| śrīdevyuvāca / (1.1) | |
| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / (1.2) | |
| cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / (2.2) | |
| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // (2.3) | |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / (3.1) | |
| yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // (3.2) | |
| khallastu pīṭhikā devi rasendro liṅgamucyate / (4.1) | |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // (4.2) | |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / (5.1) | |
| tāvadyugasahasrāṇi śivaloke mahīyate // (5.2) | |
| dinamekaṃ rasendrasya yo dadāti hutāśanam / (6.1) | |
| dravanti tasya pāpāni kurvannapi na lipyate // (6.2) | |
| jāraṇā dvividhā bālajāraṇā baddhajāraṇā / (7.1) | |
| tatrādau parameśāni vakṣyate bālajāraṇā // (7.2) | |
| gaganaṃ jārayedādau sarvasattvamataḥ param / (8.1) | |
| tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // (8.2) | |
| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / (9.1) | |
| sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // (9.2) | |
| sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // (10.0) | |
| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // (11.0) | |
| sarvasattvopakārāya bhagavan tvadanujñayā / (12.1) | |
| jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // (12.2) | |
| kuruṣveti śivenoktaṃ grāhyameva subuddhinā // (13.0) | |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / (14.1) | |
| pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // (14.2) | |
| nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca / (15.1) | |
| ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // (15.2) | |
| vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / (16.1) | |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // (16.2) | |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // (17.0) | |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / (18.1) | |
| amlavetasajambīrabījapūrāmlabhūkhagaiḥ / (18.2) | |
| marditaṃ carate devi seyaṃ samukhajāraṇā // (18.3) | |
| kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam / (19.1) | |
| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // (19.2) | |
| etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / (20.1) | |
| jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // (20.2) | |
| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / (21.1) | |
| niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // (21.2) | |
| anena sakalaṃ devi cāraṇāvastu bhāvayet / (22.1) | |
| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // (22.2) | |
| sṛṣṭitrayodakakaṇātumburudravamarditam / (23.1) | |
| carejjaredvā puṭitaṃ yavaciñcārasena ca // (23.2) | |
| śatāvarī gadā rambhā meghanādā punarnavā / (24.1) | |
| śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // (24.2) | |
| mūlaṃ hilamucāyāstu kauverīmūlameva ca / (25.1) | |
| kadalīmusalīśigrutāmbūlīvāṇapīlukam // (25.2) | |
| alambuṣā balā kolamāsphoṭaḥ kharamañjarī / (26.1) | |
| tumburustiktaśākaṃ vāpyeṣām ekarasena tu / (26.2) | |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // (26.3) | |
| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / (27.1) | |
| pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // (27.2) | |
| golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // (28.0) | |
| gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / (29.1) | |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // (29.2) | |
| āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // (30.0) | |
| kadalīkandaniryāsairmūlakandarasena ca / (31.1) | |
| kākamācī ca mīnākṣī apāmārgo munistathā // (31.2) | |
| eraṇḍamārdrakaṃ caiva meghanādā punarnavā / (32.1) | |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // (32.2) | |
| vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / (33.1) | |
| chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // (33.2) | |
| navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca / (34.1) | |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // (34.2) | |
| nidhāya tāmrapātre tu gharṣayettacca suvrate / (35.1) | |
| navavāraṃ tato devi lohapātre tu jārayet // (35.2) | |
| rasena saha deveśi caṇakāmlena kāñjikam / (36.1) | |
| mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // (36.2) | |
| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / (37.1) | |
| śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // (37.2) | |
| somavallīrasenaiva saptavāraṃ ca dāpayet / (38.1) | |
| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // (38.2) | |
| mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet / (39.1) | |
| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // (39.2) | |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / (40.1) | |
| jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // (40.2) | |
| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / (41.1) | |
| mardanājjāyate piṣṭī nātra kāryā vicāraṇā // (41.2) | |
| muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / (42.1) | |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // (42.2) | |
| citrakārdrakamūlānāmekaikena tu saptadhā / (43.1) | |
| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // (43.2) | |
| nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / (44.1) | |
| ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // (44.2) | |
| catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā / (45.1) | |
| athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā / (45.2) | |
| caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // (45.3) | |
| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // (46.0) | |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / (47.1) | |
| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // (47.2) | |
| nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam / (48.1) | |
| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // (48.2) | |
| pūrvābhiṣekayogena garbhe dravati mardanāt // (49.0) | |
| catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ / (50.1) | |
| tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // (50.2) | |
| pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ / (51.1) | |
| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // (51.2) | |
| catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / (52.1) | |
| jalaukāvaddvitīye ca grāsayoge sureśvari // (52.2) | |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / (53.1) | |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // (53.2) | |
| pañcame carite grāse navanītasamo bhavet / (54.1) | |
| ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // (54.2) | |
| kāñjikena niṣiktena raktavyoma śataplutam / (55.1) | |
| khallāntaścārayettacca śulvavāsanayā saha // (55.2) | |
| hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset / (56.1) | |
| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // (56.2) | |
| hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / (57.1) | |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / (57.2) | |
| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // (57.3) | |
| tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / (58.1) | |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / (58.2) | |
| mukhena carate vyoma tārakarmaṇi śasyate // (58.3) | |
| samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // (59.0) | |
| cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / (60.1) | |
| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // (60.2) | |
| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / (61.1) | |
| bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / (61.2) | |
| kṣārāranālataileṣu svedayenmṛdunāgninā // (61.3) | |
| krameṇānena deveśi jāryate divasais tribhiḥ / (62.1) | |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // (62.2) | |
| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / (63.1) | |
| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // (63.2) | |
| caturguṇena vastreṇa pīḍito nirmalaśca saḥ // (64.0) | |
| gālanakriyayā grāse sati niṣpeṣanirgate / (65.1) | |
| sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // (65.2) | |
| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / (66.1) | |
| vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // (66.2) | |
| iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / (67.1) | |
| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // (67.2) | |
| nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ / (68.1) | |
| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // (68.2) | |
| krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / (69.1) | |
| tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // (69.2) | |
| ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / (70.1) | |
| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // (70.2) | |
| sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ / (71.1) | |
| caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ // (71.2) | |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / (72.1) | |
| āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // (72.2) | |
| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / (73.1) | |
| jīrṇena nāśamāyānti nātra kāryā vicāraṇā // (73.2) | |
| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / (74.1) | |
| tadā grasati lohāni tyajecca gatimātmanaḥ // (74.2) | |
| dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca / (75.1) | |
| sakampaśca vikampaśca pañcāvasthā rasasya tu // (75.2) | |
| kapilo 'tha nirudgārivipluṣaś caiva muñcati / (76.1) | |
| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // (76.2) | |
| samajīrṇo bhaved bālo yauvanasthaścaturguṇam / (77.1) | |
| vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // (77.2) | |
| bālastu pattralepena kalkayogena yauvanaḥ / (78.1) | |
| vṛddho vidhyati lohāni jāritaḥ sārito'thavā // (78.2) | |
| kumārastu raso devi na samartho rasāyane / (79.1) | |
| yauvanastho raso devi kṣamo dehasya rakṣaṇe // (79.2) | |
| jarāvastho raso yaśca dehe lohena saṃkramet / (80.1) | |
| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // (80.2) | |
| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / (81.1) | |
| anena kramayogena sarvasattvāni jārayet // (81.2) | |
| eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt / (82.1) | |
| gandhakāt parato nāsti raseṣūparaseṣu vā // (82.2) | |
| pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / (83.1) | |
| athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // (83.2) | |
| mākṣikaṃ sattvamādāya pādāṃśena tu jārayet / (84.1) | |
| tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // (84.2) | |
| hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / (85.1) | |
| vahnisūtakayor vairaṃ tayormitreṇa mitratā // (85.2) | |
| agniko yavaciñcā ca vasuhaṭṭaśca rāgiṇī / (86.1) | |
| dolāsvedena tat pakvaṃ hemajāraṇamuttamam // (86.2) | |
| palāśabhasmāpāmārgo yavakṣāraśca kāñjikam / (87.1) | |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // (87.2) | |
| āsurī ṭaṅkaṇaścaiva navasārastathaiva ca / (88.1) | |
| karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // (88.2) | |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / (89.1) | |
| viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // (89.2) | |
| śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // (90.0) | |
| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // (91.0) | |
| śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / (92.1) | |
| gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // (92.2) | |
| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / (93.1) | |
| gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / (93.2) | |
| hemni jīrṇe tato'rdhena mṛtalohena rañjayet // (93.3) | |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / (94.1) | |
| puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // (94.2) | |
| sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / (95.1) | |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // (95.2) | |
| sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / (96.1) | |
| tribhāgasāritaṃ kṛtvā punastatraiva jārayet // (96.2) | |
| jāritaḥ sāritaścaiva punarjāritasāritaḥ / (97.1) | |
| saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // (97.2) | |
| bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // (98.0) | |
| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / (99.1) | |
| kaṭutumbasya bījāni tasyārdhena tu dāpayet // (99.2) | |
| mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / (100.1) | |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // (100.2) | |
| katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet / (101.1) | |
| padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // (101.2) | |
| ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake / (102.1) | |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // (102.2) | |
| rakṣitavyaṃ prayatnena lokapālāṣṭakena ca / (103.1) | |
| ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // (103.2) | |
| bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / (104.1) | |
| sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // (104.2) | |
| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / (105.1) | |
| ātmānamutthitaṃ paśyet divyatejomahābalam // (105.2) | |
| śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / (106.1) | |
| icchayā vicarellokān kāmarūpī vimānagaḥ // (106.2) | |
| devāśca yatra līyante siddhastatraiva līyate // (107.0) | |
| punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // (108.0) | |
| sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / (109.1) | |
| śākapallavasāreṇa viṣṇukrāntārasena ca // (109.2) | |
| palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / (110.1) | |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // (110.2) | |
| tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / (111.1) | |
| kāñcanaṃ jārayet paścāt viḍayogena pārvati // (111.2) | |
| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / (112.1) | |
| karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // (112.2) | |
| ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // (113.0) | |
| bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ / (114.1) | |
| ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // (114.2) | |
| ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ / (115.1) | |
| bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // (115.2) | |
| ahorātreṇa tadbījaṃ sūtako grasati priye / (116.1) | |
| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // (116.2) | |
| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / (117.1) | |
| taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // (117.2) | |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / (118.1) | |
| tato garbhe patatyāśu jārayet tat sukhena tu // (118.2) | |
| dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / (119.1) | |
| tṛtīye divase sūto jarate grasate tataḥ // (119.2) | |
| samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ / (120.1) | |
| paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati / (120.2) | |
| taṃ grāsadvādaśāṃśena kacchapena tu jārayet // (120.3) | |
| prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca / (121.1) | |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // (121.2) | |
| aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / (122.1) | |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / (122.2) | |
| puṭettu jāritastāvat yāvat kando na dahyate // (122.3) | |
| pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / (123.1) | |
| pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // (123.2) | |
| evaṃ caturguṇe jīrṇe sūtako balavān bhavet / (124.1) | |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // (124.2) | |
| tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // (125.0) | |
| abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / (126.1) | |
| rasānuparasān dattvā mahājāraṇasaṃyutān // (126.2) | |
| vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam / (127.1) | |
| kaṭutumbasya bījāni mṛtalohāni pācayet // (127.2) | |
| sarvāṇi samabhāgāni śikhiśoṇitamātritam / (128.1) | |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // (128.2) | |
| mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / (129.1) | |
| tanmadhye sthāpayet sūtam adhovātena dhāmayet // (129.2) | |
| ādau tatraiva dātavyaṃ vajramauṣadhalepitam / (130.1) | |
| gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // (130.2) | |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / (131.1) | |
| yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // (131.2) | |
| sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ / (132.1) | |
| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // (132.2) | |
| anena kramayogena hy ekādaśaguṇaṃ bhavet / (133.1) | |
| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // (133.2) | |
| nīlotpalāni liptāni prakṣiptāni tu sūtake / (134.1) | |
| rase kalpenmahārāgān hīnarāgān parityajet // (134.2) | |
| raktāni śikhipittaṃ ca mahāratnasamanvitam / (135.1) | PROC |
| sadratnaṃ lepayettena pradravet rasamadhyataḥ // (135.2) | |
| rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / (136.1) | PROC |
| jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // (136.2) | |
| bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / (137.1) | |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // (137.2) | |
