| anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat / (1.1) | |
| asati vedhavidhau na rasaḥ svaguṇānprakāśayati // (1.2) | |
| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / (2.1) | |
| puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // (2.2) | |
| aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt / (3.1) | |
| sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // (3.2) | |
| ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya / (4.1) | |
| kanakasyaiko bhāgo vedhaścaikena sūtasya // (4.2) | |
| evaṃ sahasravedhī niyujyate koṭivedhī ca / (5.1) | |
| jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // (5.2) | |
| dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / (6.1) | |
| tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau // (6.2) | |
| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / (7.1) | |
| atividrute ca tasmin vedho'sau kuntavedhena // (7.2) | |
| tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / (8.1) | |
| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // (8.2) | |
| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / (9.1) | |
| pādādijīrṇabījo yujyate patralepena // (9.2) | |
| amlādyudvartitatārāriṣṭādipatram atiśuddham / (10.1) | |
| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // (10.2) | |
| ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / (11.1) | |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // (11.2) | |
| bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ / (12.1) | |
| sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena // (12.2) | |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / (13.1) | |
| pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // (13.2) | |
| tāpībhavanṛpāvartabījapūrarasārditam / (14.1) | PROC |
| karoti puṭapākena hema sindūrasannibham // (14.2) | |
| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / (15.1) | PROC |
| tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi // (15.2) | |
| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / (16.1) | |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // (16.2) | |
| kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / (17.1) | |
| pāte pāte daśa daśa vindati yāvaddhi koṭimapi // (17.2) | |
| sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / (18.1) | |
| mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // (18.2) | |
| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / (19.1) | |
| vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // (19.2) | |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / (20.1) | |
| mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // (20.2) | |
| aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam / (21.1) | |
| tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena // (21.2) | |
| āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / (22.1) | |
| dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // (22.2) | |
| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / (23.1) | |
| sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // (23.2) | |
| vakṣye samprati samyagyad bījaṃ samarase jīrṇam / (24.1) | |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // (24.2) | |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / (25.1) | |
| kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // (25.2) | |
| ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat / (26.1) | |
| tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // (26.2) | |
| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / (27.1) | |
| ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ // (27.2) | |
| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / (28.1) | |
| gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // (28.2) | |
| etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / (29.1) | |
| vārāṃśca viṃśatirapi galitaṃ secayettadanu // (29.2) | |
| nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā / (30.1) | |
| vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // (30.2) | |
| yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / (31.1) | |
| pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // (31.2) | |
| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / (32.1) | |
| mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // (32.2) | |
| athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / (33.1) | |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // (33.2) | |
| tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / (34.1) | |
| aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // (34.2) | |
| nirguṇḍīkākamācīgojihvādugdhikāraktā / (35.1) | |
| gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // (35.2) | |
| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / (36.1) | |
| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // (36.2) | |
| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / (37.1) | |
| ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // (37.2) | |
| svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / (38.1) | |
| uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // (38.2) | |
| samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / (39.1) | |
| pratisāraṇā ca kāryā jāritasūtena bījayuktena // (39.2) | |
| anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra / (40.1) | |
| prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam / (40.2) | |
| tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ // (40.3) | |
| krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / (41.1) | PROC |
| rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // (41.2) | |
| kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / (42.1) | |
| mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // (42.2) | |
| pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / (43.1) | |
| krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // (43.2) | |
| bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta / (44.1) | |
| kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // (44.2) | |
| yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / (45.1) | |
| tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // (45.2) | |
| evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / (46.1) | |
| puṃstvāderucchrāyaprado bhūtvā bhogāndatte // (46.2) | |
| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / (47.1) | |
| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // (47.2) | |
| ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / (48.1) | |
| tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // (48.2) | |
| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / (49.1) | |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // (49.2) | |
| taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / (50.1) | |
| tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // (50.2) | |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / (51.1) | |
| ekīkṛtvā puṭayetpacen mātārasenaiva // (51.2) | |
| tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / (52.1) | |
| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // (52.2) | |
| liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / (53.1) | |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // (53.2) | |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / (54.1) | |
| tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // (54.2) | |
| tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / (55.1) | |
| hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // (55.2) | |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / (56.1) | |
| śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // (56.2) | |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / (57.1) | |
| pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // (57.2) | |
| krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / (58.1) | |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // (58.2) | |
| yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam / (59.1) | |
| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / (59.2) | |
| rañjati yena vidhinā samāsataḥ sūtarājastu // (59.3) | |
| kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena / (60.1) | |
| avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // (60.2) | |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / (61.1) | |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // (61.2) | |
| dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / (62.1) | |
| pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // (62.2) | |
| gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / (63.1) | |
| krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // (63.2) | |
| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / (64.1) | |
| kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // (64.2) | |
| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / (65.1) | |
| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // (65.2) | |
| etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / (66.1) | |
| nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // (66.2) | |
| bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / (67.1) | |
| evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // (67.2) | |
| nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena / (68.1) | |
| ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca // (68.2) | |
| tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / (69.1) | |
| lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // (69.2) | |
| paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / (70.1) | |
| tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // (70.2) | |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / (71.1) | |
| ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // (71.2) | |
| chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ / (72.1) | |
| saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // (72.2) | |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / (73.1) | |
| śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // (73.2) | |
| evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / (74.1) | |
| tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // (74.2) | |
| iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam / (75.1) | |
| tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // (75.2) | |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / (76.1) | |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // (76.2) |
0 secs.