| ÅK, 1, 25, 17.2 |
| tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // | Context |
| ÅK, 1, 25, 30.1 |
| na yāti prakṛtiṃ dhmānādapunarbhavamucyate / | Context |
| ÅK, 1, 25, 31.1 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / | Context |
| ÅK, 1, 25, 40.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Context |
| ÅK, 1, 25, 51.1 |
| mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / | Context |
| ÅK, 1, 25, 77.1 |
| uktadravye taddravatāḍanametaddhi so'bhiṣekastu / | Context |
| ÅK, 1, 25, 80.2 |
| vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // | Context |
| ÅK, 1, 25, 85.1 |
| vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / | Context |
| ÅK, 1, 25, 86.1 |
| tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam / | Context |
| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Context |
| ÅK, 1, 25, 88.1 |
| sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / | Context |
| ÅK, 1, 25, 91.1 |
| iyatītyucyate yo'sau grāsamānamitīritam / | Context |
| ÅK, 1, 25, 94.2 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context |
| ÅK, 1, 25, 99.1 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate / | Context |
| ÅK, 1, 25, 102.1 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / | Context |
| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Context |
| ÅK, 1, 25, 109.1 |
| suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / | Context |
| ÅK, 1, 25, 114.1 |
| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Context |
| ÅK, 1, 26, 27.1 |
| pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu / | Context |
| ÅK, 1, 26, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Context |
| ÅK, 1, 26, 42.2 |
| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // | Context |
| ÅK, 1, 26, 55.2 |
| samyaktoyamṛdā ruddhvā samyagatrocyamānayā // | Context |
| ÅK, 1, 26, 71.2 |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca // | Context |
| ÅK, 1, 26, 79.2 |
| pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // | Context |
| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Context |
| ÅK, 1, 26, 134.1 |
| adho'gniṃ jvālayedetannālikāyantramucyate / | Context |
| ÅK, 1, 26, 160.1 |
| krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā / | Context |
| ÅK, 1, 26, 168.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Context |
| ÅK, 1, 26, 202.1 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / | Context |
| ÅK, 1, 26, 228.2 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context |
| ÅK, 1, 26, 230.2 |
| tadbālasūtabhasmārthaṃ kapotapuṭamucyate // | Context |
| ÅK, 1, 26, 233.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context |
| ÅK, 2, 1, 77.1 |
| uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / | Context |
| ÅK, 2, 1, 291.2 |
| dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // | Context |
| BhPr, 1, 8, 16.2 |
| tasmādrajatamutpannamuktakarmasu yojayet // | Context |
| BhPr, 1, 8, 29.2 |
| kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // | Context |
| BhPr, 1, 8, 48.2 |
| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Context |
| BhPr, 1, 8, 52.1 |
| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Context |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Context |
| BhPr, 1, 8, 110.1 |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context |
| BhPr, 1, 8, 151.2 |
| tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // | Context |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Context |
| BhPr, 1, 8, 166.3 |
| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Context |
| BhPr, 1, 8, 195.0 |
| surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate // | Context |
| BhPr, 1, 8, 200.2 |
| vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // | Context |
| BhPr, 2, 3, 27.1 |
| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / | Context |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Context |
| BhPr, 2, 3, 36.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context |
| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| KaiNigh, 2, 95.1 |
| romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate / | Context |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Context |
| KaiNigh, 2, 130.2 |
| śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ // | Context |
| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Context |
| MPālNigh, 4, 23.1 |
| mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate / | Context |
| MPālNigh, 4, 30.1 |
| tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate / | Context |
| RAdhy, 1, 6.1 |
| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Context |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Context |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Context |
| RAdhy, 1, 69.1 |
| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / | Context |
| RAdhy, 1, 97.1 |
| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Context |
| RAdhy, 1, 133.2 |
| bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / | Context |
| RAdhy, 1, 166.1 |
| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Context |
| RAdhy, 1, 214.2 |
| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Context |
| RAdhy, 1, 216.2 |
| yatpratisāraṇe etat krāmaṇam ucyate // | Context |
| RAdhy, 1, 263.2 |
| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // | Context |
| RAdhy, 1, 426.2 |
| tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // | Context |
| RAdhy, 1, 464.1 |
| vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Context |
| RAdhy, 1, 464.2 |
| guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // | Context |
| RAdhy, 1, 477.1 |
| māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / | Context |
| RArṇ, 1, 4.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 6.2 |
| jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // | Context |
| RArṇ, 1, 7.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 1, 17.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 18.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 1, 32.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 32.3 |
| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Context |
| RArṇ, 1, 33.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 1, 36.2 |
| mama deharaso yasmāt rasastenāyamucyate // | Context |
| RArṇ, 1, 60.1 |
| evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / | Context |
| RArṇ, 10, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 10, 1.3 |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Context |
| RArṇ, 10, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 10, 2.2 |
| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // | Context |
| RArṇ, 10, 3.2 |
| śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // | Context |
| RArṇ, 11, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 11, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 11, 4.1 |
| khallastu pīṭhikā devi rasendro liṅgamucyate / | Context |
| RArṇ, 11, 7.2 |
| tatrādau parameśāni vakṣyate bālajāraṇā // | Context |
| RArṇ, 11, 13.0 |
| kuruṣveti śivenoktaṃ grāhyameva subuddhinā // | Context |
| RArṇ, 11, 15.2 |
| ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // | Context |
| RArṇ, 11, 83.1 |
| pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / | Context |
| RArṇ, 11, 100.1 |
| mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / | Context |
| RArṇ, 11, 125.0 |
| tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // | Context |
| RArṇ, 11, 181.1 |
| ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam / | Context |
| RArṇ, 12, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 12, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 12, 79.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 12, 80.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 12, 117.1 |
| atha raktasnuhīkalpaṃ vakṣyāmi surasundari / | Context |
| RArṇ, 12, 127.1 |
| tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / | Context |
| RArṇ, 12, 143.0 |
| jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // | Context |
| RArṇ, 12, 166.1 |
| kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / | Context |
| RArṇ, 12, 179.1 |
| devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam / | Context |
| RArṇ, 12, 185.2 |
| vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // | Context |
| RArṇ, 12, 189.0 |
| candrodakena deveśi vakṣyāmi rasabandhanam // | Context |
| RArṇ, 12, 229.3 |
| viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // | Context |
| RArṇ, 12, 232.0 |
| saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // | Context |
| RArṇ, 12, 259.1 |
| uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / | Context |
| RArṇ, 12, 295.2 |
| kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // | Context |
| RArṇ, 13, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 13, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 13, 8.1 |
| mūlabandhastu yo bandho vāsanābandha ucyate / | Context |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Context |
| RArṇ, 14, 1.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 14, 9.1 |
| ekaguṇena sūtena ekā saṃkalikocyate / | Context |
| RArṇ, 14, 171.0 |
| na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi // | Context |
| RArṇ, 15, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 15, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 15, 16.2 |
| bhakṣite vakṣyamāṇena jarādāridranāśanam // | Context |
| RArṇ, 15, 17.1 |
| raktasya vakṣyate karma jarādāridranāśanam / | Context |
| RArṇ, 15, 62.2 |
| pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet // | Context |
| RArṇ, 15, 169.0 |
| ukto nigalabandho 'yaṃ putrasyāpi na kathyate // | Context |
| RArṇ, 15, 186.0 |
| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Context |
| RArṇ, 16, 1.2 |
| śrīdevyuvāca / | Context |
| RArṇ, 16, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 16, 77.2 |
| kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // | Context |
| RArṇ, 16, 81.1 |
| prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / | Context |
| RArṇ, 17, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 17, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 17, 65.2 |
| surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // | Context |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context |
| RArṇ, 4, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 4, 1.3 |
| kiṃ karoti mahādeva tāni me vaktumarhasi // | Context |
| RArṇ, 4, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 5, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 5, 1.3 |
| yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // | Context |
| RArṇ, 5, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 6, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 6, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 6, 49.1 |
| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Context |
| RArṇ, 6, 55.1 |
| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Context |
| RArṇ, 6, 139.1 |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Context |
| RArṇ, 7, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 7, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RArṇ, 7, 110.2 |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Context |
