| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / (1.1) | |
| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // (1.2) | |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / (2.1) | |
| ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // (2.2) | |
| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / (3.1) | |
| ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / (3.2) | |
| māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // (3.3) | |
| truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / (4.1) | |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // (4.2) | |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / (5.1) | |
| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // (5.2) | |
| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / (6.1) | |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // (6.2) | |
| niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / (7.1) | |
| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // (7.2) | |
| udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / (8.1) | |
| akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // (8.2) | |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / (9.1) | |
| tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // (9.2) | |
| paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / (10.1) | |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // (10.2) | |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / (11.1) | |
| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / (12.1) | |
| catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // (12.2) | |
| rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / (13.1) | |
| rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // (13.2) | |
| adhunā rasarājasya saṃskārān sampracakṣmahe // (14.0) | |
| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / (15.1) | |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // (15.2) | |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / (16.1) | |
| saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // (16.2) | |
| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // (17.0) | |
| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // (18.0) | |
| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // (19.0) | |
| viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / (20.1) | |
| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // (20.2) | |
| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // (21.0) | |
| aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ / (22.1) | |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // (22.2) | |
| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // (23.0) | |
| parpaṭī pāṭanī bhedī drāvī malakarī tathā / (24.1) | |
| andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // (24.2) | |
| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / (25.1) | |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // (25.2) | |
| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / (26.1) | |
| sarvopaskaramādāya rasakarma samārabhet // (26.2) | |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / (27.1) | |
| aṣṭāviṃśat palānyeva daśa pañcaikameva vā // (27.2) | |
| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / (28.1) | |
| sudine śubhanakṣatre rasaśodhanamārabhet // (28.2) | |
| tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam / (29.1) | |
| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // (29.2) | |
| gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam / (30.1) | |
| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // (30.2) | |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / (31.1) | |
| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // (31.2) | |
| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / (32.1) | |
| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // (32.2) | |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / (33.1) | |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // (33.2) | |
| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / (34.1) | |
| citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // (34.2) | |
| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / (35.1) | |
| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // (35.2) | |
| asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / (36.1) | |
| uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // (36.2) | |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / (37.1) | |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // (37.2) | |
| śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // (38.0) | |
| triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ / (39.1) | PROC |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / (39.2) | |
| tato dīptairadhaḥ pātamutpalaistatra kārayet // (39.3) | |
| haridrāṅkolaśampākakumārītriphalāgnibhiḥ / (40.1) | |
| taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // (40.2) | |
| piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā / (41.1) | |
| pātayed athavā devi vraṇaghno yakṣalocanaiḥ // (41.2) | |
| itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / (42.1) | |
| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // (42.2) | |
| athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // (43.0) | |
| tiryakpātanavidhinā nipātitaḥ sūtarājastu / (44.1) | |
| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // (44.2) | |
| khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / (45.1) | |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // (45.2) | |
| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / (46.1) | |
| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // (46.2) | |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // (47.0) | |
| sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / (48.1) | |
| svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // (48.2) | |
| niyamyo'sau tataḥ samyak capalatvanivṛttaye / (49.1) | |
| karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ / (49.2) | |
| samaṃ kṛtvāranālena svedayecca dinatrayam // (49.3) | |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / (50.1) | PROC |
| kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // (50.2) | |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / (51.1) | |
| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // (51.2) | |
| svedayedāsavāmlena vīryatejaḥpravṛddhaye / (52.1) | |
| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // (52.2) | |
| sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā / (53.1) | |
| kākajaṅghā śikhiśikhā brahmadaṇḍyākhukarṇikā // (53.2) | |
| varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ / (54.1) | |
| śatāvarī vajralatā vajrakandāgnikarṇikā // (54.2) | |
| śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ / (55.1) | |
| rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // (55.2) | |
| maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā / (56.1) | |
| kākamācī mahārāṣṭrī haridrā tilaparṇikā // (56.2) | |
| jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ / (57.1) | |
| kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā // (57.2) | |
| cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā / (58.1) | |
| vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // (58.2) | |
| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / (59.1) | |
| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / (59.2) | |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // (59.3) | |
| pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe / (60.1) | |
| yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / (60.2) | |
| rasarājasya samprokto bandhanārtho hi vārttikaiḥ // (60.3) | |
| haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā / (61.1) | |
| kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // (61.2) | |
| sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ / (62.1) | |
| śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // (62.2) | |
| taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ / (63.1) | |
| jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ / (63.2) | |
| mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // (63.3) | |
| kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / (64.1) | |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // (64.2) | |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / (65.1) | |
| sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // (65.2) | |
| suśodhito rasaḥ samyagāroṭa iti kathyate / (66.1) | |
| sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // (66.2) | |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / (67.1) | |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // (67.2) | |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / (68.1) | |
| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // (68.2) | |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / (69.1) | |
| sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // (69.2) | |
| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / (70.1) | |
| kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // (70.2) | |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / (71.1) | |
| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // (71.2) | |
