| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / (1.1) | |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // (1.2) | |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / (2.1) | |
| pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // (2.2) | |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / (3.1) | |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // (3.2) | |
| ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / (4.1) | |
| darduro nihito hyagnau kurute darduradhvanim // (4.2) | |
| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / (5.1) | |
| sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram // (5.2) | |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / (6.1) | |
| tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // (6.2) | |
| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / (7.1) | PROC |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // (7.2) | |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / (8.1) | |
| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // (8.2) | PROC |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / (9.1) | |
| baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // (9.2) | |
| adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // (10.0) | |
| punarnavāmeghanādadravair dhānyābhrakaṃ dinam / (11.1) | PROC |
| mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // (11.2) | |
| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / (12.1) | |
| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // (12.2) | |
| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / (13.1) | |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // (13.2) | PROC |
| pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet / (14.1) | |
| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // (14.2) | |
| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / (15.1) | |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // (15.2) | PROC |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (16.1) | |
| svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // (16.2) | |
| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / (17.1) | |
| tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ // (17.2) | |
| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / (18.1) | |
| puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // (18.2) | |
| taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ / (19.1) | |
| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // (19.2) | |
| evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet / (20.1) | |
| peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // (20.2) | |
| dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / (21.1) | |
| evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // (21.2) | |
| taṇḍulī vajravallī ca tālamūlī punarnavā / (22.1) | |
| cāṅgerī maricaṃ caiva balāyāḥ payasā saha // (22.2) | |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / (23.1) | |
| sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // (23.2) | |
| piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // (24.0) | |
| dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet / (25.1) | PROC |
| peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // (25.2) | |
| taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham / (26.1) | |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // (26.2) | |
| agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / (27.1) | |
| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // (27.2) | |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / (28.1) | |
| matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet // (28.2) | |
| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / (29.1) | |
| dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ // (29.2) | PROC |
| mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ / (30.1) | |
| vyāghrīkandapunarnavayā dinam etair vimardayet // (30.2) | |
| kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / (31.1) | |
| tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā // (31.2) | |
| evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // (32.0) | |
| dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / (33.1) | PROC |
| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // (33.2) | |
| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / (34.1) | |
| caturgajapuṭenaivaṃ niścandraṃ sarvarogajit // (34.2) | |
| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / (35.1) | PROC |
| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // (35.2) | |
| dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / (36.1) | PROC |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // (36.2) | |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / (37.1) | |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // (37.2) | |
| tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / (38.1) | |
| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // (38.2) | |
| evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam // (39.0) | |
| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / (40.1) | PROC |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa // (40.2) | |
| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / (41.1) | |
| ekīkṛtya lauhapātre pācayenmṛduvahninā // (41.2) | |
| drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / (42.1) | |
| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // (42.2) | |
| yojayedanupānairvā tattadrogaharaṃ kṣaṇāt / (43.1) | |
| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // (43.2) | |
| sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // (44.0) |
0 secs.