| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / (1.1) | |
| gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // (1.2) | |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / (2.1) | |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // (2.2) | |
| rase rasāyane dāne dhāraṇe ca devatārcane / (3.1) | |
| sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // (3.2) | |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / (4.1) | |
| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // (4.2) | |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / (5.1) | |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / (5.2) | |
| pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // (5.3) | |
| randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam / (6.1) | |
| cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā // (6.2) | |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / (7.1) | |
| bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // (7.2) | |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / (8.1) | |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // (8.2) | |
| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / (9.1) | |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // (9.2) | |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / (10.1) | |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // (10.2) | |
| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / (11.1) | |
| snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // (11.2) | |
| pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / (12.1) | |
| nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // (12.2) | |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / (13.1) | |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // (13.2) | |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / (14.1) | |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // (14.2) | |
| kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / (15.1) | |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // (15.2) | |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / (16.1) | |
| durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // (16.2) | |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / (17.1) | |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // (17.2) | |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / (18.1) | |
| kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // (18.2) | |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / (19.1) | |
| dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // (19.2) | |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / (20.1) | |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // (20.2) | |
| aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram / (21.1) | |
| ambudendradhanurvāri naraṃ puṃvajramucyate // (21.2) | |
| tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / (22.1) | |
| varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // (22.2) | |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / (23.1) | |
| vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // (23.2) | |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / (24.1) | |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // (24.2) | |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / (25.1) | |
| nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // (25.2) | |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / (26.1) | |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // (26.2) | |
| grāsastrāsaśca binduśca rekhā ca jalagarbhatā / (27.1) | |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // (27.2) | |
| kṣetratoyabhavā doṣā ratneṣu na laganti ca / (28.1) | |
| bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // (28.2) | |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / (29.1) | PROC |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // (29.2) | |
| vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / (30.1) | PROC |
| sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // (30.2) | |
| puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / (31.1) | |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // (31.2) | |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / (32.1) | |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā // (32.2) | PROC |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / (33.1) | |
| aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // (33.2) | |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / (34.1) | |
| niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // (34.2) | |
| satyavāk etadvajrasya māraṇam / (35.1) | |
| dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // (35.2) | |
| viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam / (36.1) | PROC |
| kāsamardarasāpūrṇalohapātre niveśitam // (36.2) | |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu / (37.1) | |
| brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // (37.2) | |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / (38.1) | PROC |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // (38.2) | |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / (39.1) | PROC |
| kṛtakalkena saṃlipya puṭed viṃśativārakam // (39.2) | |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // (40.0) | |
| kharabhūnāgasattvena viṃśenāvartayed dhruvam / (41.1) | |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // (41.2) | |
| triguṇena rasenaiva vimardya guṭikīkṛtam / (42.1) | |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // (42.2) | |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / (43.1) | |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // (43.2) | |
| jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram / (44.1) | |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / (44.2) | |
| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // (44.3) | |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / (45.1) | |
| mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // (45.2) | |
| komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / (46.1) | |
| cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // (46.2) | |
| kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / (47.1) | |
| viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // (47.2) | |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / (48.1) | |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / (48.2) | |
| nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // (48.3) | |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / (49.1) | |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // (49.2) | |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / (50.1) | |
| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // (50.2) | |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / (51.1) | |
| bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // (51.2) | |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / (52.1) | |
| raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // (52.2) | |
| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / (53.1) | |
| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // (53.2) | |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (54.1) | |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // (54.2) | |
| puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / (55.1) | |
| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / (55.2) | |
| rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ // (55.3) | |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (56.1) | PROC |
| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // (56.2) | |
| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / (57.1) | PROC |
| māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā // (57.2) | |
| sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / (58.1) | |
| dravantī ca rudantī ca payasyā citramūlakam // (58.2) | |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / (59.1) | |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // (59.2) | |
| guṇavantyeva ratnāni jātimanti śubhāni ca / (60.1) | |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // (60.2) | |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / (61.1) | |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // (61.2) | |
| ahorātratrayaṃ yāvatsvedayettīvravahninā / (62.1) | |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // (62.2) | |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / (63.1) | |
| durmelā rasarājena naikatvaṃ yāti tena sā // (63.2) | |
| rāmaṭhādikavargeṇa pramilati na saṃśayaḥ / (64.1) | |
| suprasanne mahādeve drutiḥ kasya na sidhyati // (64.2) | |
| durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / (65.1) | |
| durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // (65.2) | |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / (66.1) | |
| sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // (66.2) | |
| ratnānām guṇagrāmaṃ samagraṃ satām / (67.1) | |
| suratnamabravīt somo neti yadguṇitaṃ guṇī // (67.2) | |
| varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / (68.1) | |
| rase rasāyane dāne dhāraṇe cānyathānyathā // (68.2) |
0 secs.