūte sarvarogādvimucyate / | Kontext | 
	| RPSudh, 10, 1.1 | 
	| atha yantrāṇi vakṣyante pārado yena yantryate / | Kontext | 
	| RPSudh, 10, 24.2 | 
	| rasaparpaṭikādīnāṃ svedanāya prakīrtitā // | Kontext | 
	| RPSudh, 10, 27.2 | 
	| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Kontext | 
	| RPSudh, 10, 28.2 | 
	| garbhamūṣā tu sā jñeyā pāradasya nibandhinī // | Kontext | 
	| RPSudh, 10, 48.1 | 
	| tuṣairvā gomayairvāpi rasabhasmaprasādhanam / | Kontext | 
	| RPSudh, 2, 1.1 | 
	| athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / | Kontext | 
	| RPSudh, 2, 4.2 | 
	| catvāra ete sūtasya bandhanasyātha kāraṇam // | Kontext | 
	| RPSudh, 2, 7.1 | 
	| kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / | Kontext | 
	| RPSudh, 2, 7.2 | 
	| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Kontext | 
	| RPSudh, 2, 8.1 | 
	| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Kontext | 
	| RPSudh, 2, 11.4 | 
	| mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // | Kontext | 
	| RPSudh, 2, 12.1 | 
	| athāparaḥ prakāro hi bandhanasyāpi pārade / | Kontext | 
	| RPSudh, 2, 13.2 | 
	| navanītasamas tena jāyate pāradastataḥ // | Kontext | 
	| RPSudh, 2, 16.2 | 
	| anenaiva prakāreṇa badhyate sūtakaḥ sadā // | Kontext | 
	| RPSudh, 2, 17.3 | 
	| vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // | Kontext | 
	| RPSudh, 2, 18.1 | 
	| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 20.1 | 
	| mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / | Kontext | 
	| RPSudh, 2, 20.2 | 
	| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Kontext | 
	| RPSudh, 2, 21.1 | 
	| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / | Kontext | 
	| RPSudh, 2, 22.1 | 
	| sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ / | Kontext | 
	| RPSudh, 2, 24.1 | 
	| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Kontext | 
	| RPSudh, 2, 25.1 | 
	| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Kontext | 
	| RPSudh, 2, 25.2 | 
	| anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // | Kontext | 
	| RPSudh, 2, 27.2 | 
	| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // | Kontext | 
	| RPSudh, 2, 28.2 | 
	| sūtarājasamānyevam ūrdhvayantreṇa pātayet // | Kontext | 
	| RPSudh, 2, 34.2 | 
	| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Kontext | 
	| RPSudh, 2, 36.1 | 
	| vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / | Kontext | 
	| RPSudh, 2, 36.2 | 
	| rasapādasamaṃ hema trayamekatra mardayet // | Kontext | 
	| RPSudh, 2, 41.2 | 
	| utkhanyotkhanya yatnena sūtabhasma samāharet // | Kontext | 
	| RPSudh, 2, 42.2 | 
	| vedhate śatavedhena sūtako nātra saṃśayaḥ // | Kontext | 
	| RPSudh, 2, 44.1 | 
	| vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / | Kontext | 
	| RPSudh, 2, 45.2 | 
	| rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // | Kontext | 
	| RPSudh, 2, 49.1 | 
	| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Kontext | 
	| RPSudh, 2, 50.1 | 
	| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 52.2 | 
	| tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // | Kontext | 
	| RPSudh, 2, 56.1 | 
	| abhradrutisamāyoge rasendro vadhyate khalu / | Kontext | 
	| RPSudh, 2, 57.2 | 
	| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // | Kontext | 
	| RPSudh, 2, 59.2 | 
	| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // | Kontext | 
	| RPSudh, 2, 63.1 | 
	| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Kontext | 
	| RPSudh, 2, 64.1 | 
	| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Kontext | 
	| RPSudh, 2, 64.2 | 
	| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Kontext | 
	| RPSudh, 2, 65.1 | 
	| athedānīṃ pravakṣyāmi sūtarājasya bandhanam / | Kontext | 
	| RPSudh, 2, 65.2 | 
	| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Kontext | 
	| RPSudh, 2, 69.2 | 
	| yāmadvādaśakenaiva badhyate pāradaḥ svayam // | Kontext | 
	| RPSudh, 2, 70.1 | 
	| hemadrutau baddharaso dehalohaprasādhakaḥ / | Kontext | 
	| RPSudh, 2, 72.2 | 
	| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Kontext | 
	| RPSudh, 2, 76.2 | 
	| sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // | Kontext | 
	| RPSudh, 2, 77.1 | 
	| etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / | Kontext | 
	| RPSudh, 2, 80.1 | 
	| aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / | Kontext | 
	| RPSudh, 2, 85.2 | 
	| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // | Kontext | 
	| RPSudh, 2, 88.1 | 
	| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / | Kontext | 
	| RPSudh, 2, 88.2 | 
	| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Kontext | 
	| RPSudh, 2, 93.2 | 
	| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Kontext | 
	| RPSudh, 2, 99.1 | 
	| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext | 
	| RPSudh, 2, 100.2 | 
	| devīśāstrānusāreṇa dhātubaddharaso'pyayam // | Kontext | 
	| RPSudh, 2, 102.1 | 
	| raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / | Kontext | 
	| RPSudh, 2, 108.1 | 
	| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Kontext | 
	| RPSudh, 2, 109.1 | 
	| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext | 
	| RPSudh, 2, 109.1 | 
	| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext | 
	| RPSudh, 3, 1.1 | 
	| atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Kontext | 
	| RPSudh, 3, 1.1 | 
	| atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Kontext | 
	| RPSudh, 3, 2.2 | 
	| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Kontext | 
	| RPSudh, 3, 4.2 | 
	| upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // | Kontext | 
	| RPSudh, 3, 6.1 | 
	| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext | 
	| RPSudh, 3, 9.2 | 
	| yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā / | Kontext | 
	| RPSudh, 3, 10.1 | 
	| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Kontext | 
	| RPSudh, 3, 13.3 | 
	| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext | 
	| RPSudh, 3, 14.1 | 
	| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext | 
	| RPSudh, 3, 15.1 | 
	| atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Kontext | 
	| RPSudh, 3, 19.1 | 
	| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Kontext | 
	| RPSudh, 3, 20.2 | 
	| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Kontext | 
	| RPSudh, 3, 22.2 | 
	| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext | 
	| RPSudh, 3, 23.2 | 
	| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Kontext | 
	| RPSudh, 3, 26.2 | 
	| śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // | Kontext | 
	| RPSudh, 3, 27.1 | 
	| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Kontext | 
	| RPSudh, 3, 30.2 | 
	| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Kontext | 
	| RPSudh, 3, 30.3 | 
	| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Kontext | 
	| RPSudh, 3, 31.1 | 
	| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext | 
	| RPSudh, 3, 33.1 | 
	| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Kontext | 
	| RPSudh, 3, 34.1 | 
	| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext | 
	| RPSudh, 3, 36.2 | 
	| rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // | Kontext | 
	| RPSudh, 3, 37.1 | 
	| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Kontext | 
	| RPSudh, 3, 38.1 | 
	| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext | 
	| RPSudh, 3, 38.1 | 
	| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext | 
	| RPSudh, 3, 39.1 | 
	| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Kontext | 
	| RPSudh, 3, 40.1 | 
	| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Kontext | 
	| RPSudh, 3, 40.2 | 
	| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext | 
	| RPSudh, 3, 41.2 | 
	| bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // | Kontext | 
	| RPSudh, 3, 52.1 | 
	| parpaṭī rasarājaśca rogānhantyanupānataḥ / | Kontext | 
	| RPSudh, 3, 53.1 | 
	| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Kontext | 
	| RPSudh, 3, 53.2 | 
	| eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // | Kontext | 
	| RPSudh, 3, 54.2 | 
	| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Kontext | 
	| RPSudh, 3, 57.2 | 
	| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Kontext | 
	| RPSudh, 3, 58.2 | 
	| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext | 
	| RPSudh, 3, 60.1 | 
	| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Kontext | 
	| RPSudh, 3, 61.2 | 
	| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext | 
	| RPSudh, 3, 65.1 | 
	| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext | 
	| RPSudh, 4, 5.1 | 
	| rasajaṃ rasavedhena jāyate hema sundaraṃ / | Kontext | 
	| RPSudh, 4, 14.2 | 
	| purāmbubhasmasūtena lepayitvātha śoṣayet // | Kontext | 
	| RPSudh, 4, 18.1 | 
	| lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / | Kontext | 
	| RPSudh, 4, 23.1 | 
	| rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / | Kontext | 
	| RPSudh, 4, 27.1 | 
	| bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / | Kontext | 
	| RPSudh, 4, 38.1 | 
	| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / | Kontext | 
	| RPSudh, 4, 40.1 | 
	| ravitulyena balinā sūtakena samena ca / | Kontext | 
	| RPSudh, 4, 45.0 | 
	| tatsamāṃśasya gaṃdhasya pāradasya samasya ca // | Kontext | 
	| RPSudh, 4, 48.2 | 
	| sūcīvedhyāni patrāṇi rasenālepitāni ca // | Kontext | 
	| RPSudh, 4, 91.1 | 
	| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / | Kontext | 
	| RPSudh, 4, 102.0 | 
	| sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // | Kontext | 
	| RPSudh, 4, 109.1 | 
	| śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / | Kontext | 
	| RPSudh, 5, 64.2 | 
	| vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // | Kontext | 
	| RPSudh, 5, 66.2 | 
	| mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // | Kontext | 
	| RPSudh, 5, 85.1 | 
	| gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / | Kontext | 
	| RPSudh, 5, 86.1 | 
	| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext | 
	| RPSudh, 5, 91.1 | 
	| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Kontext | 
	| RPSudh, 5, 96.1 | 
	| piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / | Kontext | 
	| RPSudh, 5, 114.2 | 
	| mahārase coparase dhāturatneṣu pārade / | Kontext | 
	| RPSudh, 5, 121.1 | 
	| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext | 
	| RPSudh, 5, 122.1 | 
	| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Kontext | 
	| RPSudh, 6, 14.2 | 
	| kuṣṭharogaharā sā tu pārade bījadhāriṇī // | Kontext | 
	| RPSudh, 6, 33.2 | 
	| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // | Kontext | 
	| RPSudh, 6, 39.2 | 
	| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext | 
	| RPSudh, 6, 40.1 | 
	| kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / | Kontext | 
	| RPSudh, 6, 51.1 | 
	| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / | Kontext | 
	| RPSudh, 6, 70.2 | 
	| lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // | Kontext | 
	| RPSudh, 6, 75.2 | 
	| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Kontext | 
	| RPSudh, 6, 79.2 | 
	| yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // | Kontext | 
	| RPSudh, 6, 80.1 | 
	| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / | Kontext | 
	| RPSudh, 6, 88.1 | 
	| rasabaṃdhakaro bhedī tridoṣaśamanastathā / | Kontext | 
	| RPSudh, 6, 90.2 | 
	| rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // | Kontext | 
	| RPSudh, 7, 30.2 | 
	| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext | 
	| RPSudh, 7, 35.2 | 
	| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Kontext | 
	| RPSudh, 7, 37.1 | 
	| bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / | Kontext | 
	| RPSudh, 7, 38.2 | 
	| aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // | Kontext | 
	| RPSudh, 7, 63.2 | 
	| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Kontext | 
	| RPSudh, 7, 65.2 | 
	| na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / | Kontext | 
	| RPSudh, 7, 67.1 | 
	| sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase / | Kontext | 
	| RRÃ…, R.kh., 1, 2.1 | 
	| rasoparasalohānāṃ tailamūlaphalaiḥ saha / | Kontext | 
	| RRÃ…, R.kh., 1, 2.2 | 
	| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // | Kontext | 
	| RRÃ…, R.kh., 1, 6.1 | 
	| mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / | Kontext | 
	| RRÃ…, R.kh., 1, 7.2 | 
	| dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // | Kontext | 
	| RRÃ…, R.kh., 1, 9.2 | 
	| mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // | Kontext | 
	| RRÃ…, R.kh., 1, 10.2 | 
	| rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // | Kontext | 
	| RRÃ…, R.kh., 1, 11.1 | 
	| mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / | Kontext | 
	| RRÃ…, R.kh., 1, 11.2 | 
	| baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // | Kontext | 
	| RRÃ…, R.kh., 1, 12.1 | 
	| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Kontext | 
	| RRÃ…, R.kh., 1, 13.1 | 
	| vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / | Kontext | 
	| RRÃ…, R.kh., 1, 13.2 | 
	| darśanādrasarājasya brahmahatyāṃ vyapohati // | Kontext | 
	| RRÃ…, R.kh., 1, 15.2 | 
	| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Kontext | 
	| RRÃ…, R.kh., 1, 16.2 | 
	| rasasya vandanārthe ca dīpikā rasamaṅgale // | Kontext | 
	| RRÃ…, R.kh., 1, 21.2 | 
	| tena siddhirna tatrāsti rase vātha rasāyane // | Kontext | 
	| RRÃ…, R.kh., 1, 23.1 | 
	| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext | 
	| RRÃ…, R.kh., 1, 23.2 | 
	| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext | 
	| RRÃ…, R.kh., 1, 24.3 | 
	| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Kontext | 
	| RRÃ…, R.kh., 1, 25.3 | 
	| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Kontext | 
	| RRÃ…, R.kh., 1, 27.2 | 
	| asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // | Kontext | 
	| RRÃ…, R.kh., 1, 29.2 | 
	| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Kontext | 
	| RRÃ…, R.kh., 1, 30.1 | 
	| sākṣādamṛtamapyeṣa doṣayukto raso viṣam / | Kontext | 
	| RRÃ…, R.kh., 1, 30.2 | 
	| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext | 
	| RRÃ…, R.kh., 1, 31.1 | 
	| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext | 
	| RRÃ…, R.kh., 1, 32.1 | 
	| palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / | Kontext | 
	| RRÃ…, R.kh., 1, 32.2 | 
	| aghoreṇa ca mantreṇa rasasaṃskārapūjanam // | Kontext | 
	| RRÃ…, R.kh., 2, 1.2 | 
	| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Kontext | 
	| RRÃ…, R.kh., 2, 2.1 | 
	| dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Kontext | 
	| RRÃ…, R.kh., 2, 2.3 | 
	| yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ / | Kontext | 
	| RRÃ…, R.kh., 2, 3.2 | 
	| iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // | Kontext | 
	| RRÃ…, R.kh., 2, 5.1 | 
	| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Kontext | 
	| RRÃ…, R.kh., 2, 8.1 | 
	| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / | Kontext | 
	| RRÃ…, R.kh., 2, 10.1 | 
	| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext | 
	| RRÃ…, R.kh., 2, 10.3 | 
	| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Kontext | 
	| RRÃ…, R.kh., 2, 12.1 | 
	| kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / | Kontext | 
	| RRÃ…, R.kh., 2, 12.2 | 
	| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, R.kh., 2, 14.1 | 
	| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Kontext | 
	| RRÃ…, R.kh., 2, 15.1 | 
	| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext | 
	| RRÃ…, R.kh., 2, 20.1 | 
	| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / | Kontext | 
	| RRÃ…, R.kh., 2, 21.2 | 
	| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext | 
	| RRÃ…, R.kh., 2, 24.2 | 
	| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext | 
	| RRÃ…, R.kh., 2, 25.1 | 
	| mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / | Kontext | 
	| RRÃ…, R.kh., 2, 26.1 | 
	| rasaṃ gandhakatailena dviguṇena vimardayet / | Kontext | 
	| RRÃ…, R.kh., 2, 27.2 | 
	| ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // | Kontext | 
	| RRÃ…, R.kh., 2, 28.1 | 
	| śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / | Kontext | 
	| RRÃ…, R.kh., 2, 29.2 | 
	| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Kontext | 
	| RRÃ…, R.kh., 2, 30.1 | 
	| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext | 
	| RRÃ…, R.kh., 2, 32.2 | 
	| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Kontext | 
	| RRÃ…, R.kh., 2, 33.2 | 
	| aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // | Kontext | 
	| RRÃ…, R.kh., 2, 34.2 | 
	| taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // | Kontext | 
	| RRÃ…, R.kh., 2, 36.1 | 
	| saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Kontext | 
	| RRÃ…, R.kh., 2, 37.1 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext | 
	| RRÃ…, R.kh., 2, 38.1 | 
	| dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / | Kontext | 
	| RRÃ…, R.kh., 2, 41.1 | 
	| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / | Kontext | 
	| RRÃ…, R.kh., 2, 41.2 | 
	| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext | 
	| RRÃ…, R.kh., 2, 41.2 | 
	| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext | 
	| RRÃ…, R.kh., 2, 45.2 | 
	| vajramūṣā samākhyātā samyak pāradamārikā // | Kontext | 
	| RRÃ…, R.kh., 2, 46.2 | 
	| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // | Kontext | 
	| RRÃ…, R.kh., 3, 1.2 | 
	| ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // | Kontext | 
	| RRÃ…, R.kh., 3, 2.2 | 
	| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext | 
	| RRÃ…, R.kh., 3, 3.2 | 
	| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // | Kontext | 
	| RRÃ…, R.kh., 3, 7.1 | 
	| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Kontext | 
	| RRÃ…, R.kh., 3, 7.2 | 
	| taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // | Kontext | 
	| RRÃ…, R.kh., 3, 8.2 | 
	| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Kontext | 
	| RRÃ…, R.kh., 3, 9.2 | 
	| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext | 
	| RRÃ…, R.kh., 3, 12.2 | 
	| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // | Kontext | 
	| RRÃ…, R.kh., 3, 13.1 | 
	| athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / | Kontext | 
	| RRÃ…, R.kh., 3, 18.3 | 
	| anena mardayetsūtaṃ grasate taptakhalvake // | Kontext | 
	| RRÃ…, R.kh., 3, 20.2 | 
	| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext | 
	| RRÃ…, R.kh., 3, 22.1 | 
	| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext | 
	| RRÃ…, R.kh., 3, 25.2 | 
	| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Kontext | 
	| RRÃ…, R.kh., 3, 27.1 | 
	| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Kontext | 
	| RRÃ…, R.kh., 3, 33.1 | 
	| evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ / | Kontext | 
	| RRÃ…, R.kh., 3, 33.2 | 
	| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Kontext | 
	| RRÃ…, R.kh., 3, 41.2 | 
	| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Kontext | 
	| RRÃ…, R.kh., 3, 42.2 | 
	| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext | 
	| RRÃ…, R.kh., 3, 43.2 | 
	| parīkṣā mārite sūte kartavyā ca yathoditā // | Kontext | 
	| RRÃ…, R.kh., 3, 45.1 | 
	| mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / | Kontext | 
	| RRÃ…, R.kh., 3, 45.2 | 
	| jārito yāti sūto'sau jarādāridryaroganut // | Kontext | 
	| RRÃ…, R.kh., 4, 1.1 | 
	| athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / | Kontext | 
	| RRÃ…, R.kh., 4, 1.2 | 
	| meghanādo vacā hiṃgu śūraṇairmardayedrasam // | Kontext | 
	| RRÃ…, R.kh., 4, 5.1 | 
	| gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RRÃ…, R.kh., 4, 7.1 | 
	| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Kontext | 
	| RRÃ…, R.kh., 4, 7.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext | 
	| RRÃ…, R.kh., 4, 7.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext | 
	| RRÃ…, R.kh., 4, 9.2 | 
	| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // | Kontext | 
	| RRÃ…, R.kh., 4, 10.2 | 
	| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // | Kontext | 
	| RRÃ…, R.kh., 4, 14.0 | 
	| paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // | Kontext | 
	| RRÃ…, R.kh., 4, 15.2 | 
	| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // | Kontext | 
	| RRÃ…, R.kh., 4, 15.2 | 
	| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // | Kontext | 
	| RRÃ…, R.kh., 4, 20.0 | 
	| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext | 
	| RRÃ…, R.kh., 4, 21.1 | 
	| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Kontext | 
	| RRÃ…, R.kh., 4, 23.1 | 
	| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Kontext | 
	| RRÃ…, R.kh., 4, 24.2 | 
	| kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // | Kontext | 
	| RRÃ…, R.kh., 4, 27.1 | 
	| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext | 
	| RRÃ…, R.kh., 4, 27.2 | 
	| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext | 
	| RRÃ…, R.kh., 4, 29.1 | 
	| atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / | Kontext | 
	| RRÃ…, R.kh., 4, 29.2 | 
	| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Kontext | 
	| RRÃ…, R.kh., 4, 32.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÃ…, R.kh., 4, 33.1 | 
	| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / | Kontext | 
	| RRÃ…, R.kh., 4, 39.1 | 
	| ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / | Kontext | 
	| RRÃ…, R.kh., 4, 41.1 | 
	| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / | Kontext | 
	| RRÃ…, R.kh., 4, 44.2 | 
	| dattvā dattvā pacettadvad dhusturādikramād rasam // | Kontext | 
	| RRÃ…, R.kh., 4, 46.1 | 
	| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RRÃ…, R.kh., 4, 48.1 | 
	| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext | 
	| RRÃ…, R.kh., 4, 49.1 | 
	| ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / | Kontext | 
	| RRÃ…, R.kh., 4, 50.2 | 
	| rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // | Kontext | 
	| RRÃ…, R.kh., 4, 51.2 | 
	| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Kontext | 
	| RRÃ…, R.kh., 4, 52.1 | 
	| pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / | Kontext | 
	| RRÃ…, R.kh., 4, 53.1 | 
	| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Kontext | 
	| RRÃ…, R.kh., 4, 54.1 | 
	| rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / | Kontext | 
	| RRÃ…, R.kh., 8, 4.2 | 
	| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // | Kontext | 
	| RRÃ…, R.kh., 8, 6.2 | 
	| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // | Kontext | 
	| RRÃ…, R.kh., 8, 12.1 | 
	| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext | 
	| RRÃ…, R.kh., 8, 16.2 | 
	| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // | Kontext | 
	| RRÃ…, R.kh., 8, 17.2 | 
	| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Kontext | 
	| RRÃ…, R.kh., 8, 19.2 | 
	| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Kontext | 
	| RRÃ…, R.kh., 8, 25.2 | 
	| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext | 
	| RRÃ…, R.kh., 8, 41.2 | 
	| rasagandhau samau kṛtvā kākatuṇḍasya mūlakam // | Kontext | 
	| RRÃ…, R.kh., 8, 54.2 | 
	| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Kontext | 
	| RRÃ…, R.kh., 8, 57.2 | 
	| tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // | Kontext | 
	| RRÃ…, R.kh., 8, 61.1 | 
	| tena gandhena sūtena tāmrapatraṃ pralepayet / | Kontext | 
	| RRÃ…, R.kh., 8, 64.1 | 
	| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / | Kontext | 
	| RRÃ…, R.kh., 8, 96.1 | 
	| vaṅgapādena sūtena vaṅgapatrāṇi lepayet / | Kontext | 
	| RRÃ…, R.kh., 8, 98.1 | 
	| sūtaliptaṃ vaṅgapatraṃ golake samalepitam / | Kontext | 
	| RRÃ…, R.kh., 9, 47.1 | 
	| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Kontext | 
	| RRÃ…, V.kh., 1, 2.1 | 
	| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÃ…, V.kh., 1, 2.1 | 
	| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÃ…, V.kh., 1, 4.1 | 
	| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RRÃ…, V.kh., 1, 4.1 | 
	| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RRÃ…, V.kh., 1, 4.1 | 
	| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RRÃ…, V.kh., 1, 4.1 | 
	| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RRÃ…, V.kh., 1, 4.2 | 
	| etāni rasanāmāni tathānyāni śive yathā // | Kontext | 
	| RRÃ…, V.kh., 1, 5.2 | 
	| śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // | Kontext | 
	| RRÃ…, V.kh., 1, 6.1 | 
	| yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / | Kontext | 
	| RRÃ…, V.kh., 1, 6.2 | 
	| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Kontext | 
	| RRÃ…, V.kh., 1, 7.2 | 
	| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Kontext | 
	| RRÃ…, V.kh., 1, 7.2 | 
	| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Kontext | 
	| RRÃ…, V.kh., 1, 8.2 | 
	| raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate // | Kontext | 
	| RRÃ…, V.kh., 1, 23.2 | 
	| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Kontext | 
	| RRÃ…, V.kh., 1, 28.2 | 
	| niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // | Kontext | 
	| RRÃ…, V.kh., 1, 47.1 | 
	| rasabandhe prayoge ca uttamā rasasādhane / | Kontext | 
	| RRÃ…, V.kh., 1, 47.1 | 
	| rasabandhe prayoge ca uttamā rasasādhane / | Kontext | 
	| RRÃ…, V.kh., 1, 55.1 | 
	| tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Kontext | 
	| RRÃ…, V.kh., 1, 73.1 | 
	| ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / | Kontext | 
