| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / (1.1) | |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // (1.2) | |
| rasādilohaparyantaṃ śodhane māraṇe hitam / (2.1) | |
| bhāvanāyāṃ kvacic caiva nānāvargo nigadyate // (2.2) | |
| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / (3.1) | |
| amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // (3.2) | |
| tilāpāmārgakadalīcitrakārdrakamūlakam / (4.1) | |
| śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // (4.2) | |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / (5.1) | |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // (5.2) | |
| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / (6.1) | |
| cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ // (6.2) | |
| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / (7.1) | |
| cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam // (7.2) | |
| ciñcānāraṅgajambīramamlavarga iti smṛtaḥ / (8.1) | |
| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // (8.2) | |
| cūlikānavasāraḥ syād etallavaṇapañcakam / (9.1) | |
| sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam // (9.2) | |
| kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām / (10.1) | |
| nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // (10.2) | |
| madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / (11.1) | |
| narāśvaśikhigomatsyapittāni pittavargake // (11.2) | |
| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / (12.1) | |
| mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam // (12.2) | |
| bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet / (13.1) | |
| kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā // (13.2) | |
| pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / (14.1) | |
| ajakarṇī śaṅkhapuṣpī rudantī kākatuṇḍikā // (14.2) | |
| haṃsapādī vyāghranakhī cāṇḍālī kṣīrakandakaḥ / (15.1) | |
| vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ // (15.2) | |
| śākavṛkṣo hemavallī pātālagaruḍī śamī / (16.1) | |
| kaṭutumbī vajralatā sūraṇaṃ vanasūraṇam // (16.2) | |
| meṣaśṛṅgī cakramardo jalakumbhī śatāvarī / (17.1) | |
| guñjā kośātakī nīlī ākhukarṇī triparṇikā // (17.2) | |
| kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā / (18.1) | |
| garuḍī lāṅgalī brāhmī cāṅgerī padmacāriṇī // (18.2) | |
| gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / (19.1) | PROC |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // (19.2) | |
| ahorātrātsamuddhṛtya hayamūtrairniṣecayet / (20.1) | |
| vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet / (20.2) | |
| hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // (20.3) | |
| evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ / (21.1) | |
| kulatthakodravakvāthahayamūtrasnuhīpayaḥ // (21.2) | PROC |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / (22.1) | |
| dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // (22.2) | |
| vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / (23.1) | |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / (23.2) | |
| ākhukarṇī meghanādaḥ priyaṅgurmeṣaśṛṅgikā / (23.3) | PROC |
| amlavetasanirguṇḍīkulatthakodravāḥ śamī // (23.4) | |
| muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham / (24.1) | |
| jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // (24.2) | |
| pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / (25.1) | |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // (25.2) | PROC |
| agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ / (26.1) | |
| lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā // (26.2) | |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / (27.1) | PROC |
| ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // (27.2) | |
| samuddhṛtya punastadvat saptavārānmṛto bhavet / (28.1) | |
| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // (28.2) | PROC |
| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / (29.1) | |
| trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī // (29.2) | |
| vajravallī mūṣakarṇī badarīkuḍmalāni ca / (30.1) | |
| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // (30.2) | |
| pañcāṅgāṃ śarapuṅkhāṃ ca hastinīraṃ nṛchāgayoḥ / (31.1) | |
| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // (31.2) | |
| puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca / (32.1) | |
| dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam // (32.2) | |
| haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe / (33.1) | |
| gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet // (33.2) | |
| etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam / (34.1) | |
| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // (34.2) | |
| kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet / (35.1) | |
| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // (35.2) | |
| evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (36.1) | |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // (36.2) | PROC |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / (37.1) | |
| ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // (37.2) | |
| anena kramayogena mṛtaṃ bhavati niścitam / (38.1) | |
| taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ // (38.2) | |
| bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / (39.1) | PROC |
| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // (39.2) | |
| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / (40.1) | |
| pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // (40.2) | |
| punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat / (41.1) | |
| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // (41.2) | |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / (42.1) | PROC |
| jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake // (42.2) | |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (43.1) | |
| athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / (43.2) | PROC |
| kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // (43.3) | |
| kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / (44.1) | |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (44.2) | |
| ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // (44.3) | |
| yuktaṃ sarvasya sūtasya taptakhalve vimardanam / (45.1) | |
| śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ / (45.2) | |
| mūrchane māraṇe caiva bandhane ca praśasyate // (45.3) | |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (46.1) | |
| tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // (46.2) | |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / (47.1) | |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // (47.2) | |
| athavā hiṃgulāt sūtaṃ grāhayettannigadyate / (48.1) | PROC |
| gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ // (48.2) | |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / (49.1) | |
| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // (49.2) | |
| sadravaṃ taṃ samādāya śikhipittena bhāvayet / (50.1) | |
| dinānte pātanāyantre pātayeccaṇḍavahninā // (50.2) | |
| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // (51.0) | |
| kanyābhistriphalābhiśca punarmardyaṃ ca pātayet / (52.1) | |
| ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // (52.2) | |
| dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / (53.1) | PROC |
| pātayet pātanāyaṃtre dinānte tatsamuddharet / (53.2) | |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // (53.3) | |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / (54.1) | |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // (54.2) |
0 secs.