| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / (1.1) | |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // (1.2) | |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / (2.1) | |
| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // (2.2) | |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / (3.1) | |
| avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ // (3.2) | |
| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / (4.1) | |
| aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // (4.2) | |
| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / (5.1) | |
| uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // (5.2) | |
| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / (6.1) | |
| kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // (6.2) | |
| sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / (7.1) | |
| ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ // (7.2) | |
| sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī / (8.1) | PROC |
| śigruśca vajrakando nīrakaṇā kākamācī ca // (8.2) | |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / (9.1) | |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // (9.2) | |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / (10.1) | PROC |
| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // (10.2) | PROC |
| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / (11.1) | PROC |
| śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // (11.2) | |
| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / (12.1) | PROC |
| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // (12.2) | |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / (13.1) | PROC |
| dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // (13.2) | |
| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / (14.1) | PROC |
| nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // (14.2) | |
| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / (15.1) | PROC |
| śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // (15.2) | PROC |
| sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / (16.1) | |
| mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // (16.2) |
0 secs.