| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / (1.1) | |
| sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // (1.2) | |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / (2.1) | |
| sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // (2.2) | |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / (3.1) | |
| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // (3.2) | |
| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / (4.1) | |
| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / (4.2) | PROC |
| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // (4.3) | |
| kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / (5.1) | PROC |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // (5.2) | |
| nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / (6.1) | |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // (6.2) | |
| bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / (7.1) | |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // (7.2) | |
| vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / (8.1) | |
| svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // (8.2) | |
| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / (9.1) | |
| yāni kāryakarāṇyeva satvāni kathitāni vai // (9.2) | |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / (10.1) | |
| susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // (10.2) | |
| saurāṣṭradeśe saṃjātā khanijā tuvarī matā / (11.1) | |
| yā lepitā śvetavastre raṅgabandhakarī hi sā // (11.2) | |
| phullikā khaṭikā tadvat dviprakārā praśasyate / (12.1) | |
| kiṃcitpītā ca susnigdhā garadoṣavināśinī // (12.2) | |
| śvetavarṇāparā sāmlā phullikā lohamāraṇī / (13.1) | |
| kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // (13.2) | |
| vraṇaghnī kaphahā caiva netravyādhitridoṣahā / (14.1) | |
| kuṣṭharogaharā sā tu pārade bījadhāriṇī // (14.2) | |
| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / (15.1) | PROC |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / (15.2) | PROC |
| tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // (15.3) | |
| manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā / (16.1) | |
| śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // (16.2) | |
| kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / (17.1) | |
| cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // (17.2) | |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / (18.1) | |
| munipatrarasenāpi śṛṅgaverarasena vā // (18.2) | PROC |
| bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ / (19.1) | |
| sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // (19.2) | PROC |
| dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // (20.0) | |
| rasāyanavarā sarvā vātaśleṣmavināśinī / (21.1) | |
| satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / (21.2) | |
| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // (21.3) | |
| sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / (22.1) | |
| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // (22.2) | |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / (23.1) | |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // (23.2) | |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / (24.1) | |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // (24.2) | |
| pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / (25.1) | |
| varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // (25.2) | |
| snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / (26.1) | |
| netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // (26.2) | |
| sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / (27.1) | |
| jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // (27.2) | |
| rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā / (28.1) | |
| nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // (28.2) | |
| bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi / (29.1) | PROC |
| viśudhyantīha satataṃ satyaṃ guruvaco yathā / (29.2) | |
| śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // (29.3) | |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / (30.1) | |
| śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // (30.2) | |
| śvetastu khaṭikākāro lepanāllohamāraṇam / (31.1) | |
| jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu // (31.2) | |
| pītavarṇo bhavedyastu sa cokto'malasārakaḥ / (32.1) | |
| rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // (32.2) | |
| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / (33.1) | |
| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // (33.2) | |
| yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / (34.1) | |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // (34.2) | |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / (35.1) | PROC |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // (35.2) | |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / (36.1) | |
| viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // (36.2) | |
| anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ / (37.1) | |
| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // (37.2) | |
| vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / (38.1) | |
| visarpakaṇḍukuṣṭhasya śamano dīpanastathā // (38.2) | |
| āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ / (39.1) | |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // (39.2) | |
| kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / (40.1) | |
| sevito balirājñā yaḥ prabhūtabalahetave // (40.2) | |
| tasmādbalivasetyukto gaṃdhako'timanoharaḥ / (41.1) | |
| śukapicchastu maricasamāṃśena tu kalkitaḥ // (41.2) | |
| triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ / (42.1) | |
| mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // (42.2) | |
| tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam / (43.1) | |
| kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam // (43.2) | |
| saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / (44.1) | |
| apāmārgakṣāratoyaistailena maricena ca // (44.2) | |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / (45.1) | |
| bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // (45.2) | |
| vahninā svedayedrātrau prātarutthāya mardayet / (46.1) | |
| mahiṣasya purīṣeṇa snāyācchītena vāriṇā // (46.2) | |
| snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati / (47.1) | |
| dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / (47.2) | |
| nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // (47.3) | |
| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / (48.1) | PROC |
| vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // (48.2) | |
| vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / (49.1) | |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // (49.2) | |
| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / (50.1) | |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // (50.2) | |
| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / (51.1) | |
| tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // (51.2) | |
| kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / (52.1) | |
| grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // (52.2) | |
| āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / (53.1) | |
| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // (53.2) | |
| parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / (54.1) | |
| ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // (54.2) | |
| pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate / (55.1) | |
| śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // (55.2) | |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / (56.1) | |
| tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // (56.2) | |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / (57.1) | |
| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // (57.2) | |
| rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / (58.1) | |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // (58.2) | PROC |
| kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / (59.1) | |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // (59.2) | |
| sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / (60.1) | |
| yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // (60.2) | |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / (61.1) | |
| tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // (61.2) | |
| babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / (62.1) | |
| bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // (62.2) | |
| kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / (63.1) | |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // (63.2) | |
| śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / (64.1) | |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // (64.2) | |
| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / (65.1) | |
| soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam / (65.2) | |
| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // (65.3) | |
| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / (66.1) | PROC |
| saurāṣṭrīsatvavat sattvametasyāpi samāharet // (66.2) | |
| kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam / (67.1) | |
| varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // (67.2) | |
| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / (68.1) | |
| plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ // (68.2) | |
| sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ / (69.1) | |
| agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / (69.2) | |
| āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // (69.3) | |
| uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / (70.1) | |
| lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // (70.2) | |
| vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / (71.1) | |
| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // (71.2) | |
| varāṭikā yā tu sārdhaniṣkapramāṇikā / (72.1) | |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // (72.2) | |
| pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // (73.0) | |
| rase rasāyane proktā pariṇāmādiśūlanut / (74.1) | |
| grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // (74.2) | |
| vṛṣyā doṣaharī netryā kaphavātavināśinī / (75.1) | |
| rasendrajāraṇe śastā biḍamadhye sadā hitā // (75.2) | |
| sthūlā varāṭikā proktā guruśca śleṣmapittahā / (76.1) | |
| sveditā hyāranālena yāmācchuddhimavāpnuyāt // (76.2) | PROC |
| daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (77.1) | |
| carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // (77.2) | |
| pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / (78.1) | |
| dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ // (78.2) | |
| sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate / (79.1) | |
| yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // (79.2) | |
| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / (80.1) | |
| kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / (80.2) | PROC |
| sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // (80.3) | |
| pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (81.1) | |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (81.2) | |
| atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam / (82.1) | |
| svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (82.2) | |
| hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (83.1) | |
| pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (83.2) | |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / (84.1) | PROC |
| gairikaṃ satvarūpaṃ hi nandinā parikīrtitam // (84.2) | |
| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (85.1) | |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // (85.2) | |
| tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ / (86.1) | |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // (86.2) | |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / (87.1) | |
| sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // (87.2) | |
| rasabaṃdhakaro bhedī tridoṣaśamanastathā / (88.1) | |
| dehalohakaro netryo girisindūra īritaḥ // (88.2) | |
| bhavedgurjarake deśe sadalaṃ pītavarṇakam / (89.1) | |
| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // (89.2) | |
| nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut / (90.1) | |
| rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // (90.2) | |
| sādhāraṇarasāḥ sarve bījapūrarasena vai / (91.1) | PROC |
| trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // (91.2) | |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // (92.0) |
1 secs.