| athātaḥ sampravakṣyāmi rasajāraṇamuttamam / (1.1) | |
| athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // (1.2) | |
| brahmahā sa durācārī mama drohī maheśvari / (2.1) | |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // (2.2) | |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / (3.1) | |
| saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // (3.2) | |
| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / (4.1) | |
| samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // (4.2) | |
| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / (5.1) | |
| āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret // (5.2) | |
| evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / (6.1) | |
| samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // (6.2) | |
| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / (7.1) | |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // (7.2) | |
| athavā biḍayogena śikhipittena lepitam / (8.1) | |
| caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // (8.2) | |
| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / (9.1) | |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // (9.2) | |
| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / (10.1) | |
| anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / (10.2) | |
| dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // (10.3) | |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / (11.1) | PROC |
| kanyānīreṇa saṃmardya dinamekaṃ nirantaram // (11.2) | |
| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / (12.1) | |
| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // (12.2) | PROC |
| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / (13.1) | |
| bhasma tadyogavāhi syātsarvakarmasu yojayet // (13.2) | |
| śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / (14.1) | PROC |
| puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // (14.2) | |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / (15.1) | |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // (15.2) | |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / (16.1) | PROC |
| vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // (16.2) | |
| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / (17.1) | |
| viracya kavacīyantraṃ vālukābhiḥ prapūrayet // (17.2) | |
| jāyate rasasindūraṃ taruṇāruṇasannibham / (18.1) | |
| anupānaviśeṣeṇa karoti vividhān guṇān // (18.2) | |
| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / (19.1) | PROC |
| pācito vālukāyantre raktaṃ bhasma prajāyate // (19.2) | |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / (20.1) | PROC |
| gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // (20.2) | |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / (21.1) | |
| andhamūṣāgataṃ vātha vālukāyantrake dinam // (21.2) | |
| pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / (22.1) | |
| pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // (22.2) | PROC |
| navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / (23.1) | |
| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // (23.2) | |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / (24.1) | |
| saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet // (24.2) | |
| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / (25.1) | |
| pūrayet sikatāpurair galaṃ matimān bhiṣak // (25.2) | |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / (26.1) | |
| prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet // (26.2) | |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / (27.1) | |
| adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // (27.2) | |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / (28.1) | PROC |
| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // (28.2) | |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / (29.1) | |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / (29.2) | |
| adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // (29.3) | |
| bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya / (30.1) | PROC |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // (30.2) | |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / (31.1) | |
| kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // (31.2) | |
| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / (32.1) | |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // (32.2) | |
| pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / (33.1) | PROC |
| tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ // (33.2) | |
| dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / (34.1) | |
| pācayed vālukāyantre kramavṛddhāgninā dinam / (34.2) | |
| āraktaṃ jāyate bhasma sarvayogeṣu yojayet // (34.3) | |
| aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / (35.1) | PROC |
| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // (35.2) | |
| pācayedrasasindūraṃ jāyate'ruṇasannibham / (36.1) | |
| śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // (36.2) | |
| idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / (37.1) | |
| vināpi svarṇarājena munibhiḥ parikīrtitam // (37.2) | |
| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / (38.1) | PROC |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // (38.2) | |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / (39.1) | |
| khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // (39.2) | PROC |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / (40.1) | |
| haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // (40.2) | |
| dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet / (41.1) | |
| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // (41.2) | |
| kalkādiveṣṭitaṃ kṛtvā upadaṃśake / (42.1) | |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / (42.2) | PROC |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // (42.3) | |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / (43.1) | |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // (43.2) | |
| meghanādavacāhiṅgulaśunair mardayed rasam / (44.1) | |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // (44.2) | |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / (45.1) | |
| ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // (45.2) | |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / (46.1) | |
| jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // (46.2) | |
| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet / (47.1) | |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // (47.2) | |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / (48.1) | |
| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // (48.2) | |
| gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / (49.1) | |
| ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet // (49.2) | |
| mārito dehasiddhyarthaṃ mūrchito vyādhighātane / (50.1) | |
| rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / (50.2) | |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // (50.3) | |
| akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / (51.1) | |
| sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam // (51.2) | |
| kajjalābho yadā sūto vihāya ghanacāpalam / (52.1) | |
| dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // (52.2) | |
| ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / (53.1) | |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // (53.2) | |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / (54.1) | |
| tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // (54.2) | |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / (55.1) | |
| punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // (55.2) | |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / (56.1) | |
| sevito'sau sadā dehe roganāśāya kalpate // (56.2) | |
| kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam / (57.1) | |
| kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām // (57.2) | |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / (58.1) | |
| hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // (58.2) | |
| śākaṃ punarnavāyāstu meghanādaṃ ca cillikām / (59.1) | |
| saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // (59.2) | |
| abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / (60.1) | |
| rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // (60.2) | |
| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / (61.1) | |
| vardhante sarva evaite rasasevāvidhau nṛṇām // (61.2) | |
| yasya rogasya yo yogastenaiva saha yojayet / (62.1) | |
| rasendro harate rogānnarakuñjaravājinām // (62.2) |
0 secs.