| RArṇ, 7, 137.0 |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Context |
| RArṇ, 7, 147.1 |
| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Context |
| RArṇ, 8, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 8, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 8, 73.0 |
| uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Context |
| RArṇ, 8, 85.2 |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Context |
| RArṇ, 8, 88.1 |
| evamuktāni bījāni jārayedviḍayogataḥ / | Context |
| RArṇ, 9, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 9, 1.3 |
| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // | Context |
| RArṇ, 9, 2.1 |
| śrībhairava uvāca / | Context |
| RājNigh, 13, 5.3 |
| atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // | Context |
| RājNigh, 13, 55.2 |
| rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // | Context |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Context |
| RājNigh, 13, 172.2 |
| tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // | Context |
| RājNigh, 13, 184.2 |
| yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // | Context |
| RājNigh, 13, 194.2 |
| sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 3, 7.2 |
| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // | Context |
| RCint, 3, 14.3 |
| doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // | Context |
| RCint, 3, 22.1 |
| ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / | Context |
| RCint, 3, 27.1 |
| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Context |
| RCint, 3, 28.2 |
| tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ // | Context |
| RCint, 3, 42.1 |
| phalaṃ cāsya svayamīśvareṇoktam / | Context |
| RCint, 3, 43.2 |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Context |
| RCint, 3, 49.3 |
| avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // | Context |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Context |
| RCint, 3, 89.2 |
| sampratyubhayoreva prādhānyena jāraṇocyate // | Context |
| RCint, 3, 119.0 |
| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Context |
| RCint, 3, 133.2 |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Context |
| RCint, 3, 153.2 |
| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Context |
| RCint, 3, 157.4 |
| kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / | Context |
| RCint, 3, 157.4 |
| kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / | Context |
| RCint, 3, 157.5 |
| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Context |
| RCint, 5, 17.2 |
| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Context |
| RCint, 6, 58.2 |
| triphalādir amṛtasāralauhe vakṣyate // | Context |
| RCint, 7, 7.0 |
| jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // | Context |
| RCint, 7, 18.2 |
| śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // | Context |
| RCint, 7, 24.1 |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Context |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Context |
| RCint, 7, 123.2 |
| samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak / | Context |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Context |
| RCint, 8, 45.1 |
| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / | Context |
| RCint, 8, 46.1 |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Context |
| RCint, 8, 48.3 |
| rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // | Context |
| RCint, 8, 60.2 |
| durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi // | Context |
| RCint, 8, 120.1 |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Context |
| RCint, 8, 131.1 |
| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / | Context |
| RCint, 8, 148.1 |
| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Context |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Context |
| RCint, 8, 194.2 |
| śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // | Context |
| RCint, 8, 230.1 |
| pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha / | Context |
| RCūM, 10, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RCūM, 10, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context |
| RCūM, 10, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RCūM, 10, 14.1 |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Context |
| RCūM, 10, 41.1 |
| payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / | Context |
| RCūM, 10, 61.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Context |
| RCūM, 10, 87.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Context |
| RCūM, 11, 8.1 |
| tasmād balivasetyukto gandhako'timanoharaḥ / | Context |
| RCūM, 11, 34.2 |
| snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Context |
| RCūM, 11, 89.1 |
| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Context |
| RCūM, 11, 96.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Context |
| RCūM, 12, 3.2 |
| sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // | Context |
| RCūM, 12, 5.1 |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Context |
| RCūM, 12, 21.2 |
| ambudendradhanurvāri naraṃ puṃvajramucyate // | Context |
| RCūM, 12, 25.2 |
| nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // | Context |
| RCūM, 12, 32.1 |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Context |
| RCūM, 12, 35.2 |
| dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // | Context |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Context |
| RCūM, 14, 29.2 |
| tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // | Context |
| RCūM, 14, 42.2 |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RCūM, 14, 77.2 |
| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // | Context |