| drutakajjalikā mocāpattrake cipiṭīkṛtā / (72.1) | |
| sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // (72.2) | |
| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / (73.1) | |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // (73.2) | |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / (74.1) | |
| tattadyogena saṃyuktā kajjalībandha ucyate // (74.2) | |
| bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / (75.1) | |
| saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // (75.2) | |
| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / (76.1) | |
| nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // (76.2) | |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / (77.1) | |
| tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // (77.2) | |
| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / (78.1) | |
| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // (78.2) | |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / (79.1) | |
| śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / (79.2) | |
| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // (79.3) | |
| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / (80.1) | |
| sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // (80.2) | |
| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / (81.1) | |
| rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // (81.2) | |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / (82.1) | |
| triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // (82.2) | |
| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / (83.1) | |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // (83.2) | |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / (84.1) | |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // (84.2) | |
| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / (85.1) | |
| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // (85.2) | |
| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / (86.1) | |
| yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // (86.2) | |
| śilātoyamukhaistoyair baddho 'sau jalabandhavān / (87.1) | |
| sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // (87.2) | |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / (88.1) | |
| akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // (88.2) | |
| viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ / (89.1) | |
| viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ // (89.2) | |
| vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ / (90.1) | |
| aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // (90.2) | |
| pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / (91.1) | |
| yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // (91.2) | |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / (92.1) | |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // (92.2) | |
| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / (93.1) | |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // (93.2) | |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / (94.1) | |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // (94.2) | |
| bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā / (95.1) | |
| dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // (95.2) | |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / (96.1) | |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // (96.2) | |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / (97.1) | |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // (97.2) | |
| munipattrarasaṃ caiva śālmalīvṛntavāri ca / (98.1) | |
| jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // (98.2) | |
| śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca / (99.1) | |
| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // (99.2) | |
| jalūkā jāyate divyā rāmājanamanoharā / (100.1) | |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // (100.2) | |
| triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre / (101.1) | |
| nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // (101.2) | |
| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / (102.1) | |
| aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // (102.2) | |
| śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām / (103.1) | |
| cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // (103.2) | |
| niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / (104.1) | |
| bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / (104.2) | |
| nīrasānāmapi nÂṝṇāṃ yoṣā syātsaṃgamotsukā // (104.3) | |
| rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam / (105.1) | |
| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // (105.2) | |
| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / (106.1) | |
| liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // (106.2) | |
| karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / (107.1) | |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // (107.2) | |
| ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ / (108.1) | |
| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // (108.2) | |
| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / (109.1) | |
| munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // (109.2) | |
| takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / (110.1) | |
| ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // (110.2) | |
| vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / (111.1) | |
| kapikacchuvajravallīpippalikāmlikācūrṇam // (111.2) | |
| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / (112.1) | |
| smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // (112.2) | |
| palāśabījakaṃ raktajambīrāmlena sūtakam / (113.1) | PROC |
| sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // (113.2) | |
| kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / (114.1) | PROC |
| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // (114.2) | |
| kākodumbarikāyā dugdhena subhāvito hiṅguḥ / (115.1) | PROC |
| mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // (115.2) | |
| devadālīṃ harikrāntāmāranālena peṣayet / (116.1) | PROC |
| taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // (116.2) | |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / (117.1) | |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // (117.2) | |
| apāmārgasya bījāni tathairaṇḍasya cūrṇayet / (118.1) | PROC |
| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / (118.2) | |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // (118.3) | |
| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / (119.1) | PROC |
| saptadhā sveditaḥ sūto mriyate gomayāgninā // (119.2) | |
| aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / (120.1) | PROC |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / (120.2) | |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // (120.3) | |
| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / (121.1) | PROC |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // (121.2) | |
| athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / (122.1) | |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // (122.2) | |
| arcayitvā yathāśakti devagobrāhmaṇānapi / (123.1) | |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // (123.2) | |
| ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / (124.1) | |
| taṇḍulīyakadhānyakapaṭolālambuṣādikam // (124.2) | |
| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / (125.1) | |
| haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // (125.2) | |
| bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam / (126.1) | |
| māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // (126.2) | |
| laṅghanodvartanasnānatāmrasurāsavān / (127.1) | |
| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / (127.2) | |
| kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // (127.3) | |
| kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām / (128.1) | |
| nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī / (128.2) | |
| kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam / (128.3) | |
| vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // (128.4) | |
| devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / (129.1) | |
| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // (129.2) | |
| kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā / (130.1) | |
| kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā / (130.2) | |
| karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // (130.3) | |
| yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ / (131.1) | |
| tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ // (131.2) | |
| udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / (132.1) | |
| abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // (132.2) | |
| aratau śītatoyena mastakopari secanam / (133.1) | |
| tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // (133.2) | |
| drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / (134.1) | |
| rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / (134.2) | |
| śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // (134.3) | |
| bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // (135.0) |
0 secs.