| śuddhāni hemapattrāṇi śatāṃśena tu lepayet / (138.1) | |
| puṭena mārayedetadindragopanibhaṃ bhavet // (138.2) | |
| saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye / (139.1) | |
| tribhāgaṃ sūtakendrasya tenaiva saha sārayet // (139.2) | |
| mūṣāmadhyasthite tasmin punastenaiva jārayet / (140.1) | |
| dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // (140.2) | |
| anena kramayogena yadi jīrṇā triśṛṅkhalā / (141.1) | |
| vedhayennātra saṃdeho giripātālabhūtalam // (141.2) | |
| pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate / (142.1) | |
| bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // (142.2) | |
| tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / (143.1) | |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // (143.2) | |
| sarvarogavinirmukto jīvedācandratārakam / (144.1) | |
| tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // (144.2) | |
| samajīrṇena vajreṇa hemnā ca sahitena ca / (145.1) | PROC |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // (145.2) | |
| sārayettena bījena sahasramapi vedhayet / (146.1) | |
| sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // (146.2) | |
| sārayet tena bījena lakṣavedhamavāpnuyāt / (147.1) | |
| anena kramayogena koṭivedhī bhavedrasaḥ // (147.2) | |
| kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / (148.1) | PROC |
| baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // (148.2) | |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / (149.1) | |
| haṭhāgninā dhāmyamāno grasate sarvamādarāt // (149.2) | |
| carate jarate sūta āyurdravyapradāyakaḥ / (150.1) | |
| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // (150.2) | PROC |
| jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / (151.1) | |
| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // (151.2) | |
| lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā / (152.1) | |
| dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // (152.2) | |
| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / (153.1) | |
| samaṃ hema daśāṃśena vajraratnāni jārayet // (153.2) | |
| sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / (154.1) | |
| bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // (154.2) | |
| same tu pannage jīrṇe daśavedhī bhavedrasaḥ / (155.1) | |
| dviguṇe śatavedhī syāt triguṇe tu sahasrakam // (155.2) | |
| caturguṇe'yutaṃ devi krameṇānena vardhayet / (156.1) | |
| uttarottaravṛddhyā tu jārayet tatra pannagam // (156.2) | |
| kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu / (157.1) | |
| tadvādameti deveśi koṭivedhī bhavedrasaḥ // (157.2) | |
| ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / (158.1) | |
| jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // (158.2) | |
| bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ / (159.1) | |
| jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ // (159.2) | |
| tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam / (160.1) | |
| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // (160.2) | |
| tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / (161.1) | |
| tena śūlena nihato dānavo baladarpitaḥ // (161.2) | |
| hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam / (162.1) | |
| rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // (162.2) | |
| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / (163.1) | |
| gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // (163.2) | |
| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / (164.1) | |
| mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // (164.2) | |
| evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // (165.0) | |
| nāgasya mūtre deveśi vatsasya mahiṣasya vā / (166.1) | |
| āvartyāvartya bhujagaṃ sapta vārān niṣecayet // (166.2) | |
| kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari / (167.1) | |
| caturthāṃśapramāṇena gandhakasya tu yojayet // (167.2) | |
| prasārya lākṣāpaṭalaṃ romāṇi tadanantaram / (168.1) | |
| ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // (168.2) | |
| gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / (169.1) | |
| ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // (169.2) | |
| karañjatailamadhye tu daśarātraṃ nidhāpayet / (170.1) | |
| dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // (170.2) | |
| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / (171.1) | |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // (171.2) | |
| kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / (172.1) | |
| catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // (172.2) | |
| gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / (173.1) | |
| garte gomayasampūrṇe vinyasya puṭapācanam / (173.2) | |
| dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // (173.3) | |
| dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu / (174.1) | |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // (174.2) | |
| jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // (175.0) | |
| mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / (176.1) | |
| mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / (176.2) | |
| evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // (176.3) | |
| tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / (177.1) | |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // (177.2) | |
| garbhadrutirna ceddevi varṇikādvayagandhayoḥ / (178.1) | |
| raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ / (178.2) | |
| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // (178.3) | |
| bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / (179.1) | |
| daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // (179.2) | |
| saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ / (180.1) | |
| tārāriṣṭam idaṃ liptvā tena sūtena vedhayet // (180.2) | |
| ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam / (181.1) | |
| karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // (181.2) | |
| bhāvayedviṃśatiṃ vārān yavaciñcārasena tu / (182.1) | |
| tena kalkena saṃlipya nāgapattraṃ prayatnataḥ / (182.2) | |
| karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // (182.3) | |
| rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / (183.1) | |
| peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // (183.2) | |
| kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / (184.1) | |
| taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // (184.2) | |
| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / (185.1) | |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // (185.2) | |
| pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // (186.0) | |
| pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / (187.1) | PROC |
| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / (187.2) | |
| tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet // (187.3) | |
| kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ / (188.1) | |
| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // (188.2) | |
| punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam / (189.1) | |
| athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ / (189.2) | |
| dolāyantre punarapi svedayeddivasatrayam // (189.3) | |
| aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari / (190.1) | |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // (190.2) | |
| ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / (191.1) | |
| tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // (191.2) | |
| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / (192.1) | |
| kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // (192.2) | |
| hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / (193.1) | |
| cārayedrasarājasya jārayet kanakānvitaiḥ // (193.2) | |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / (194.1) | |
| padmayantre niveśyātha kīlaṃ dattvā sureśvari // (194.2) | |
| dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / (195.1) | |
| tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // (195.2) | |
| tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ / (196.1) | |
| tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet // (196.2) | |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / (197.1) | |
| sahadevīvahniśikhākalkena kramate rasaḥ // (197.2) | |
| mūrchito mṛtasūtaśca jalūkābandha eva ca / (198.1) | |
| caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ / (198.2) | |
| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // (198.3) | |
| nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / (199.1) | |
| lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // (199.2) | |
| ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / (200.1) | |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // (200.2) | |
| nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / (201.1) | |
| badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // (201.2) | |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / (202.1) | |
| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // (202.2) | |
| śalākājāraṇādvāpi mūrtibandhatvamiṣyate // (203.0) | |
| śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / (204.1) | |
| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // (204.2) | |
| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / (205.1) | |
| capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // (205.2) | |
| kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca / (206.1) | |
| āvartate rasastadvat khoṭakasya ca lakṣaṇam // (206.2) | |
| athavā chedane snigdhaṃ raśminā mṛdunā dravet / (207.1) | |
| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // (207.2) | |
| khoṭādayastu ye pañca vihāya jalukākṛti / (208.1) | |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // (208.2) | |
| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / (209.1) | |
| vedhayeddehalohāni rañjito rasabhairavaḥ // (209.2) | |
| śodhanaṃ sūtakasyādau grāsamānamataḥ param / (210.1) | |
| jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // (210.2) | |
| garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam / (211.1) | |
| divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // (211.2) | |
| rañjanaṃ ca tato devi jāraṇā cānusāraṇā / (212.1) | |
| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // (212.2) | |
| evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // (213.0) | |
| vedhakaṃ yastu jānāti dehe lohe rasāyane / (214.1) | |
| tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // (214.2) | |
| dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam / (215.1) | |
| krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // (215.2) | |
| auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / (216.1) | |
| kramate vyādhisaṃghāte grasate duṣṭam āmayam // (216.2) | |
| tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret / (217.1) | |
| krāmaṇena vinā sūto na kramet na ca vedhayet / (217.2) | |
| dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // (217.3) | |
| yasya rogasya yo yogastenaiva saha yojayet / (218.1) | |
| rasendro harati vyādhīn narakuñjaravājinām // (218.2) | |
| āroṭo balamādhatte mūrchito vyādhināśanaḥ / (219.1) | |
| baddhena khecarīsiddhiḥ māritenājarāmaraḥ // (219.2) | |
| viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ / (220.1) | |
| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // (220.2) | |
| sa hi krāmati loheṣu tena kuryādrasāyanam / (221.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (221.2) |
0 secs.