| RCūM, 14, 80.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context |
| RCūM, 14, 88.1 |
| kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / | Context |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Context |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Context |
| RCūM, 14, 131.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Context |
| RCūM, 14, 204.1 |
| tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / | Context |
| RCūM, 15, 1.2 |
| daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // | Context |
| RCūM, 15, 19.2 |
| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // | Context |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Context |
| RCūM, 16, 28.1 |
| mardanoktavidhānena yāmamātraṃ vimardayet / | Context |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Context |
| RCūM, 16, 60.1 |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Context |
| RCūM, 16, 75.2 |
| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Context |
| RCūM, 16, 86.1 |
| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RCūM, 3, 35.1 |
| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / | Context |
| RCūM, 4, 3.2 |
| vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Context |
| RCūM, 4, 20.1 |
| tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / | Context |
| RCūM, 4, 32.2 |
| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Context |
| RCūM, 4, 33.2 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // | Context |
| RCūM, 4, 42.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Context |
| RCūM, 4, 52.1 |
| guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ / | Context |
| RCūM, 4, 53.1 |
| mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / | Context |
| RCūM, 4, 53.2 |
| mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // | Context |
| RCūM, 4, 80.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Context |
| RCūM, 4, 81.1 |
| vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / | Context |
| RCūM, 4, 85.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // | Context |
| RCūM, 4, 86.2 |
| tadutthāpanamityuktaṃ mūrchāvyāpattināśanam // | Context |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RCūM, 4, 88.2 |
| sthitirāsthāpanī kumbhe yāsau rodhanamucyate // | Context |
| RCūM, 4, 91.2 |
| iyatītyucyate yāsau grāsamānamitīritam // | Context |
| RCūM, 4, 95.1 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Context |
| RCūM, 4, 99.2 |
| jāraṇāya rasendrasya sā bāhyā drutirucyate // | Context |
| RCūM, 4, 102.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Context |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Context |
| RCūM, 4, 110.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Context |
| RCūM, 4, 114.2 |
| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Context |
| RCūM, 5, 1.1 |
| atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / | Context |
| RCūM, 5, 4.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context |
| RCūM, 5, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Context |
| RCūM, 5, 42.2 |
| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // | Context |
| RCūM, 5, 73.1 |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca / | Context |
| RCūM, 5, 81.1 |
| pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / | Context |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Context |
| RCūM, 5, 91.1 |
| uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / | Context |
| RCūM, 5, 117.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Context |
| RCūM, 5, 127.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // | Context |
| RCūM, 5, 153.0 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context |
| RCūM, 5, 155.2 |
| tad bālasūtabhasmārthaṃ kapotapuṭamucyate // | Context |
| RCūM, 5, 158.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context |
| RCūM, 9, 8.1 |
| karamardaṃ ca kolāmlamamlavargo'yamucyate / | Context |
| RCūM, 9, 28.3 |
| kāpālikāgaṇadhvaṃsī rasavādibhirucyate // | Context |
| RHT, 12, 8.2 |
| pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // | Context |
| RHT, 12, 12.2 |
| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Context |
| RHT, 13, 7.1 |
| sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 15, 14.1 |
| atha pūrvoktagrāsakramājjarate raso vidhivat / | Context |
| RHT, 18, 24.1 |
| vakṣye samprati samyagyad bījaṃ samarase jīrṇam / | Context |
| RHT, 18, 40.2 |
| prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam / | Context |
| RHT, 18, 59.2 |
| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Context |
| RHT, 18, 66.1 |
| etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / | Context |
| RHT, 18, 69.1 |
| tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / | Context |
| RHT, 3, 13.1 |
| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Context |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
| RHT, 5, 15.1 |
| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Context |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Context |
| RHT, 8, 3.2 |
| kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // | Context |
| RKDh, 1, 1, 12.1 |
| lohair nivartito yastu taptakhalvaḥ sa ucyate / | Context |
| RKDh, 1, 1, 13.1 |
| tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate / | Context |
| RKDh, 1, 1, 28.2 |
| adhastājjvālayed agniṃ tattaduktakrameṇa hi // | Context |
| RKDh, 1, 1, 54.3 |
| adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / | Context |
| RKDh, 1, 1, 59.3 |
| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Context |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context |
