| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / (1.1) | |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // (1.2) | |
| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / (2.1) | |
| strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // (2.2) | |
| gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / (3.1) | |
| amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // (3.2) | |
| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // (4.0) | |
| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / (5.1) | |
| strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / (5.2) | |
| piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // (5.3) | |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / (6.1) | |
| bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / (6.2) | |
| tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // (6.3) | |
| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / (7.1) | |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // (7.2) | |
| strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / (8.1) | |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // (8.2) | |
| mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / (9.1) | |
| nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // (9.2) | |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / (10.1) | |
| taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // (10.2) | |
| mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // (11.0) | |
| kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet / (12.1) | |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // (12.2) | |
| tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / (13.1) | |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // (13.2) | |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / (14.1) | |
| pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // (14.2) | |
| milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ // (15.0) | |
| mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / (16.1) | |
| samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet // (16.2) | |
| svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / (17.1) | |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // (17.2) | |
| samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / (18.1) | |
| liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // (18.2) | |
| hemnā milati tadvajram ityevaṃ melayetpunaḥ / (19.1) | |
| yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam // (19.2) | |
| dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / (20.1) | |
| mardayedamlayogena dinānte taṃ ca golakam // (20.2) | |
| meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / (21.1) | |
| anena vedhayed golaṃ tadbahirnigalena ca // (21.2) | |
| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / (22.1) | |
| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // (22.2) | |
| mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / (23.1) | |
| yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // (23.2) | |
| jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt / (24.1) | |
| evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // (24.2) | |
| svarṇena tu samāvartya sāraṇātrayayogataḥ / (25.1) | |
| tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam / (25.2) | |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // (25.3) | |
| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / (26.1) | |
| mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam // (26.2) | |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / (27.1) | |
| yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // (27.2) | |
| lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet / (28.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (28.2) | |
| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / (29.1) | |
| vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam // (29.2) | |
| nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam / (30.1) | |
| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // (30.2) | |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / (31.1) | |
| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // (31.2) | |
| anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet / (32.1) | |
| tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // (32.2) | |
| athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / (33.1) | |
| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // (33.2) | |
| āroṭarasatastulyaṃ jambīrairmardayet dinam / (34.1) | |
| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // (34.2) | |
| savastraṃ pācayetpaścād gandhataile dināvadhi / (35.1) | |
| tato vastrātsamuddhṛtya nigaḍena tule pacet // (35.2) | |
| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / (36.1) | |
| tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // (36.2) | |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / (37.1) | |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // (37.2) | |
| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / (38.1) | |
| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // (38.2) | |
| anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat / (39.1) | |
| yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ // (39.2) | |
| svarṇena ca samāvartya sāraṇātrayasāritam / (40.1) | |
| anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet // (40.2) | |
| jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // (41.0) | |
| karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / (42.1) | PROC |
| caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // (42.2) | |
| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / (43.1) | |
| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // (43.2) | |
| haṃsapādyā dravairevaṃ taptakhalve dināvadhi / (44.1) | |
| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // (44.2) | |
| raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // (45.0) | |
| dravairvartulapatrāyāḥ somavallyā dravaiśca vā / (46.1) | |
| dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet // (46.2) | |
| gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / (47.1) | |
| pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // (47.2) | |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / (48.1) | |
| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // (48.2) | |
| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / (49.1) | |
| somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // (49.2) | |
| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / (50.1) | |
| saptadhā bhāvayed gharme somavallyā dravairdinam // (50.2) | |
| śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / (51.1) | |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // (51.2) | |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / (52.1) | |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // (52.2) | |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / (53.1) | |
| pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // (53.2) | |
| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / (54.1) | |
| caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam // (54.2) | |
| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / (55.1) | |
| sarvametattaptakhalve haṃsapādyā dravairdinam // (55.2) | |
| marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / (56.1) | |
| yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // (56.2) | |
| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / (57.1) | |
| dolāsvedena paktavyaṃ yāvad bhavati golakam // (57.2) | |
| jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / (58.1) | |
| ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ // (58.2) | |
| tenaiva vajradvaṃdvena sārayetsāraṇātrayam / (59.1) | |
| anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet / (59.2) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (59.3) | |
| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / (60.1) | |
| mardayedamlavargeṇa taptakhalve dināvadhi // (60.2) | |
| pakvabījasya patrāṇi tulyānyetena lepayet / (61.1) | |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // (61.2) | |
| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / (62.1) | |
| tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // (62.2) | |
| tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet / (63.1) | |
| kārīṣavahninā pacyāt ahorātrātsamuddharet // (63.2) | |
| madhunā mardayetkiṃcit tatastena śatāṃśataḥ / (64.1) | |
| liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / (64.2) | |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // (64.3) | |
| mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca / (65.1) | |
| tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet // (65.2) | |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / (66.1) | |