	| RRÃ…, V.kh., 1, 74.2 | 
	| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Kontext | 
	| RRÃ…, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext | 
	| RRÃ…, V.kh., 10, 1.1 | 
	| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÃ…, V.kh., 10, 10.2 | 
	| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext | 
	| RRÃ…, V.kh., 10, 25.2 | 
	| samena jārayetsūtaṃ dviguṇena tu sārayet // | Kontext | 
	| RRÃ…, V.kh., 10, 37.2 | 
	| rañjitaṃ jāyate tattu rasarājasya rañjakam // | Kontext | 
	| RRÃ…, V.kh., 10, 44.2 | 
	| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Kontext | 
	| RRÃ…, V.kh., 10, 45.2 | 
	| krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // | Kontext | 
	| RRÃ…, V.kh., 10, 48.2 | 
	| samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // | Kontext | 
	| RRÃ…, V.kh., 10, 50.1 | 
	| rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam / | Kontext | 
	| RRÃ…, V.kh., 10, 53.1 | 
	| krāmaṇena vinā sūto na krameddehalohayoḥ / | Kontext | 
	| RRÃ…, V.kh., 10, 58.0 | 
	| tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // | Kontext | 
	| RRÃ…, V.kh., 10, 60.2 | 
	| anena marditaḥ sūto bhakṣayed aṣṭalohakam // | Kontext | 
	| RRÃ…, V.kh., 10, 63.2 | 
	| anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext | 
	| RRÃ…, V.kh., 10, 65.2 | 
	| etairvimarditaṃ sūtaṃ grasate sarvalohakam // | Kontext | 
	| RRÃ…, V.kh., 10, 86.2 | 
	| anena biḍayogena gaganaṃ grasate rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 10, 90.2 | 
	| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext | 
	| RRÃ…, V.kh., 11, 1.1 | 
	| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext | 
	| RRÃ…, V.kh., 11, 7.2 | 
	| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext | 
	| RRÃ…, V.kh., 11, 10.2 | 
	| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext | 
	| RRÃ…, V.kh., 11, 10.3 | 
	| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 11, 13.2 | 
	| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext | 
	| RRÃ…, V.kh., 11, 17.1 | 
	| yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / | Kontext | 
	| RRÃ…, V.kh., 11, 18.2 | 
	| ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 11, 19.3 | 
	| evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // | Kontext | 
	| RRÃ…, V.kh., 11, 23.1 | 
	| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / | Kontext | 
	| RRÃ…, V.kh., 11, 26.2 | 
	| sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // | Kontext | 
	| RRÃ…, V.kh., 11, 28.2 | 
	| dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // | Kontext | 
	| RRÃ…, V.kh., 11, 30.1 | 
	| lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / | Kontext | 
	| RRÃ…, V.kh., 11, 30.3 | 
	| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 11, 33.2 | 
	| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext | 
	| RRÃ…, V.kh., 11, 34.2 | 
	| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 11, 35.1 | 
	| dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam / | Kontext | 
	| RRÃ…, V.kh., 11, 36.2 | 
	| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext | 
	| RRÃ…, V.kh., 12, 1.1 | 
	| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext | 
	| RRÃ…, V.kh., 12, 1.2 | 
	| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext | 
	| RRÃ…, V.kh., 12, 3.1 | 
	| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Kontext | 
	| RRÃ…, V.kh., 12, 5.2 | 
	| evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // | Kontext | 
	| RRÃ…, V.kh., 12, 7.2 | 
	| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Kontext | 
	| RRÃ…, V.kh., 12, 9.2 | 
	| evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // | Kontext | 
	| RRÃ…, V.kh., 12, 10.1 | 
	| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Kontext | 
	| RRÃ…, V.kh., 12, 11.2 | 
	| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 12, 13.2 | 
	| drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // | Kontext | 
	| RRÃ…, V.kh., 12, 14.1 | 
	| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 12, 17.1 | 
	| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Kontext | 
	| RRÃ…, V.kh., 12, 18.3 | 
	| ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet // | Kontext | 
	| RRÃ…, V.kh., 12, 19.1 | 
	| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext | 
	| RRÃ…, V.kh., 12, 19.1 | 
	| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext | 
	| RRÃ…, V.kh., 12, 21.1 | 
	| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 12, 22.0 | 
	| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Kontext | 
	| RRÃ…, V.kh., 12, 23.1 | 
	| tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / | Kontext | 
	| RRÃ…, V.kh., 12, 25.1 | 
	| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Kontext | 
	| RRÃ…, V.kh., 12, 26.2 | 
	| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Kontext | 
	| RRÃ…, V.kh., 12, 26.3 | 
	| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÃ…, V.kh., 12, 29.1 | 
	| viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Kontext | 
	| RRÃ…, V.kh., 12, 30.2 | 
	| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / | Kontext | 
	| RRÃ…, V.kh., 12, 30.3 | 
	| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // | Kontext | 
	| RRÃ…, V.kh., 12, 31.1 | 
	| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext | 
	| RRÃ…, V.kh., 12, 31.2 | 
	| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÃ…, V.kh., 12, 32.1 | 
	| samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt / | Kontext | 
	| RRÃ…, V.kh., 12, 32.2 | 
	| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Kontext | 
	| RRÃ…, V.kh., 12, 35.1 | 
	| yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / | Kontext | 
	| RRÃ…, V.kh., 12, 36.1 | 
	| yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / | Kontext | 
	| RRÃ…, V.kh., 12, 52.2 | 
	| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext | 
	| RRÃ…, V.kh., 12, 56.1 | 
	| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Kontext | 
	| RRÃ…, V.kh., 12, 61.1 | 
	| sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 12, 61.2 | 
	| tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 12, 64.2 | 
	| kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // | Kontext | 
	| RRÃ…, V.kh., 12, 67.2 | 
	| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // | Kontext | 
	| RRÃ…, V.kh., 12, 69.2 | 
	| pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 12, 71.1 | 
	| atha nirmukhasūtasya vakṣye cāraṇajāraṇe / | Kontext | 
	| RRÃ…, V.kh., 12, 71.2 | 
	| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÃ…, V.kh., 12, 73.1 | 
	| athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam / | Kontext | 
	| RRÃ…, V.kh., 12, 80.2 | 
	| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Kontext | 
	| RRÃ…, V.kh., 12, 81.1 | 
	| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext | 
	| RRÃ…, V.kh., 12, 84.1 | 
	| kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / | Kontext | 
	| RRÃ…, V.kh., 12, 85.2 | 
	| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext | 
	| RRÃ…, V.kh., 13, 1.1 | 
	| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext | 
	| RRÃ…, V.kh., 13, 19.2 | 
	| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Kontext | 
	| RRÃ…, V.kh., 13, 42.1 | 
	| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Kontext | 
	| RRÃ…, V.kh., 13, 50.1 | 
	| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÃ…, V.kh., 13, 66.2 | 
	| tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // | Kontext | 
	| RRÃ…, V.kh., 13, 97.2 | 
	| pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // | Kontext | 
	| RRÃ…, V.kh., 13, 100.2 | 
	| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Kontext | 
	| RRÃ…, V.kh., 13, 105.2 | 
	| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext | 
	| RRÃ…, V.kh., 14, 1.1 | 
	| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Kontext | 
	| RRÃ…, V.kh., 14, 2.2 | 
	| taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // | Kontext | 
	| RRÃ…, V.kh., 14, 7.1 | 
	| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / | Kontext | 
	| RRÃ…, V.kh., 14, 9.1 | 
	| hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / | Kontext | 
	| RRÃ…, V.kh., 14, 11.2 | 
	| saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // | Kontext | 
	| RRÃ…, V.kh., 14, 12.3 | 
	| jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 14, 20.2 | 
	| ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // | Kontext | 
	| RRÃ…, V.kh., 14, 28.1 | 
	| athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / | Kontext | 
	| RRÃ…, V.kh., 14, 30.1 | 
	| ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / | Kontext | 
	| RRÃ…, V.kh., 14, 31.2 | 
	| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Kontext | 
	| RRÃ…, V.kh., 14, 33.0 | 
	| jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // | Kontext | 
	| RRÃ…, V.kh., 14, 35.2 | 
	| pūrvavaccārayedetadvāsanāmukhite rase // | Kontext | 
	| RRÃ…, V.kh., 14, 36.2 | 
	| tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // | Kontext | 
	| RRÃ…, V.kh., 14, 37.3 | 
	| sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // | Kontext | 
	| RRÃ…, V.kh., 14, 38.1 | 
	| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Kontext | 
	| RRÃ…, V.kh., 14, 39.2 | 
	| dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // | Kontext | 
	| RRÃ…, V.kh., 14, 42.2 | 
	| bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake // | Kontext | 
	| RRÃ…, V.kh., 14, 43.2 | 
	| pūrvavat kramayogena rase cāryaṃ ca jārayet // | Kontext | 
	| RRÃ…, V.kh., 14, 45.1 | 
	| jārayecca punaḥ sūte kacchapākhye viḍānvite / | Kontext | 
	| RRÃ…, V.kh., 14, 45.2 | 
	| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Kontext | 
	| RRÃ…, V.kh., 14, 46.2 | 
	| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext | 
	| RRÃ…, V.kh., 14, 61.1 | 
	| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Kontext | 
	| RRÃ…, V.kh., 14, 67.1 | 
	| yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / | Kontext | 
	| RRÃ…, V.kh., 14, 71.1 | 
	| svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / | Kontext | 
	| RRÃ…, V.kh., 14, 75.1 | 
	| svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / | Kontext | 
	| RRÃ…, V.kh., 14, 79.2 | 
	| sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // | Kontext | 
	| RRÃ…, V.kh., 14, 86.2 | 
	| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Kontext | 
	| RRÃ…, V.kh., 14, 88.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 14, 88.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 14, 91.1 | 
	| etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / | Kontext | 
	| RRÃ…, V.kh., 14, 94.1 | 
	| tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / | Kontext | 
	| RRÃ…, V.kh., 14, 99.1 | 
	| tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / | Kontext | 
	| RRÃ…, V.kh., 14, 99.2 | 
	| pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 14, 104.2 | 
	| tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // | Kontext | 
	| RRÃ…, V.kh., 14, 106.1 | 
	| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Kontext | 
	| RRÃ…, V.kh., 15, 4.3 | 
	| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Kontext | 
	| RRÃ…, V.kh., 15, 5.3 | 
	| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext | 
	| RRÃ…, V.kh., 15, 7.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext | 
	| RRÃ…, V.kh., 15, 10.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext | 
	| RRÃ…, V.kh., 15, 12.1 | 
	| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Kontext | 
	| RRÃ…, V.kh., 15, 16.1 | 
	| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext | 
	| RRÃ…, V.kh., 15, 21.3 | 
	| ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // | Kontext | 
	| RRÃ…, V.kh., 15, 22.3 | 
	| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext | 
	| RRÃ…, V.kh., 15, 25.0 | 
	| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Kontext | 
	| RRÃ…, V.kh., 15, 31.2 | 
	| samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // | Kontext | 
	| RRÃ…, V.kh., 15, 32.1 | 
	| tatastasya rasendrasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÃ…, V.kh., 15, 34.1 | 
	| ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / | Kontext | 
	| RRÃ…, V.kh., 15, 36.2 | 
	| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Kontext | 
	| RRÃ…, V.kh., 15, 37.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / | Kontext | 
	| RRÃ…, V.kh., 15, 38.2 | 
	| tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // | Kontext | 
	| RRÃ…, V.kh., 15, 44.1 | 
	| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Kontext | 
	| RRÃ…, V.kh., 15, 46.1 | 
	| gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet / | Kontext | 
	| RRÃ…, V.kh., 15, 50.1 | 
	| triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / | Kontext | 
	| RRÃ…, V.kh., 15, 50.2 | 
	| asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam / | Kontext | 
	| RRÃ…, V.kh., 15, 54.1 | 
	| sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / | Kontext | 
	| RRÃ…, V.kh., 15, 56.1 | 
	| samukhe nirmukhe vātha rasarāje tu jārayet / | Kontext | 
	| RRÃ…, V.kh., 15, 58.2 | 
	| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext | 
	| RRÃ…, V.kh., 15, 62.2 | 
	| samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // | Kontext | 
	| RRÃ…, V.kh., 15, 63.3 | 
	| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext | 
	| RRÃ…, V.kh., 15, 65.1 | 
	| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Kontext | 
	| RRÃ…, V.kh., 15, 68.2 | 
	| baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // | Kontext | 
	| RRÃ…, V.kh., 15, 69.1 | 
	| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Kontext | 
	| RRÃ…, V.kh., 15, 72.1 | 
	| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext | 
	| RRÃ…, V.kh., 15, 75.1 | 
	| tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / | Kontext | 
	| RRÃ…, V.kh., 15, 80.2 | 
	| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Kontext | 
	| RRÃ…, V.kh., 15, 83.2 | 
	| athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // | Kontext | 
	| RRÃ…, V.kh., 15, 85.1 | 
	| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Kontext | 
	| RRÃ…, V.kh., 15, 86.1 | 
	| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / | Kontext | 
	| RRÃ…, V.kh., 15, 86.2 | 
	| tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // | Kontext | 
	| RRÃ…, V.kh., 15, 88.1 | 
	| athāsya rasarājasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÃ…, V.kh., 15, 91.2 | 
	| anena kramayogena bhavellākṣānibho rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 15, 96.2 | 
	| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Kontext | 
	| RRÃ…, V.kh., 15, 102.1 | 
	| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Kontext | 
	| RRÃ…, V.kh., 15, 103.2 | 
	| tasyaiva rasarājasya pādāṃśaṃ rasabījakam // | Kontext | 
	| RRÃ…, V.kh., 15, 104.3 | 
	| dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai // | Kontext | 
	| RRÃ…, V.kh., 15, 105.2 | 
	| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // | Kontext | 
	| RRÃ…, V.kh., 15, 108.2 | 
	| samukhe sūtarājendre jārayedabhrasatvavat // | Kontext | 
	| RRÃ…, V.kh., 15, 111.2 | 
	| krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 15, 115.1 | 
	| samukhe nirmukhe vātha sūtarāje tu jārayet / | Kontext | 
	| RRÃ…, V.kh., 15, 119.2 | 
	| mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // | Kontext | 
	| RRÃ…, V.kh., 15, 123.1 | 
	| samukhe sūtarājendre jārayedabhrasatvavat / | Kontext | 
	| RRÃ…, V.kh., 15, 128.1 | 
	| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext | 
	| RRÃ…, V.kh., 15, 128.2 | 
	| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext | 
	| RRÃ…, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext | 
	| RRÃ…, V.kh., 16, 5.2 | 
	| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Kontext | 
	| RRÃ…, V.kh., 16, 10.2 | 
	| vyomavatkramayogena rasabandhakaraṃ bhavet // | Kontext | 
	| RRÃ…, V.kh., 16, 15.1 | 
	| taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / | Kontext | 
	| RRÃ…, V.kh., 16, 19.1 | 
	| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Kontext | 
	| RRÃ…, V.kh., 16, 30.2 | 
	| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Kontext | 
	| RRÃ…, V.kh., 16, 32.1 | 
	| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Kontext | 
	| RRÃ…, V.kh., 16, 40.1 | 
	| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 16, 44.1 | 
	| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / | Kontext | 
	| RRÃ…, V.kh., 16, 47.2 | 
	| etatsvarṇaṃ satvavatsamukhe rase // | Kontext | 
	| RRÃ…, V.kh., 16, 48.2 | 
	| tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // | Kontext | 
	| RRÃ…, V.kh., 16, 51.1 | 
	| saptadhā tatprayatnena tadraso mriyate dhruvam / | Kontext | 
	| RRÃ…, V.kh., 16, 52.2 | 
	| cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // | Kontext | 
	| RRÃ…, V.kh., 16, 56.2 | 
	| etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // | Kontext | 
	| RRÃ…, V.kh., 16, 60.1 | 
	| samukhe rasarājendre cāryametacca jārayet / | Kontext | 
	| RRÃ…, V.kh., 16, 61.2 | 
	| tatrasthasya rasendrasya garbhadrāvaṇabījakam // | Kontext | 
	| RRÃ…, V.kh., 16, 63.0 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 63.0 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 65.1 | 
	| śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / | Kontext | 
	| RRÃ…, V.kh., 16, 66.2 | 
	| sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // | Kontext | 
	| RRÃ…, V.kh., 16, 72.1 | 
	| tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ / | Kontext | 
	| RRÃ…, V.kh., 16, 73.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 73.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 77.2 | 
	| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext | 
	| RRÃ…, V.kh., 16, 82.1 | 
	| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Kontext | 
	| RRÃ…, V.kh., 16, 82.2 | 
	| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Kontext | 
	| RRÃ…, V.kh., 16, 83.1 | 
	| tadrasaṃ pakvabījena sārayetpūrvavattridhā / | Kontext | 
	| RRÃ…, V.kh., 16, 85.1 | 
	| raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RRÃ…, V.kh., 16, 88.3 | 
	| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 90.2 | 
	| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 93.1 | 
	| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 16, 99.2 | 
	| bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // | Kontext | 
	| RRÃ…, V.kh., 16, 104.1 | 
	| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext | 
	| RRÃ…, V.kh., 16, 110.2 | 
	| vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // | Kontext | 
	| RRÃ…, V.kh., 16, 111.2 | 
	| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 113.1 | 
	| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Kontext | 
	| RRÃ…, V.kh., 16, 115.2 | 
	| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // | Kontext | 
	| RRÃ…, V.kh., 16, 117.2 | 
	| jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 118.2 | 
	| lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 16, 120.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext | 
	| RRÃ…, V.kh., 16, 121.1 | 
	| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext | 
	| RRÃ…, V.kh., 16, 121.1 | 
	| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext | 
	| RRÃ…, V.kh., 17, 14.2 | 
	| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Kontext | 
	| RRÃ…, V.kh., 17, 33.3 | 
	| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext | 
	| RRÃ…, V.kh., 17, 39.2 | 
	| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÃ…, V.kh., 17, 41.0 | 
	| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext | 
	| RRÃ…, V.kh., 17, 46.2 | 
	| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÃ…, V.kh., 17, 50.0 | 
	| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext | 
	| RRÃ…, V.kh., 17, 52.2 | 
	| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext | 
	| RRÃ…, V.kh., 17, 54.2 | 
	| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÃ…, V.kh., 17, 55.3 | 
	| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext | 
	| RRÃ…, V.kh., 17, 59.2 | 
	| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Kontext | 
	| RRÃ…, V.kh., 17, 65.1 | 
	| vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / | Kontext | 
	| RRÃ…, V.kh., 17, 73.1 | 
	| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext | 
	| RRÃ…, V.kh., 18, 1.1 | 
	| drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / | Kontext | 
	| RRÃ…, V.kh., 18, 1.2 | 
	| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext | 
	| RRÃ…, V.kh., 18, 3.2 | 
	| drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // | Kontext | 
	| RRÃ…, V.kh., 18, 5.0 | 
	| milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 6.2 | 
	| milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 7.2 | 
	| tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // | Kontext | 
	| RRÃ…, V.kh., 18, 9.2 | 
	| pūrvavanmardanenaiva milanti drutayo rase // | Kontext | 
	| RRÃ…, V.kh., 18, 12.1 | 
	| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext | 
	| RRÃ…, V.kh., 18, 58.1 | 
	| hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / | Kontext | 
	| RRÃ…, V.kh., 18, 58.2 | 
	| ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // | Kontext | 
	| RRÃ…, V.kh., 18, 59.1 | 
	| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Kontext | 
	| RRÃ…, V.kh., 18, 60.1 | 
	| evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 63.1 | 
	| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Kontext | 
	| RRÃ…, V.kh., 18, 64.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Kontext | 
	| RRÃ…, V.kh., 18, 65.1 | 
	| kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / | Kontext | 
	| RRÃ…, V.kh., 18, 67.1 | 
	| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Kontext | 
	| RRÃ…, V.kh., 18, 70.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 70.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 71.1 | 
	| ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / | Kontext | 
	| RRÃ…, V.kh., 18, 72.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / | Kontext | 
	| RRÃ…, V.kh., 18, 73.1 | 
	| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Kontext | 
	| RRÃ…, V.kh., 18, 74.1 | 
	| śatavedhī bhavetsūto dvidhā sahasravedhakaḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 75.2 | 
	| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 78.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 79.1 | 
	| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext | 
	| RRÃ…, V.kh., 18, 80.1 | 
	| kāṃtatārāradrutayo dviguṇāḥ samukhe rase / | Kontext | 
	| RRÃ…, V.kh., 18, 81.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // | Kontext | 
	| RRÃ…, V.kh., 18, 83.1 | 
	| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Kontext | 
	| RRÃ…, V.kh., 18, 85.1 | 
	| tārā kāṃtadrutayo jāryā saptaguṇā rase / | Kontext | 
	| RRÃ…, V.kh., 18, 86.0 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 86.0 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 87.1 | 
	| samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / | Kontext | 
	| RRÃ…, V.kh., 18, 91.1 | 
	| drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / | Kontext | 
	| RRÃ…, V.kh., 18, 96.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 96.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 97.2 | 
	| samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // | Kontext | 
	| RRÃ…, V.kh., 18, 107.1 | 
	| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Kontext | 
	| RRÃ…, V.kh., 18, 111.2 | 
	| trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 113.1 | 
	| vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 114.1 | 
	| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Kontext | 
	| RRÃ…, V.kh., 18, 118.1 | 
	| daśakoṭyādyarbudānte ca jārite vedhake rase / | Kontext | 
	| RRÃ…, V.kh., 18, 121.2 | 
	| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext | 
	| RRÃ…, V.kh., 18, 122.2 | 
	| ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 124.1 | 
	| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / | Kontext | 
	| RRÃ…, V.kh., 18, 126.1 | 
	| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext | 
	| RRÃ…, V.kh., 18, 127.1 | 
	| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext | 
	| RRÃ…, V.kh., 18, 132.2 | 
	| rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // | Kontext | 
	| RRÃ…, V.kh., 18, 134.1 | 
	| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÃ…, V.kh., 18, 140.1 | 
	| atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / | Kontext | 
	| RRÃ…, V.kh., 18, 140.2 | 
	| pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase // | Kontext | 
	| RRÃ…, V.kh., 18, 141.2 | 
	| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 142.3 | 
	| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // | Kontext | 
	| RRÃ…, V.kh., 18, 143.1 | 
	| samukhasya rasendrasya pakvabījaṃ samāṃśakam / | Kontext | 
	| RRÃ…, V.kh., 18, 144.1 | 
	| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Kontext | 
	| RRÃ…, V.kh., 18, 147.3 | 
	| jāyate rasarājo'yaṃ kurute kanakaṃ śubham // | Kontext | 
	| RRÃ…, V.kh., 18, 148.1 | 
	| athavā samukhe sūte pūrvavajjārayeddinam / | Kontext | 
	| RRÃ…, V.kh., 18, 148.2 | 
	| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 150.2 | 
	| ṣoḍaśāṃśena sūtasya samukhasya tu cārayet // | Kontext | 
	| RRÃ…, V.kh., 18, 155.1 | 
	| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext | 
	| RRÃ…, V.kh., 18, 156.1 | 
	| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext | 
	| RRÃ…, V.kh., 18, 158.2 | 
	| evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Kontext | 
	| RRÃ…, V.kh., 18, 158.3 | 
	| jāyate kuṃkumābhastu rasendro balavattaraḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 162.2 | 
	| tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // | Kontext | 
	| RRÃ…, V.kh., 18, 166.2 | 
	| ekādaśaguṇaṃ yāvattāvajjāryaṃ rasendrake // | Kontext | 
	| RRÃ…, V.kh., 18, 172.2 | 
	| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Kontext | 
	| RRÃ…, V.kh., 18, 173.2 | 
	| jārayedrasarājasya tvekādaśaguṇaṃ kramāt / | Kontext | 
	| RRÃ…, V.kh., 18, 175.2 | 
	| evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 178.1 | 
	| ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / | Kontext | 
	| RRÃ…, V.kh., 18, 178.2 | 
	| śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // | Kontext | 
	| RRÃ…, V.kh., 18, 179.1 | 
	| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext | 
	| RRÃ…, V.kh., 18, 180.2 | 
	| śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // | Kontext | 
	| RRÃ…, V.kh., 18, 181.2 | 
	| tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // | Kontext | 
	| RRÃ…, V.kh., 18, 183.1 | 
	| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext | 
	| RRÃ…, V.kh., 19, 41.1 | 
	| aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÃ…, V.kh., 19, 42.1 | 
	| tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / | Kontext | 
	| RRÃ…, V.kh., 19, 55.2 | 
	| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext | 
	| RRÃ…, V.kh., 2, 1.2 | 
	| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext | 
	| RRÃ…, V.kh., 2, 2.1 | 
	| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext | 
	| RRÃ…, V.kh., 2, 41.2 | 
	| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 2, 42.1 | 
	| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext | 
	| RRÃ…, V.kh., 2, 43.2 | 
	| athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / | Kontext | 
	| RRÃ…, V.kh., 2, 44.3 | 
	| ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 2, 45.1 | 
	| yuktaṃ sarvasya sūtasya taptakhalve vimardanam / | Kontext | 
	| RRÃ…, V.kh., 2, 48.1 | 
	| athavā hiṃgulāt sūtaṃ grāhayettannigadyate / | Kontext | 
	| RRÃ…, V.kh., 2, 51.0 | 
	| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Kontext | 
	| RRÃ…, V.kh., 2, 52.2 | 
	| ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 2, 53.3 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Kontext | 
	| RRÃ…, V.kh., 2, 54.1 | 
	| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext | 
	| RRÃ…, V.kh., 20, 1.1 | 
	| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÃ…, V.kh., 20, 2.1 | 
	| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext | 
	| RRÃ…, V.kh., 20, 3.2 | 
	| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // | Kontext | 
	| RRÃ…, V.kh., 20, 4.2 | 
	| raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam // | Kontext | 
	| RRÃ…, V.kh., 20, 5.2 | 
	| dravairhariṇakhuryā vā naramūtrayutaṃ rasam // | Kontext | 
	| RRÃ…, V.kh., 20, 7.0 | 
	| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 8.1 | 
	| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext | 
	| RRÃ…, V.kh., 20, 8.2 | 
	| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext | 
	| RRÃ…, V.kh., 20, 10.2 | 
	| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext | 
	| RRÃ…, V.kh., 20, 11.2 | 
	| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // | Kontext | 
	| RRÃ…, V.kh., 20, 12.1 | 
	| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / | Kontext | 
	| RRÃ…, V.kh., 20, 14.0 | 
	| tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 15.1 | 
	| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 20, 15.3 | 
	| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 16.2 | 
	| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext | 
	| RRÃ…, V.kh., 20, 17.2 | 
	| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 17.2 | 
	| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 19.1 | 
	| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Kontext | 
	| RRÃ…, V.kh., 20, 21.1 | 
	| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Kontext | 
	| RRÃ…, V.kh., 20, 22.2 | 
	| rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 23.1 | 
	| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Kontext | 
	| RRÃ…, V.kh., 20, 30.1 | 
	| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / | Kontext | 
	| RRÃ…, V.kh., 20, 30.2 | 
	| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 31.2 | 
	| śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / | Kontext | 
	| RRÃ…, V.kh., 20, 31.3 | 
	| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 32.1 | 
	| palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / | Kontext | 
	| RRÃ…, V.kh., 20, 35.2 | 
	| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Kontext | 
	| RRÃ…, V.kh., 20, 36.2 | 
	| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext | 
	| RRÃ…, V.kh., 20, 37.1 | 
	| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| RRÃ…, V.kh., 20, 38.2 | 
	| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Kontext | 
	| RRÃ…, V.kh., 20, 39.2 | 
	| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext | 
	| RRÃ…, V.kh., 20, 41.1 | 
	| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 20, 41.3 | 
	| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 42.1 | 
	| bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / | Kontext | 
	| RRÃ…, V.kh., 20, 43.0 | 
	| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 46.1 | 
	| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext | 
	| RRÃ…, V.kh., 20, 46.2 | 
	| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 47.1 | 
	| rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / | Kontext | 
	| RRÃ…, V.kh., 20, 49.2 | 
	| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Kontext | 
	| RRÃ…, V.kh., 20, 50.2 | 
	| vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet // | Kontext | 
	| RRÃ…, V.kh., 20, 52.2 | 
	| pūrvavatpuṭapākena pārado jāyate mṛtaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 53.1 | 
	| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 20, 56.2 | 
	| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Kontext | 
	| RRÃ…, V.kh., 20, 57.3 | 
	| jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // | Kontext | 
	| RRÃ…, V.kh., 20, 59.2 | 
	| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext | 
	| RRÃ…, V.kh., 20, 63.2 | 
	| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext | 
	| RRÃ…, V.kh., 20, 72.1 | 
	| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Kontext | 
	| RRÃ…, V.kh., 20, 78.1 | 
	| raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 20, 82.1 | 
	| nāginīkandasūtendraraktacitrakamūlakam / | Kontext | 
	| RRÃ…, V.kh., 20, 87.1 | 
	| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext | 
	| RRÃ…, V.kh., 20, 90.1 | 
	| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Kontext | 
	| RRÃ…, V.kh., 20, 91.0 | 
	| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÃ…, V.kh., 20, 115.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÃ…, V.kh., 20, 126.0 | 
	| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // | Kontext | 
	| RRÃ…, V.kh., 20, 127.1 | 
	| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Kontext | 
	| RRÃ…, V.kh., 20, 130.2 | 
	| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Kontext | 
	| RRÃ…, V.kh., 20, 134.1 | 
	| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Kontext | 
	| RRÃ…, V.kh., 20, 136.1 | 
	| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Kontext | 
	| RRÃ…, V.kh., 20, 138.1 | 
	| śilayā mārito nāgaḥ sūtarājasamanvitaḥ / | Kontext | 
	| RRÃ…, V.kh., 20, 142.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÃ…, V.kh., 20, 143.2 | 
	| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext | 
	| RRÃ…, V.kh., 3, 1.2 | 
	| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Kontext | 
	| RRÃ…, V.kh., 3, 5.1 | 
	| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RRÃ…, V.kh., 3, 16.1 | 
	| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Kontext | 
	| RRÃ…, V.kh., 3, 17.2 | 
	| mardanātsvedanātsūto mriyate badhyate'pi ca // | Kontext | 
	| RRÃ…, V.kh., 3, 19.1 | 
	| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Kontext | 
	| RRÃ…, V.kh., 3, 26.2 | 
	| sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ / | Kontext | 
	| RRÃ…, V.kh., 3, 54.1 | 
	| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Kontext | 
	| RRÃ…, V.kh., 3, 57.1 | 
	| sasūtam amlayogena dinamekaṃ vimardayet / | Kontext | 
	| RRÃ…, V.kh., 4, 2.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÃ…, V.kh., 4, 3.2 | 
	| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // | Kontext | 
	| RRÃ…, V.kh., 4, 5.1 | 
	| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Kontext | 
	| RRÃ…, V.kh., 4, 8.1 | 
	| niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / | Kontext | 
	| RRÃ…, V.kh., 4, 14.2 | 
	| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Kontext | 
	| RRÃ…, V.kh., 4, 17.1 | 
	| śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / | Kontext | 
	| RRÃ…, V.kh., 4, 20.2 | 
	| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext | 
	| RRÃ…, V.kh., 4, 25.2 | 
	| śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // | Kontext | 
	| RRÃ…, V.kh., 4, 29.1 | 
	| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Kontext | 
	| RRÃ…, V.kh., 4, 30.2 | 
	| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext | 
	| RRÃ…, V.kh., 4, 91.2 | 
	| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Kontext | 
	| RRÃ…, V.kh., 4, 94.1 | 
	| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Kontext | 
	| RRÃ…, V.kh., 4, 98.1 | 
	| kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / | Kontext | 
	| RRÃ…, V.kh., 4, 101.1 | 
	| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / | Kontext | 
	| RRÃ…, V.kh., 4, 107.2 | 
	| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // | Kontext | 
	| RRÃ…, V.kh., 4, 157.1 | 
	| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Kontext | 
	| RRÃ…, V.kh., 4, 159.1 | 
	| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Kontext | 
	| RRÃ…, V.kh., 4, 159.1 | 
	| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Kontext | 
	| RRÃ…, V.kh., 4, 160.2 | 
	| evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // | Kontext | 
	| RRÃ…, V.kh., 5, 1.1 | 
	| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Kontext | 
	| RRÃ…, V.kh., 5, 31.1 | 
	| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Kontext | 
	| RRÃ…, V.kh., 6, 29.1 | 
	| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext | 
	| RRÃ…, V.kh., 6, 43.1 | 
	| palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / | Kontext | 
	| RRÃ…, V.kh., 6, 45.1 | 
	| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Kontext | 
	| RRÃ…, V.kh., 6, 46.1 | 
	| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / | Kontext | 
	| RRÃ…, V.kh., 6, 55.2 | 
	| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Kontext | 
	| RRÃ…, V.kh., 6, 57.2 | 
	| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Kontext | 
	| RRÃ…, V.kh., 6, 67.2 | 
	| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext | 
	| RRÃ…, V.kh., 6, 71.1 | 
	| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext | 
	| RRÃ…, V.kh., 6, 72.1 | 
	| jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / | Kontext | 
	| RRÃ…, V.kh., 6, 72.2 | 
	| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext | 
	| RRÃ…, V.kh., 6, 74.1 | 
	| evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ / | Kontext | 
	| RRÃ…, V.kh., 6, 74.2 | 
	| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Kontext | 
	| RRÃ…, V.kh., 6, 75.2 | 
	| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext | 
	| RRÃ…, V.kh., 6, 83.2 | 
	| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // | Kontext | 
	| RRÃ…, V.kh., 6, 85.1 | 
	| dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 6, 88.1 | 
	| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 6, 90.1 | 
	| triguṇaṃ vāhayedevaṃ rasarājasya pannagam / | Kontext | 
	| RRÃ…, V.kh., 6, 103.1 | 
	| tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / | Kontext | 
	| RRÃ…, V.kh., 6, 104.2 | 
	| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // | Kontext | 
	| RRÃ…, V.kh., 6, 106.1 | 
	| athavā dolikāyantre svedayed drutasūtakam / | Kontext | 
	| RRÃ…, V.kh., 6, 108.2 | 
	| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Kontext | 
	| RRÃ…, V.kh., 6, 109.2 | 
	| pūrvavatkramayogena vedhayedrasagarbhakaḥ // | Kontext | 
	| RRÃ…, V.kh., 6, 112.1 | 
	| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Kontext | 
	| RRÃ…, V.kh., 6, 114.1 | 
	| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / | Kontext | 