| RKDh, 1, 1, 74.2 |
| tālādisattvaṃ nipatetsādhyayantraṃ taducyate // | Context |
| RKDh, 1, 1, 76.1 |
| atha rasajāraṇārthaṃ yantrāṇyucyante / | Context |
| RKDh, 1, 1, 82.2 |
| no preview | Context |
| RKDh, 1, 1, 104.1 |
| jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ / | Context |
| RKDh, 1, 1, 108.1 |
| jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / | Context |
| RKDh, 1, 1, 111.3 |
| taduktaṃ devendragiriṇā / | Context |
| RKDh, 1, 1, 121.1 |
| patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / | Context |
| RKDh, 1, 1, 122.2 |
| tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ // | Context |
| RKDh, 1, 1, 138.1 |
| uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / | Context |
| RKDh, 1, 1, 210.2 |
| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Context |
| RKDh, 1, 1, 212.1 |
| drākṣāguḍādiśuktena vajramūṣāmṛd ucyate / | Context |
| RKDh, 1, 1, 224.2 |
| uktaṃ ca / | Context |
| RKDh, 1, 1, 243.2 |
| ukto nigaḍabandho'yaṃ putrasyāpi na kathyate // | Context |
| RKDh, 1, 1, 249.1 |
| prāgvaditi vakṣyamāṇam / | Context |
| RKDh, 1, 1, 255.2 |
| athānyamudrā ucyante yuktayuktayaiva sādhitāḥ // | Context |
| RKDh, 1, 2, 9.2 |
| bakagalasamānaṃ syādvakranālaṃ taducyate // | Context |
| RKDh, 1, 2, 23.2 |
| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / | Context |
| RKDh, 1, 2, 31.2 |
| baddhasūtakabhasmārthaṃ kapotapuṭam ucyate // | Context |
| RKDh, 1, 2, 37.2 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate // | Context |
| RKDh, 1, 2, 41.4 |
| vahninā vihite pāke tad bhāṇḍapuṭam ucyate // | Context |
| RKDh, 1, 2, 60.1 |
| ucyate tāvat / | Context |
| RMañj, 2, 15.2 |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Context |
| RMañj, 3, 6.1 |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Context |
| RMañj, 3, 31.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Context |
| RMañj, 4, 11.1 |
| samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / | Context |
| RMañj, 5, 1.2 |
| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Context |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Context |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context |
| RMañj, 5, 28.2 |
| śudhyate nātra sandeho māraṇaṃ vāpyathocyate // | Context |
| RMañj, 6, 201.2 |
| kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / | Context |
| RMañj, 6, 227.1 |
| tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak / | Context |
| RPSudh, 1, 17.2 |
| jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // | Context |
| RPSudh, 1, 37.2 |
| atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // | Context |
| RPSudh, 1, 44.2 |
| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Context |
| RPSudh, 1, 47.2 |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Context |
| RPSudh, 1, 48.2 |
| ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate / | Context |
| RPSudh, 1, 54.2 |
| pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile / | Context |
| RPSudh, 1, 56.1 |
| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Context |
| RPSudh, 10, 1.1 |
| atha yantrāṇi vakṣyante pārado yena yantryate / | Context |
| RPSudh, 10, 8.2 |
| ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // | Context |
| RPSudh, 10, 14.1 |
| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Context |
| RPSudh, 10, 46.1 |
| aratnimātre kuṇḍe ca vārāhapuṭamucyate / | Context |
| RPSudh, 10, 47.0 |
| chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // | Context |
| RPSudh, 10, 48.2 |
| māṇikādvayamānena govaraṃ puṭamucyate // | Context |
| RPSudh, 10, 49.2 |
| adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // | Context |
| RPSudh, 10, 50.3 |
| tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // | Context |
| RPSudh, 2, 7.1 |
| kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / | Context |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Context |
| RPSudh, 2, 66.2 |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Context |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Context |
| RPSudh, 4, 60.2 |
| tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // | Context |
| RPSudh, 4, 84.1 |
| athāparaḥ prakāro hi vakṣyate cādhunā mayā / | Context |
| RPSudh, 5, 3.1 |
| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / | Context |
| RPSudh, 5, 53.2 |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context |
| RPSudh, 5, 60.2 |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // | Context |
| RPSudh, 6, 23.2 |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Context |
| RPSudh, 6, 32.1 |
| pītavarṇo bhavedyastu sa cokto'malasārakaḥ / | Context |
| RPSudh, 6, 41.1 |
| tasmādbalivasetyukto gaṃdhako'timanoharaḥ / | Context |
| RPSudh, 6, 53.2 |
| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Context |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Context |
| RPSudh, 6, 77.2 |
| carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // | Context |
| RPSudh, 7, 5.2 |
| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Context |
| RPSudh, 7, 20.2 |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Context |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Context |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Context |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Context |
| RRÅ, R.kh., 1, 16.1 |
| yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane / | Context |
| RRÅ, R.kh., 1, 17.2 |
| uktaṃ carpaṭisiddhena svargavaidyakapālike // | Context |
| RRÅ, R.kh., 1, 18.2 |
| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Context |
| RRÅ, R.kh., 1, 19.1 |
| anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat / | Context |