| tatastulyena svarṇena samāvartaṃ tu kārayet // (66.2) | |
| dattvā viḍavaṭīṃ caiva ekaviṃśativārakam / (67.1) | |
| ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // (67.2) | |
| sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / (68.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (68.2) | |
| śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / (69.1) | |
| mardayettaptakhalve tu tridinānte samuddharet // (69.2) | |
| bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet / (70.1) | |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // (70.2) | |
| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / (71.1) | |
| haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // (71.2) | |
| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / (72.1) | |
| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // (72.2) | |
| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / (73.1) | |
| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // (73.2) | |
| raktakārpāsayorbījaṃ rājikā yavaciñcikā / (74.1) | |
| vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet // (74.2) | |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / (75.1) | |
| kārīṣāgnau divārātrau pācayitvā samuddharet // (75.2) | |
| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / (76.1) | |
| puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // (76.2) | |
| tatastenaiva kalkena liptvā ruddhvātha śoṣayet / (77.1) | |
| samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // (77.2) | |
| śatamāṃśena tenaiva candrārkau vedhayed drutam / (78.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (78.2) | |
| athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / (79.1) | |
| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // (79.2) | |
| khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / (80.1) | |
| candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet // (80.2) | |
| vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / (81.1) | |
| ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // (81.2) | |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / (82.1) | |
| devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // (82.2) | |
| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / (83.1) | |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // (83.2) | |
| evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam / (84.1) | |
| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // (84.2) | |
| pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / (85.1) | |
| svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // (85.2) | |
| mardayettriphalādrāvais tatsarvaṃ divasatrayam / (86.1) | |
| puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // (86.2) | |
| tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / (87.1) | |
| vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam // (87.2) | |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / (88.1) | |
| evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // (88.2) | |
| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / (89.1) | |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // (89.2) | |
| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / (90.1) | |
| anena śatamāṃśena candrārkaṃ vedhayed drutam // (90.2) | |
| athavā madhunāktena candrārkau lepayettataḥ / (91.1) | |
| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // (91.2) | |
| athavā tārapatrāṇi madhunāktena lepayet / (92.1) | |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam // (92.2) | |
| catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam / (93.1) | |
| mardayedamlavargeṇa taptakhalve dinatrayam // (93.2) | |
| bhāgatrayaṃ hemapatram anenaiva pralepayet / (94.1) | |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // (94.2) | |
| śuddhena sūtarājena triguṇena ca saṃyutam / (95.1) | |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // (95.2) | |
| punarmardyaṃ punaḥ pācyam ekaviṃśativārakam / (96.1) | |
| anena śatamāṃśena caṃdrārkaṃ madhunā saha // (96.2) | |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // (97.0) | |
| pūrvoktabhasmasūtena amlapiṣṭena lepayet / (98.1) | |
| caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / (98.2) | |
| pādāṃśena punastasmin bhasmasūtaṃ niyojayet // (98.3) | |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / (99.1) | |
| evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // (99.2) | |
| tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet / (100.1) | |
| athavā patralepena divyaṃ bhavati kāṃcanam // (100.2) | |
| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / (101.1) | |
| devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam // (101.2) | |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / (102.1) | |
| samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // (102.2) | |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / (103.1) | |
| ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // (103.2) | |
| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / (104.1) | |
| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // (104.2) | |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / (105.1) | |
| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // (105.2) | |
| pūrvavatkramayogena puṭāndadyāccaturdaśa / (106.1) | |
| anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // (106.2) | |
| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / (107.1) | |
| daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // (107.2) | |
| svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / (108.1) | |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // (108.2) | |
| pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / (109.1) | |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // (109.2) | |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / (110.1) | |
| yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // (110.2) | |
| mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / (111.1) | |
| gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // (111.2) | |
| tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / (112.1) | |
| dinānte tatsamuddhṛtya krāmaṇena samāyutam // (112.2) | |
| sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet / (113.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (113.2) | |
| nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ / (114.1) | |
| tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet / (114.2) | |
| sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // (114.3) | |
| drutasūtena vajreṇa vajraiḥ śuddharasena vā / (115.1) | |
| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // (115.2) | |
| divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / (116.1) | |
| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // (116.2) | |
| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / (117.1) | |
| athāsya drutasūtasya jārayetpakvabījakam // (117.2) | |
| krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / (118.1) | |
| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // (118.2) | |
| jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / (119.1) | |
| anena koṭimāṃśena drutaśulbaṃ tu vedhayet // (119.2) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (120.0) | |
| athāsya koṭivedhasya rasendrasyāparo vidhiḥ / (121.1) | PROC |
| viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā // (121.2) | |
| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / (122.1) | |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // (122.2) | |
| vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ / (123.1) | |
| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // (123.2) | |
| uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / (124.1) | |
| grasantyeva na saṃdehas tīvradhmātānalena ca // (124.2) | |
| vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / (125.1) | |
| kārayedvajrabījena śabdavedhī bhavedrasaḥ // (125.2) | |
| athavā mārite tasmin jāraṇaṃ sārayetpunaḥ / (126.1) | PROC |
| uccaṭā mīnanayanā sarpākṣī raktacitrakam // (126.2) | |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / (127.1) | |
| indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ // (127.2) | |
| pūrvavatsvedanenaiva viḍayogena jārayet / (128.1) | |
| ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu // (128.2) | |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / (129.1) | |
| sa pūjyo devadevānāṃ khecaratvena modate // (129.2) | |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam / (130.1) | |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // (130.2) | |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / (131.1) | |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // (131.2) |
0 secs.