	| RRÃ…, V.kh., 6, 114.2 | 
	| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Kontext | 
	| RRÃ…, V.kh., 6, 115.2 | 
	| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Kontext | 
	| RRÃ…, V.kh., 6, 116.2 | 
	| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext | 
	| RRÃ…, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Kontext | 
	| RRÃ…, V.kh., 7, 2.2 | 
	| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext | 
	| RRÃ…, V.kh., 7, 4.1 | 
	| pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / | Kontext | 
	| RRÃ…, V.kh., 7, 4.2 | 
	| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext | 
	| RRÃ…, V.kh., 7, 7.1 | 
	| pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / | Kontext | 
	| RRÃ…, V.kh., 7, 21.2 | 
	| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Kontext | 
	| RRÃ…, V.kh., 7, 23.2 | 
	| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 7, 24.1 | 
	| bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / | Kontext | 
	| RRÃ…, V.kh., 7, 27.1 | 
	| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / | Kontext | 
	| RRÃ…, V.kh., 7, 30.1 | 
	| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / | Kontext | 
	| RRÃ…, V.kh., 7, 31.2 | 
	| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // | Kontext | 
	| RRÃ…, V.kh., 7, 37.1 | 
	| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Kontext | 
	| RRÃ…, V.kh., 7, 41.1 | 
	| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Kontext | 
	| RRÃ…, V.kh., 7, 42.1 | 
	| eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / | Kontext | 
	| RRÃ…, V.kh., 7, 46.2 | 
	| ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ // | Kontext | 
	| RRÃ…, V.kh., 7, 47.1 | 
	| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 7, 57.1 | 
	| dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam / | Kontext | 
	| RRÃ…, V.kh., 7, 73.4 | 
	| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 7, 74.2 | 
	| śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // | Kontext | 
	| RRÃ…, V.kh., 7, 79.1 | 
	| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 7, 81.1 | 
	| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext | 
	| RRÃ…, V.kh., 7, 82.1 | 
	| amlavetasametaistu tadrasaṃ mardayeddinam / | Kontext | 
	| RRÃ…, V.kh., 7, 83.1 | 
	| kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ / | Kontext | 
	| RRÃ…, V.kh., 7, 83.2 | 
	| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // | Kontext | 
	| RRÃ…, V.kh., 7, 86.2 | 
	| yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // | Kontext | 
	| RRÃ…, V.kh., 7, 92.1 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Kontext | 
	| RRÃ…, V.kh., 7, 119.1 | 
	| samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / | Kontext | 
	| RRÃ…, V.kh., 7, 120.1 | 
	| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / | Kontext | 
	| RRÃ…, V.kh., 7, 127.1 | 
	| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext | 
	| RRÃ…, V.kh., 8, 16.1 | 
	| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Kontext | 
	| RRÃ…, V.kh., 8, 29.2 | 
	| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // | Kontext | 
	| RRÃ…, V.kh., 8, 33.1 | 
	| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Kontext | 
	| RRÃ…, V.kh., 8, 36.2 | 
	| dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // | Kontext | 
	| RRÃ…, V.kh., 8, 42.1 | 
	| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Kontext | 
	| RRÃ…, V.kh., 8, 42.2 | 
	| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Kontext | 
	| RRÃ…, V.kh., 8, 45.1 | 
	| drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / | Kontext | 
	| RRÃ…, V.kh., 8, 47.2 | 
	| pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // | Kontext | 
	| RRÃ…, V.kh., 8, 51.2 | 
	| tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // | Kontext | 
	| RRÃ…, V.kh., 8, 54.1 | 
	| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Kontext | 
	| RRÃ…, V.kh., 8, 58.1 | 
	| tenaiva mardayetsūtaṃ taptakhalve dinatrayam / | Kontext | 
	| RRÃ…, V.kh., 8, 64.1 | 
	| triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / | Kontext | 
	| RRÃ…, V.kh., 8, 72.1 | 
	| vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / | Kontext | 
	| RRÃ…, V.kh., 8, 73.2 | 
	| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Kontext | 
	| RRÃ…, V.kh., 8, 76.1 | 
	| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Kontext | 
	| RRÃ…, V.kh., 8, 76.2 | 
	| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Kontext | 
	| RRÃ…, V.kh., 8, 79.1 | 
	| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext | 
	| RRÃ…, V.kh., 8, 79.2 | 
	| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Kontext | 
	| RRÃ…, V.kh., 8, 83.1 | 
	| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Kontext | 
	| RRÃ…, V.kh., 8, 86.1 | 
	| śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / | Kontext | 
	| RRÃ…, V.kh., 8, 98.1 | 
	| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Kontext | 
	| RRÃ…, V.kh., 8, 102.2 | 
	| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // | Kontext | 
	| RRÃ…, V.kh., 8, 113.1 | 
	| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÃ…, V.kh., 8, 144.2 | 
	| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext | 
	| RRÃ…, V.kh., 9, 1.1 | 
	| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / | Kontext | 
	| RRÃ…, V.kh., 9, 8.2 | 
	| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext | 
	| RRÃ…, V.kh., 9, 9.2 | 
	| nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // | Kontext | 
	| RRÃ…, V.kh., 9, 13.1 | 
	| tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / | Kontext | 
	| RRÃ…, V.kh., 9, 34.1 | 
	| āroṭarasatastulyaṃ jambīrairmardayet dinam / | Kontext | 
	| RRÃ…, V.kh., 9, 47.1 | 
	| gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / | Kontext | 
	| RRÃ…, V.kh., 9, 49.1 | 
	| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Kontext | 
	| RRÃ…, V.kh., 9, 52.1 | 
	| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext | 
	| RRÃ…, V.kh., 9, 55.1 | 
	| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / | Kontext | 
	| RRÃ…, V.kh., 9, 56.2 | 
	| yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // | Kontext | 
	| RRÃ…, V.kh., 9, 57.1 | 
	| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / | Kontext | 
	| RRÃ…, V.kh., 9, 58.1 | 
	| jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / | Kontext | 
	| RRÃ…, V.kh., 9, 60.1 | 
	| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRÃ…, V.kh., 9, 69.1 | 
	| śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / | Kontext | 
	| RRÃ…, V.kh., 9, 71.1 | 
	| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Kontext | 
	| RRÃ…, V.kh., 9, 72.2 | 
	| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Kontext | 
	| RRÃ…, V.kh., 9, 73.1 | 
	| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÃ…, V.kh., 9, 73.1 | 
	| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÃ…, V.kh., 9, 79.1 | 
	| athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / | Kontext | 
	| RRÃ…, V.kh., 9, 82.1 | 
	| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext | 
	| RRÃ…, V.kh., 9, 93.1 | 
	| catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÃ…, V.kh., 9, 95.1 | 
	| śuddhena sūtarājena triguṇena ca saṃyutam / | Kontext | 
	| RRÃ…, V.kh., 9, 98.1 | 
	| pūrvoktabhasmasūtena amlapiṣṭena lepayet / | Kontext | 
	| RRÃ…, V.kh., 9, 98.3 | 
	| pādāṃśena punastasmin bhasmasūtaṃ niyojayet // | Kontext | 
	| RRÃ…, V.kh., 9, 101.1 | 
	| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRÃ…, V.kh., 9, 103.2 | 
	| ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // | Kontext | 
	| RRÃ…, V.kh., 9, 104.1 | 
	| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext | 
	| RRÃ…, V.kh., 9, 109.1 | 
	| pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / | Kontext | 
	| RRÃ…, V.kh., 9, 115.1 | 
	| drutasūtena vajreṇa vajraiḥ śuddharasena vā / | Kontext | 
	| RRÃ…, V.kh., 9, 115.2 | 
	| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Kontext | 
	| RRÃ…, V.kh., 9, 115.2 | 
	| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Kontext | 
	| RRÃ…, V.kh., 9, 117.1 | 
	| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / | Kontext | 
	| RRÃ…, V.kh., 9, 121.1 | 
	| athāsya koṭivedhasya rasendrasyāparo vidhiḥ / | Kontext | 
	| RRÃ…, V.kh., 9, 125.1 | 
	| vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / | Kontext | 
	| RRÃ…, V.kh., 9, 125.2 | 
	| kārayedvajrabījena śabdavedhī bhavedrasaḥ // | Kontext | 
	| RRÃ…, V.kh., 9, 127.1 | 
	| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Kontext | 
	| RRÃ…, V.kh., 9, 131.2 | 
	| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext | 
	| RRS, 10, 1.2 | 
	| pācanī vahnimitrā ca rasavādibhirīryate // | Kontext | 
	| RRS, 10, 11.2 | 
	| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext | 
	| RRS, 10, 47.1 | 
	| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Kontext | 
	| RRS, 10, 49.2 | 
	| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Kontext | 
	| RRS, 10, 57.2 | 
	| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RRS, 10, 58.2 | 
	| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext | 
	| RRS, 10, 59.2 | 
	| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext | 
	| RRS, 10, 79.3 | 
	| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext | 
	| RRS, 10, 86.2 | 
	| eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // | Kontext | 
	| RRS, 10, 89.2 | 
	| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Kontext | 
	| RRS, 10, 94.1 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Kontext | 
	| RRS, 10, 94.2 | 
	| rasavādibhir ucyate // | Kontext | 
	| RRS, 11, 13.2 | 
	| rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Kontext | 
	| RRS, 11, 14.0 | 
	| adhunā rasarājasya saṃskārān sampracakṣmahe // | Kontext | 
	| RRS, 11, 16.1 | 
	| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext | 
	| RRS, 11, 20.2 | 
	| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // | Kontext | 
	| RRS, 11, 23.0 | 
	| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Kontext | 
	| RRS, 11, 23.0 | 
	| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Kontext | 
	| RRS, 11, 26.1 | 
	| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Kontext | 
	| RRS, 11, 28.1 | 
	| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Kontext | 
	| RRS, 11, 28.2 | 
	| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext | 
	| RRS, 11, 29.2 | 
	| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Kontext | 
	| RRS, 11, 30.2 | 
	| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // | Kontext | 
	| RRS, 11, 31.1 | 
	| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Kontext | 
	| RRS, 11, 31.2 | 
	| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext | 
	| RRS, 11, 32.1 | 
	| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext | 
	| RRS, 11, 32.2 | 
	| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Kontext | 
	| RRS, 11, 33.2 | 
	| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Kontext | 
	| RRS, 11, 35.1 | 
	| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / | Kontext | 
	| RRS, 11, 35.2 | 
	| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Kontext | 
	| RRS, 11, 36.1 | 
	| asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / | Kontext | 
	| RRS, 11, 37.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RRS, 11, 39.2 | 
	| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / | Kontext | 
	| RRS, 11, 41.1 | 
	| piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā / | Kontext | 
	| RRS, 11, 44.1 | 
	| tiryakpātanavidhinā nipātitaḥ sūtarājastu / | Kontext | 
	| RRS, 11, 44.2 | 
	| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Kontext | 
	| RRS, 11, 45.2 | 
	| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // | Kontext | 
	| RRS, 11, 46.2 | 
	| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Kontext | 
	| RRS, 11, 47.0 | 
	| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Kontext | 
	| RRS, 11, 48.1 | 
	| sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / | Kontext | 
	| RRS, 11, 48.2 | 
	| svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // | Kontext | 
	| RRS, 11, 51.2 | 
	| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Kontext | 
	| RRS, 11, 59.1 | 
	| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Kontext | 
	| RRS, 11, 59.2 | 
	| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / | Kontext | 
	| RRS, 11, 60.1 | 
	| pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe / | Kontext | 
	| RRS, 11, 60.3 | 
	| rasarājasya samprokto bandhanārtho hi vārttikaiḥ // | Kontext | 
	| RRS, 11, 65.1 | 
	| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext | 
	| RRS, 11, 66.1 | 
	| suśodhito rasaḥ samyagāroṭa iti kathyate / | Kontext | 