| RRÅ, R.kh., 2, 2.2 |
| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / | Context |
| RRÅ, R.kh., 2, 10.3 |
| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Context |
| RRÅ, R.kh., 2, 15.1 |
| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Context |
| RRÅ, R.kh., 3, 1.1 |
| athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / | Context |
| RRÅ, R.kh., 3, 33.2 |
| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Context |
| RRÅ, R.kh., 4, 1.1 |
| athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / | Context |
| RRÅ, R.kh., 7, 28.2 |
| bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Context |
| RRÅ, R.kh., 7, 30.0 |
| rogopaśamakartāraḥ śodhanaṃ tena vakṣyate // | Context |
| RRÅ, R.kh., 8, 35.2 |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // | Context |
| RRÅ, R.kh., 9, 2.4 |
| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Context |
| RRÅ, R.kh., 9, 12.2 |
| ādau mantrastataḥ karma yathākartavyam ucyate // | Context |
| RRÅ, V.kh., 1, 3.2 |
| rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // | Context |
| RRÅ, V.kh., 1, 39.1 |
| rasadīkṣā śivenoktā dātavyā sādhakāya vai / | Context |
| RRÅ, V.kh., 1, 39.2 |
| yathoktena vidhānena guruṇā muditātmanā // | Context |
| RRÅ, V.kh., 1, 75.2 |
| tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // | Context |
| RRÅ, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Context |
| RRÅ, V.kh., 10, 19.1 |
| pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / | Context |
| RRÅ, V.kh., 10, 21.2 |
| uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam // | Context |
| RRÅ, V.kh., 10, 53.2 |
| uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // | Context |
| RRÅ, V.kh., 12, 25.1 |
| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Context |
| RRÅ, V.kh., 12, 32.1 |
| samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt / | Context |
| RRÅ, V.kh., 12, 51.0 |
| tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // | Context |
| RRÅ, V.kh., 12, 55.0 |
| etāḥ samastā vyastā vā coktasthāne niyojayet // | Context |
| RRÅ, V.kh., 12, 71.1 |
| atha nirmukhasūtasya vakṣye cāraṇajāraṇe / | Context |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Context |
| RRÅ, V.kh., 13, 56.2 |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // | Context |
| RRÅ, V.kh., 14, 18.2 |
| kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // | Context |
| RRÅ, V.kh., 16, 20.3 |
| guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam // | Context |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Context |
| RRÅ, V.kh., 18, 95.2 |
| sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ // | Context |
| RRÅ, V.kh., 18, 140.1 |
| atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / | Context |
| RRÅ, V.kh., 18, 140.2 |
| pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase // | Context |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context |
| RRÅ, V.kh., 2, 3.1 |
| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Context |
| RRÅ, V.kh., 20, 58.1 |
| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Context |
| RRÅ, V.kh., 20, 58.1 |
| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Context |
| RRÅ, V.kh., 20, 72.2 |
| pūrvoktapadminīyuktaṃ mardayeddinasaptakam / | Context |
| RRÅ, V.kh., 20, 82.2 |
| piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet / | Context |
| RRÅ, V.kh., 20, 117.1 |
| guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / | Context |
| RRÅ, V.kh., 3, 1.2 |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Context |
| RRÅ, V.kh., 3, 1.2 |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Context |
| RRÅ, V.kh., 3, 18.2 |
| maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / | Context |
| RRÅ, V.kh., 3, 76.1 |
| atha śuddhasya gandhasya tailapātanamucyate / | Context |
| RRÅ, V.kh., 4, 70.2 |
| tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // | Context |
| RRÅ, V.kh., 4, 86.1 |
| tenaiva madhunoktena tārāriṣṭaṃ pralepayet / | Context |
| RRÅ, V.kh., 4, 138.2 |
| tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // | Context |
| RRÅ, V.kh., 5, 30.1 |
| pūrvoktapakvabījena vedhayedaṣṭavargakam / | Context |
| RRÅ, V.kh., 7, 6.2 |
| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Context |
| RRÅ, V.kh., 9, 53.2 |
| pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // | Context |
| RRÅ, V.kh., 9, 109.1 |
| pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / | Context |
| RRÅ, V.kh., 9, 118.2 |
| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Context |
| RRS, 10, 22.2 |
| kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // | Context |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Context |
| RRS, 10, 55.0 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context |
| RRS, 10, 57.2 |
| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Context |
| RRS, 10, 60.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context |
| RRS, 10, 67.1 |
| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Context |
| RRS, 10, 80.2 |
| pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // | Context |
| RRS, 10, 94.2 |
| rasavādibhir ucyate // | Context |
| RRS, 11, 1.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / | Context |
| RRS, 11, 3.1 |
| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Context |
| RRS, 11, 6.1 |
| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Context |
| RRS, 11, 59.3 |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // | Context |
| RRS, 11, 73.2 |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Context |
| RRS, 11, 74.2 |
| tattadyogena saṃyuktā kajjalībandha ucyate // | Context |
| RRS, 11, 87.2 |
| sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // | Context |
| RRS, 2, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RRS, 2, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Context |
| RRS, 2, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Context |
| RRS, 2, 31.1 |
| payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / | Context |
| RRS, 2, 52.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Context |
| RRS, 2, 91.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context |
| RRS, 3, 2.1 |
| pārvatyuvāca / | Context |
| RRS, 3, 3.1 |
| īśvara uvāca / | Context |
| RRS, 3, 10.2 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RRS, 3, 20.2 |
| tasmād balivasetyukto gandhako 'timanoharaḥ // | Context |
| RRS, 3, 51.1 |
| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Context |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Context |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RRS, 3, 135.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Context |
| RRS, 4, 8.2 |
| surakṣyāṇi sujātīni ratnānyuktāni siddhaye // | Context |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Context |
| RRS, 4, 28.2 |
| ambudendradhanurvāritaraṃ puṃvajramucyate // | Context |
| RRS, 4, 32.2 |
| nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // | Context |
| RRS, 4, 37.3 |
| anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // | Context |
| RRS, 4, 40.2 |
| dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // | Context |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Context |
| RRS, 5, 24.2 |
| tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // | Context |
| RRS, 5, 44.2 |
| nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RRS, 5, 52.2 |
| śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // | Context |
| RRS, 5, 68.0 |
| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // | Context |
| RRS, 5, 74.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context |
| RRS, 5, 76.2 |
| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Context |
| RRS, 5, 93.0 |
| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Context |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Context |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Context |
| RRS, 5, 153.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / | Context |
| RRS, 7, 29.2 |
| kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // | Context |
| RRS, 7, 36.2 |
| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // | Context |
| RRS, 8, 3.2 |
| vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Context |
| RRS, 8, 29.2 |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Context |
| RRS, 8, 31.2 |
| tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // | Context |
| RRS, 8, 39.2 |
| samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // | Context |
| RRS, 8, 41.2 |
| kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // | Context |
| RRS, 8, 59.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Context |
| RRS, 8, 60.0 |
| vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // | Context |
| RRS, 8, 61.0 |
| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Context |
| RRS, 8, 65.2 |
| tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // | Context |
| RRS, 8, 66.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // | Context |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Context |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RRS, 8, 68.2 |
| sthitir āsthāpanī kumbhe yāsau rodhanamucyate // | Context |
| RRS, 8, 71.2 |
| iyatītyucyate yāsau grāsamānaṃ samīritam // | Context |
| RRS, 8, 77.0 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context |
| RRS, 8, 82.2 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate // | Context |
| RRS, 8, 85.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Context |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Context |
| RRS, 8, 93.2 |
| suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // | Context |
| RRS, 8, 94.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Context |
| RRS, 8, 98.2 |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Context |
| RRS, 9, 1.1 |
| atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / | Context |
| RRS, 9, 5.2 |
| pidhāya pacyate yatra svedanīyantramucyate // | Context |
| RRS, 9, 8.3 |
| cullyām āropayed etat pātanāyantramucyate // | Context |
| RRS, 9, 11.2 |
| pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // | Context |
| RRS, 9, 59.2 |
| samyak toyamṛdā ruddhvā samyagatrocyamānayā // | Context |
| RRS, 9, 69.1 |
| pattrādho nikṣiped vakṣyamāṇam ihaiva hi / | Context |
| RRS, 9, 70.2 |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // | Context |
| RSK, 1, 7.1 |
| tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / | Context |
| RSK, 1, 29.2 |
| auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Context |
| RSK, 2, 23.2 |
| aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // | Context |
| RSK, 2, 25.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Context |
| RSK, 2, 34.2 |
| mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate // | Context |
| RSK, 2, 35.2 |
| kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context |
| RSK, 2, 37.1 |
| kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / | Context |
| RSK, 2, 60.2 |
| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // | Context |
| RSK, 3, 2.1 |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Context |
| ŚdhSaṃh, 2, 11, 91.2 |
| uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Context |
| ŚdhSaṃh, 2, 12, 25.1 |
| atha kacchapayantreṇa gandhajāraṇamucyate / | Context |