| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / (1.1) | |
| vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi // (1.2) | |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / (2.1) | |
| dāne rasāyane caiva dhāraṇe devatārcane // (2.2) | |
| padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / (3.1) | |
| dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // (3.2) | |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / (4.1) | |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // (4.2) | |
| gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / (5.1) | |
| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // (5.2) | |
| māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / (6.1) | |
| karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // (6.2) | |
| saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / (7.1) | |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // (7.2) | |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / (8.1) | |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // (8.2) | |
| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / (9.1) | |
| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // (9.2) | |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / (10.1) | |
| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // (10.2) | |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / (11.1) | |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // (11.2) | |
| rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / (12.1) | |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // (12.2) | |
| pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / (13.1) | |
| bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // (13.2) | |
| tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / (14.1) | |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // (14.2) | |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / (15.1) | |
| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // (15.2) | |
| śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // (16.0) | |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / (17.1) | |
| taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // (17.2) | |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / (18.1) | |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // (18.2) | |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / (19.1) | |
| dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // (19.2) | |
| sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / (20.1) | |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // (20.2) | |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / (21.1) | |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // (21.2) | |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / (22.1) | |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // (22.2) | |
| puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / (23.1) | |
| aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // (23.2) | |
| strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / (24.1) | |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // (24.2) | |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / (25.1) | |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // (25.2) | |
| varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / (26.1) | |
| nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // (26.2) | |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / (27.1) | PROC |
| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // (27.2) | |
| subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / (28.1) | PROC |
| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // (28.2) | |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / (29.1) | |
| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // (29.2) | |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / (30.1) | |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // (30.2) | |
| vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / (31.1) | |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // (31.2) | |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / (32.1) | PROC |
| sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // (32.2) | |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / (33.1) | |
| nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // (33.2) | PROC |
| vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / (34.1) | |
| viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / (34.2) | |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // (34.3) | |
| āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva / (35.1) | |
| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // (35.2) | |
| bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / (36.1) | |
| dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // (36.2) | |
| bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / (37.1) | |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // (37.2) | |
| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / (38.1) | |
| aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // (38.2) | |
| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / (39.1) | |
| vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // (39.2) | |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // (40.0) | |
| iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam / (41.1) | |
| kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / (41.2) | |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // (41.3) | |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / (42.1) | |
| nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // (42.2) | |
| nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / (43.1) | |
| proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam // (43.2) | |
| saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam / (44.1) | |
| durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // (44.2) | |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / (45.1) | |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // (45.2) | |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / (46.1) | |
| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // (46.2) | |
| vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / (47.1) | |
| nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // (47.2) | |
| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / (48.1) | |
| saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // (48.2) | |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / (49.1) | |
| yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // (49.2) | |
| karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / (50.1) | |
| raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // (50.2) | |
| raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / (51.1) | |
| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // (51.2) | |
| gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / (52.1) | |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // (52.2) | |
| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // (53.0) | |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / (54.1) | |
| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // (54.2) | |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / (55.1) | |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // (55.2) | |
| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / (56.1) | |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // (56.2) | |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / (57.1) | PROC |
| vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // (57.2) | |
| rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam / (58.1) | PROC |
| cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // (58.2) | |
| citramūlakarudantike śubhā jambukī jalayutā dravantikā / (59.1) | |
| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // (59.2) | |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / (60.1) | |
| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // (60.2) | |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / (61.1) | |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // (61.2) | |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / (62.1) | |
| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // (62.2) | |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / (63.1) | |
| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // (63.2) | |
| tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / (64.1) | |
| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // (64.2) | |
| kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / (65.1) | |
| na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / (65.2) | |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // (65.3) | |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / (66.1) | |
| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // (66.2) | |
| sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase / (67.1) | |
| adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // (67.2) |
0 secs.