	| RRS, 11, 67.1 | 
	| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext | 
	| RRS, 11, 68.1 | 
	| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Kontext | 
	| RRS, 11, 69.2 | 
	| sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // | Kontext | 
	| RRS, 11, 70.1 | 
	| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Kontext | 
	| RRS, 11, 73.1 | 
	| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Kontext | 
	| RRS, 11, 74.1 | 
	| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext | 
	| RRS, 11, 75.1 | 
	| bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / | Kontext | 
	| RRS, 11, 76.2 | 
	| nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // | Kontext | 
	| RRS, 11, 77.1 | 
	| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext | 
	| RRS, 11, 79.1 | 
	| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext | 
	| RRS, 11, 79.1 | 
	| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext | 
	| RRS, 11, 79.2 | 
	| śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / | Kontext | 
	| RRS, 11, 80.1 | 
	| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Kontext | 
	| RRS, 11, 81.1 | 
	| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext | 
	| RRS, 11, 82.1 | 
	| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext | 
	| RRS, 11, 85.1 | 
	| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Kontext | 
	| RRS, 11, 85.2 | 
	| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Kontext | 
	| RRS, 11, 86.1 | 
	| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Kontext | 
	| RRS, 11, 91.1 | 
	| pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / | Kontext | 
	| RRS, 11, 91.2 | 
	| yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // | Kontext | 
	| RRS, 11, 92.2 | 
	| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext | 
	| RRS, 11, 93.1 | 
	| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Kontext | 
	| RRS, 11, 96.1 | 
	| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext | 
	| RRS, 11, 99.2 | 
	| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // | Kontext | 
	| RRS, 11, 101.2 | 
	| nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // | Kontext | 
	| RRS, 11, 102.1 | 
	| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Kontext | 
	| RRS, 11, 105.1 | 
	| rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam / | Kontext | 
	| RRS, 11, 106.1 | 
	| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext | 
	| RRS, 11, 107.1 | 
	| karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / | Kontext | 
	| RRS, 11, 109.1 | 
	| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Kontext | 
	| RRS, 11, 113.1 | 
	| palāśabījakaṃ raktajambīrāmlena sūtakam / | Kontext | 
	| RRS, 11, 114.2 | 
	| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Kontext | 
	| RRS, 11, 115.2 | 
	| mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // | Kontext | 
	| RRS, 11, 116.2 | 
	| taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // | Kontext | 
	| RRS, 11, 117.1 | 
	| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext | 
	| RRS, 11, 118.2 | 
	| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / | Kontext | 
	| RRS, 11, 119.2 | 
	| saptadhā sveditaḥ sūto mriyate gomayāgninā // | Kontext | 
	| RRS, 11, 120.2 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext | 
	| RRS, 11, 121.1 | 
	| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Kontext | 
	| RRS, 11, 121.2 | 
	| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext | 
	| RRS, 11, 122.2 | 
	| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Kontext | 
	| RRS, 11, 123.2 | 
	| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext | 
	| RRS, 11, 131.1 | 
	| yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ / | Kontext | 
	| RRS, 11, 134.3 | 
	| śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // | Kontext | 
	| RRS, 2, 2.3 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RRS, 2, 12.1 | 
	| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext | 
	| RRS, 2, 71.1 | 
	| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / | Kontext | 
	| RRS, 2, 77.1 | 
	| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext | 
	| RRS, 2, 85.1 | 
	| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext | 
	| RRS, 2, 95.2 | 
	| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext | 
	| RRS, 2, 98.1 | 
	| tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / | Kontext | 
	| RRS, 2, 109.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RRS, 2, 135.2 | 
	| hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // | Kontext | 
	| RRS, 2, 137.2 | 
	| rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // | Kontext | 
	| RRS, 2, 138.2 | 
	| tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // | Kontext | 
	| RRS, 2, 143.3 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RRS, 2, 144.1 | 
	| nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / | Kontext | 
	| RRS, 2, 145.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext | 
	| RRS, 2, 149.2 | 
	| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Kontext | 
	| RRS, 3, 1.2 | 
	| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // | Kontext | 
	| RRS, 3, 11.1 | 
	| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext | 
	| RRS, 3, 11.2 | 
	| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext | 
	| RRS, 3, 31.2 | 
	| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Kontext | 
	| RRS, 3, 32.1 | 
	| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / | Kontext | 
	| RRS, 3, 51.2 | 
	| upatiṣṭhati sūtendramekatvaṃ guṇavattaram // | Kontext | 
	| RRS, 3, 66.2 | 
	| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext | 
	| RRS, 3, 110.2 | 
	| bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // | Kontext | 
	| RRS, 3, 133.0 | 
	| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext | 
	| RRS, 3, 136.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RRS, 3, 139.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RRS, 3, 146.1 | 
	| tridoṣaśamanam bhedi rasabandhanamagrimam / | Kontext | 
	| RRS, 3, 151.0 | 
	| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext | 
	| RRS, 3, 154.2 | 
	| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Kontext | 
	| RRS, 3, 156.2 | 
	| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| RRS, 4, 1.0 | 
	| maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // | Kontext | 
	| RRS, 4, 4.3 | 
	| yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // | Kontext | 
	| RRS, 4, 33.2 | 
	| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Kontext | 
	| RRS, 4, 39.2 | 
	| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext | 
	| RRS, 4, 40.2 | 
	| dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // | Kontext | 
	| RRS, 4, 44.3 | 
	| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Kontext | 
	| RRS, 4, 45.3 | 
	| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext | 
	| RRS, 4, 46.1 | 
	| triguṇena rasenaiva saṃmardya guṭikīkṛtam / | Kontext | 
	| RRS, 4, 47.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RRS, 4, 47.2 | 
	| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext | 
	| RRS, 5, 2.2 | 
	| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext | 
	| RRS, 5, 9.1 | 
	| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext | 
	| RRS, 5, 13.1 | 
	| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RRS, 5, 14.2 | 
	| luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 15.1 | 
	| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext | 
	| RRS, 5, 16.1 | 
	| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / | Kontext | 
	| RRS, 5, 34.1 | 
	| lakucadravasūtābhyāṃ tārapatraṃ pralepayet / | Kontext | 
	| RRS, 5, 53.1 | 
	| jambīrarasasampiṣṭarasagandhakalepitam / | Kontext | 
	| RRS, 5, 56.2 | 
	| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext | 
	| RRS, 5, 58.1 | 
	| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Kontext | 
	| RRS, 5, 63.1 | 
	| śulbatulyena sūtena balinā tatsamena ca / | Kontext | 
	| RRS, 5, 75.1 | 
	| paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / | Kontext | 
	| RRS, 5, 85.2 | 
	| raktavarṇaṃ tathā cāpi rasabandhe praśasyate // | Kontext | 
	| RRS, 5, 93.0 | 
	| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext | 
	| RRS, 5, 112.2 | 
	| taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // | Kontext | 
	| RRS, 5, 131.1 | 
	| mṛtasūtasya pādena praliptāni puṭānale / | Kontext | 
	| RRS, 5, 131.2 | 
	| pacettulyena vā tāpyagandhāśmaharatejasā // | Kontext | 
	| RRS, 5, 133.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / | Kontext | 
	| RRS, 5, 146.2 | 
	| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRS, 5, 160.1 | 
	| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / | Kontext | 
	| RRS, 5, 175.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RRS, 5, 217.2 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RRS, 5, 218.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext | 
	| RRS, 5, 219.2 | 
	| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RRS, 7, 5.1 | 
	| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / | Kontext | 
	| RRS, 7, 22.1 | 
	| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Kontext | 
	| RRS, 7, 25.0 | 
	| rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // | Kontext | 
	| RRS, 7, 27.2 | 
	| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Kontext | 
	| RRS, 7, 36.1 | 
	| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Kontext | 
	| RRS, 7, 36.2 | 
	| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // | Kontext | 
	| RRS, 7, 36.2 | 
	| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // | Kontext | 
	| RRS, 7, 37.1 | 
	| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Kontext | 
	| RRS, 8, 1.2 | 
	| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Kontext | 
	| RRS, 8, 5.1 | 
	| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Kontext | 
	| RRS, 8, 7.1 | 
	| arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / | Kontext | 
	| RRS, 8, 8.1 | 
	| khalle vimardya gandhena dugdhena saha pāradam / | Kontext | 
	| RRS, 8, 9.1 | 
	| caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā / | Kontext | 
	| RRS, 8, 9.2 | 
	| bhavet pātanapiṣṭī sā rasasyottamasiddhidā // | Kontext | 
	| RRS, 8, 10.1 | 
	| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext | 
	| RRS, 8, 12.0 | 
	| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext | 
	| RRS, 8, 17.1 | 
	| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RRS, 8, 18.1 | 
	| māsakṛtabaddhena rasena saha yojitam / | Kontext | 
	| RRS, 8, 21.1 | 
	| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext | 
	| RRS, 8, 39.2 | 
	| samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // | Kontext | 
	| RRS, 8, 47.0 | 
	| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // | Kontext | 
	| RRS, 8, 48.1 | 
	| sa raso dhātuvādeṣu śasyate na rasāyane / | Kontext | 
	| RRS, 8, 49.2 | 
	| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext | 
	| RRS, 8, 66.2 | 
	| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // | Kontext | 
	| RRS, 8, 67.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext | 
	| RRS, 8, 68.1 | 
	| jalasaindhavayuktasya rasasya divasatrayam / | Kontext | 
	| RRS, 8, 69.2 | 
	| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext | 
	| RRS, 8, 71.1 | 
	| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Kontext | 
	| RRS, 8, 78.1 | 
	| evaṃ kṛte raso grāsalolupo mukhavān bhavet / | Kontext | 
	| RRS, 8, 80.0 | 
	| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // | Kontext | 
	| RRS, 8, 82.2 | 
	| jāraṇāya rasendrasya sā bāhyadrutir ucyate // | Kontext | 
	| RRS, 8, 83.2 | 
	| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext | 
	| RRS, 8, 86.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| RRS, 8, 87.1 | 
	| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext | 
	| RRS, 8, 88.1 | 
	| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext | 
	| RRS, 8, 89.1 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext | 
	| RRS, 8, 93.1 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext | 
	| RRS, 8, 94.1 | 
	| vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Kontext | 
	| RRS, 8, 95.1 | 
	| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext | 
	| RRS, 8, 96.1 | 
	| siddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext | 
	| RRS, 8, 98.1 | 
	| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Kontext | 
	| RRS, 8, 99.1 | 
	| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext | 
	| RRS, 8, 100.1 | 
	| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Kontext | 
	| RRS, 9, 2.2 | 
	| yantryate pārado yasmāttasmādyantramiti smṛtam // | Kontext | 
	| RRS, 9, 4.1 | 
	| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Kontext | 
	| RRS, 9, 10.2 | 
	| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Kontext | 
	| RRS, 9, 12.1 | 
	| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext | 
	| RRS, 9, 13.2 | 
	| yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // | Kontext | 
	| RRS, 9, 15.2 | 
	| yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // | Kontext | 
	| RRS, 9, 16.3 | 
	| jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // | Kontext | 
	| RRS, 9, 18.1 | 
	| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext | 
	| RRS, 9, 18.2 | 
	| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Kontext | 
	| RRS, 9, 19.2 | 
	| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext | 
	| RRS, 9, 23.1 | 
	| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext | 
	| RRS, 9, 26.1 | 
	| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext | 
	| RRS, 9, 30.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext | 
	| RRS, 9, 33.1 | 
	| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Kontext | 
	| RRS, 9, 36.2 | 
	| pacyate rasagolādyaṃ vālukāyantram īritam // | Kontext | 
	| RRS, 9, 38.1 | 
	| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext | 
	| RRS, 9, 40.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RRS, 9, 41.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext | 
	| RRS, 9, 42.2 | 
	| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext | 
	| RRS, 9, 45.2 | 
	| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Kontext | 
	| RRS, 9, 46.1 | 
	| dviyāmaṃ svedayedeva rasotthāpanahetave / | Kontext | 
	| RRS, 9, 46.2 | 
	| etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam / | Kontext | 
	| RRS, 9, 46.3 | 
	| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Kontext | 
	| RRS, 9, 47.1 | 
	| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext | 
	| RRS, 9, 48.2 | 
	| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext | 
	| RRS, 9, 53.2 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext | 
	| RRS, 9, 58.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| RRS, 9, 62.1 | 
	| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext | 
	| RRS, 9, 64.3 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext | 
	| RRS, 9, 65.3 | 
	| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext | 
	| RRS, 9, 65.3 | 
	| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext | 
	| RRS, 9, 71.1 | 
	| rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext | 
	| RRS, 9, 79.0 | 
	| khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Kontext | 
	| RRS, 9, 82.1 | 
	| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext | 
	| RRS, 9, 87.3 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext | 
	| RSK, 1, 1.1 | 
	| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Kontext | 
	| RSK, 1, 4.1 | 
	| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext | 
	| RSK, 1, 4.2 | 
	| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext | 
	| RSK, 1, 6.2 | 
	| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Kontext | 
	| RSK, 1, 8.1 | 
	| palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / | Kontext | 
	| RSK, 1, 8.2 | 
	| tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Kontext | 
	| RSK, 1, 9.1 | 
	| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext | 
	| RSK, 1, 10.2 | 
	| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Kontext | 
	| RSK, 1, 12.2 | 
	| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Kontext | 
	| RSK, 1, 13.2 | 
	| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Kontext | 
	| RSK, 1, 13.2 | 
	| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Kontext | 
	| RSK, 1, 14.1 | 
	| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext | 
	| RSK, 1, 14.1 | 
	| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext | 
	| RSK, 1, 16.2 | 
	| ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // | Kontext | 
	| RSK, 1, 17.2 | 
	| bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // | Kontext | 
	| RSK, 1, 19.1 | 
	| sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca / | Kontext | 
	| RSK, 1, 22.2 | 
	| lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Kontext | 
	| RSK, 1, 27.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / | Kontext | 
	| RSK, 1, 31.2 | 
	| bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // | Kontext | 
	| RSK, 1, 32.1 | 
	| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Kontext | 
	| RSK, 1, 32.2 | 
	| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Kontext | 
	| RSK, 1, 35.1 | 
	| lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ / | Kontext | 
	| RSK, 1, 36.1 | 
	| uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Kontext | 
	| RSK, 1, 36.1 | 
	| uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Kontext | 
	| RSK, 1, 37.2 | 
	| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext | 
	| RSK, 1, 37.2 | 
	| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext | 
	| RSK, 1, 38.2 | 
	| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext | 
	| RSK, 1, 41.1 | 
	| pārado bhasmatām itthaṃ puṭenaikena gacchati / | Kontext | 
	| RSK, 1, 42.2 | 
	| punarnavārase pakvo mardanānmriyate rasaḥ // | Kontext | 
	| RSK, 1, 43.1 | 
	| atejā aguruḥ śubhro lohahā cācalo rasaḥ / | Kontext | 
	| RSK, 1, 44.1 | 
	| pāradaḥ sarvarogaghno yogavāhī saro guruḥ / | Kontext | 
	| RSK, 1, 45.1 | 
	| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Kontext | 
	| RSK, 1, 45.2 | 
	| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Kontext | 
	| RSK, 1, 48.2 | 
	| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext | 
	| RSK, 1, 49.1 | 
	| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Kontext | 
	| RSK, 1, 51.1 | 
	| yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / | Kontext | 
	| RSK, 2, 3.1 | 
	| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext | 
	| RSK, 2, 3.1 | 
	| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext | 
	| RSK, 2, 3.2 | 
	| ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // | Kontext | 
	| RSK, 2, 19.1 | 
	| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Kontext | 
	| RSK, 2, 33.1 | 
	| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / | Kontext | 
	| RSK, 2, 40.1 | 
	| rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / | Kontext | 
	| RSK, 2, 55.1 | 
	| athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / | Kontext | 
	| RSK, 2, 64.2 | 
	| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Kontext | 
	| RSK, 3, 2.1 | 
	| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext | 
	| RSK, 3, 2.2 | 
	| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 5.1 | 
	| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 10.1 | 
	| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 29.1 | 
	| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 48.2 | 
	| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext | 
	| ŚdhSaṃh, 2, 12, 1.1 | 
	| pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 4.2 | 
	| rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 5.2 | 
	| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 7.1 | 
	| triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 7.2 | 
	| tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 8.1 | 
	| tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 8.1 | 
	| tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 9.2 | 
	| etai rasasamais tadvatsūto mardyastuṣāmbunā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 9.2 | 
	| etai rasasamais tadvatsūto mardyastuṣāmbunā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 12.2 | 
	| evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 13.1 | 
	| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 17.1 | 
	| piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / | Kontext | 
	| ŚdhSaṃh, 2, 12, 17.2 | 
	| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 20.2 | 
	| etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 22.2 | 
	| samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 23.2 | 
	| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext | 
	| ŚdhSaṃh, 2, 12, 24.1 | 
	| athavā bindulīkīṭai raso mardyastrivāsaram / | Kontext | 
	| ŚdhSaṃh, 2, 12, 26.2 | 
	| liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 27.1 | 
	| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 29.1 | 
	| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 29.2 | 
	| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // | Kontext | 
	| ŚdhSaṃh, 2, 12, 33.2 | 
	| evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 34.2 | 
	| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 35.2 | 
	| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 38.1 | 
	| ekamekapuṭenaiva jāyate bhasma sūtakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 38.2 | 
	| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 39.2 | 
	| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.2 | 
	| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 41.2 | 
	| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 45.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 50.2 | 
	| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 56.1 | 
	| bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 59.1 | 
	| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 60.1 | 
	| sūtāccaturguṇeṣveva kapardeṣu vinikṣipet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 87.1 | 
	| tulyāni tāni sūtena khalve kṣiptvā vimardayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 92.2 | 
	| tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 97.1 | 
	| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 107.1 | 
	| rasasya bhāgāścatvārastāvantaḥ kanakasya ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 114.1 | 
	| śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 121.1 | 
	| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 123.2 | 
	| saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 125.1 | 
	| tāvanmātro raso deyo mūrchite saṃnipātini / | Kontext | 
	| ŚdhSaṃh, 2, 12, 127.2 | 
	| sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 131.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 135.1 | 
	| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 137.1 | 
	| maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 138.2 | 
	| sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 138.2 | 
	| sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 143.2 | 
	| lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 144.2 | 
	| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 148.2 | 
	| sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 153.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Kontext | 
	| ŚdhSaṃh, 2, 12, 162.2 | 
	| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 164.2 | 
	| sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 166.2 | 
	| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 170.2 | 
	| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 172.2 | 
	| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.1 | 
	| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.2 | 
	| samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 180.2 | 
	| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // | Kontext | 
	| ŚdhSaṃh, 2, 12, 184.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 185.1 | 
	| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 194.2 | 
	| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 203.1 | 
	| palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.1 | 
	| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 208.1 | 
	| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 213.2 | 
	| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 215.2 | 
	| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 218.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 222.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.2 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 227.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.1 | 
	| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 233.2 | 
	| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.1 | 
	| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 248.2 | 
	| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Kontext | 
	| ŚdhSaṃh, 2, 12, 253.1 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 253.2 | 
	| agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 256.1 | 
	| rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 259.2 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 267.2 | 
	| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 275.2 | 
	| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Kontext |