| śrīdevyuvāca / (1.1) | |
| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / (1.2) | |
| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / (2.2) | |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // (2.3) | |
| sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / (3.1) | |
| vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet // (3.2) | |
| bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ / (4.1) | |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // (4.2) | |
| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / (5.1) | |
| ayutaṃ darade devi śilāyāṃ dvisahasrakam // (5.2) | |
| rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / (6.1) | |
| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // (6.2) | |
| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / (7.1) | |
| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // (7.2) | |
| rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / (8.1) | |
| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // (8.2) | |
| rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / (9.1) | |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // (9.2) | |
| māṇikye tu sureśāni rāgā lakṣatrayodaśa / (10.1) | |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // (10.2) | |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / (11.1) | |
| navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // (11.2) | |
| bhedayet sarvalohāni yacca kena na bhidyate / (12.1) | |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // (12.2) | |
| ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / (13.1) | |
| pādonalakṣarāgāstu proktā marakate priye // (13.2) | |
| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / (14.1) | |
| adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // (14.2) | |
| mānavendraḥ prakurvīta yo hi jānāti pārvati / (15.1) | |
| śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / (15.2) | |
| sparśanaṃ caivamālokya śatakoṭistu vidhyate // (15.3) | |
| ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / (16.1) | |
| hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // (16.2) | |
| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / (17.1) | |
| kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet // (17.2) | |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // (18.0) | |
| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / (19.1) | |
| śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // (19.2) | |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / (20.1) | |
| ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / (20.2) | |
| pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // (20.3) | |
| snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / (21.1) | |
| mṛtāhe dhūpanāyantre dhūpagandhānulepanāt / (21.2) | |
| vaṅgasyāpi vidhānena tālakasya hatasya vā // (21.3) | |
| tāpyahiṅgulayorvāpi hate ca rasakasya vā / (22.1) | |
| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // (22.2) | |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / (23.1) | |
| tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / (23.2) | |
| bhavet samarasaṃ garbhe rasarājasya ca dravet // (23.3) | |
| ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // (24.0) | |
| varṣābhūkadalīkandakākamācīpunarnavāḥ / (25.1) | PROC |
| cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / (25.2) | |
| kṣīratailena sudhmātaṃ hemābhraṃ milati priye // (25.3) | |
| anenaiva vidhānena tārābhramapi melayet // (26.0) | |
| vaṅgamāvartya deveśi punaḥ sūtakayojitam / (27.1) | PROC |
| kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / (27.2) | |
| andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (27.3) | |
| cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / (28.1) | PROC |
| guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // (28.2) | |
| abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / (29.1) | PROC |
| kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / (29.2) | |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // (29.3) | |
| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / (30.1) | |
| vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // (30.2) | |
| hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / (31.1) | |
| gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / (31.2) | |
| vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // (31.3) | |
| lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam / (32.1) | |
| bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // (32.2) | |
| etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / (33.1) | |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // (33.2) | |
| latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / (34.1) | |
| mūṣālepena kurute sarvadvaṃdveṣu melanam // (34.2) | |
| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / (35.1) | |
| guñjāṭaṅkaṇayogena sarvasattveṣu melanam // (35.2) | |
| ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ / (36.1) | |
| milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // (36.2) | |
| dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ / (37.1) | |
| strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // (37.2) | |
| khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / (38.1) | |
| andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // (38.2) | |
| vāpitaṃ tāpyarasakasasyakairdaradena ca / (39.1) | |
| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // (39.2) | |
| rasoparasalohāni sarvāṇyekatra dhāmayet / (40.1) | |
| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // (40.2) | |
| bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // (41.0) | |
| ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / (42.1) | |
| dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // (42.2) | |
| āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ / (43.1) | |
| kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // (43.2) | |
| vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / (44.1) | |
| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // (44.2) | |
| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / (45.1) | |
| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // (45.2) | |
| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / (46.1) | |
| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // (46.2) | |
| tāpyena vā mṛtaṃ hema triguṇena nivāpitam / (47.1) | |
| bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // (47.2) | |
| indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt / (48.1) | |
| drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // (48.2) | |
| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / (49.1) | |
| gairikeṇa ca mukhyena rasakena ca rañjayet // (49.2) | |
| bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // (50.0) | |
| mahārasānuparasān tīkṣṇalohāni ca kṣipet / (51.1) | |
| samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // (51.2) | |
| śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam / (52.1) | |
| samāṃśaṃ rasarājasya garbhe dravati niścitam // (52.2) | |
| tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari / (53.1) | |
| rañjane rasarājasya sāraṇāyāṃ ca śasyate // (53.2) | |
| tadeva śataśo raktagaṇaiḥ snehairniṣecitam / (54.1) | |
| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // (54.2) | |
| nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ / (55.1) | |
| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // (55.2) | |
| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / (56.1) | |
| samadvitriguṇān tāmre vāhayedvaṅgapannagān // (56.2) | |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // (57.0) | |
| mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / (58.1) | |
| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / (58.2) | |
| rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // (58.3) | |
| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / (59.1) | PROC |
| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / (59.2) | |
| nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // (59.3) | |
| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / (60.1) | |
| mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / (60.2) | |
| ekaikamuttame hemni vāhayet suravandite // (60.3) | |
| nirutthe pannage hemni nirvyūḍhe śataśo gaṇe / (61.1) | |
| gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // (61.2) | |
| tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / (62.1) | |
| āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // (62.2) | |
| vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / (63.1) | |
| candrārkapattralepena śatabhāgena vedhayet // (63.2) | |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / (64.1) | |
| evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // (64.2) | |
| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / (65.1) | PROC |
| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // (65.2) | |
| dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / (66.1) | |
| triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // (66.2) | |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / (67.1) | |
| bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // (67.2) | |
| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām / (68.1) | |
| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // (68.2) | |
| hemabījamiti proktaṃ tārabījamataḥ śṛṇu // (69.0) | |
| tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / (70.1) | |
| vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // (70.2) | |
| puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet / (71.1) | |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / (71.2) | |
| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // (71.3) | |
| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / (72.1) | |
| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / (72.2) | |
| śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // (72.3) | |
| uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // (73.0) | |
| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / (74.1) | |
| sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // (74.2) | |
| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / (75.1) | |
| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // (75.2) | |
| vāsakena vibhītena śākakiṃśukaśigrubhiḥ / (76.1) | |
| koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // (76.2) | |
| ahimāreṇa nāginyā kumāryā nāgakanyayā / (77.1) | |
| śilayā ca triguṇayā kvathitenājavāriṇā // (77.2) | |
| bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / (78.1) | |
| saptabhirdivasaireva māritaṃ suravandite // (78.2) | |
| puṭayed gandhakenādāv āmlaiśca tadanantaram / (79.1) | |
| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / (79.2) | |
| udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // (79.3) | |
| mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam / (80.1) | |
| karavīraṃ devadāruṃ saralaṃ rajanīdvayam // (80.2) | |
| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / (81.1) | |
| tailaṃ vipācayeddevi tena bījāni rañjayet // (81.2) | |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / (82.1) | |
| kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // (82.2) | |
| jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / (83.1) | PROC |
| pāṭalīpippalīkāmakākatuṇḍīrasānvitam // (83.2) | |
| bhekaśūkarameṣāhimatsyakūrmajalaukasām / (84.1) | |
| vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // (84.2) | |
| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / (85.1) | |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // (85.2) | |
| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / (86.1) | |
| vyāpakatvena sarve ca samabhāgāstatheṣyate // (86.2) | |
| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // (87.0) | |
| evamuktāni bījāni jārayedviḍayogataḥ / (88.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (88.2) |
0 secs.