| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / (1.1) | |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // (1.2) | |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (2.1) | |
| śveto'tra khaṭikā prokto lepane lohamāraṇe // (2.2) | |
| tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / (3.1) | |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (3.2) | |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (4.1) | |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (4.2) | |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / (5.1) | |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // (5.2) | |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave / (6.1) | |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // (6.2) | |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / (7.1) | |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // (7.2) | |
| tasmād balivasetyukto gandhako'timanoharaḥ / (8.1) | |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // (8.2) | |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / (9.1) | |
| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // (9.2) | |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / (10.1) | |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // (10.2) | |
| apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā / (11.1) | |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // (11.2) | |
| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / (12.1) | |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // (12.2) | |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / (13.1) | |
| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // (13.2) | |
| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / (14.1) | |
| dugdhe nipatito gandho galitvā pariśudhyati // (14.2) | |
| itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (15.1) | |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (15.2) | |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (16.1) | PROC |
| aratnimātre vastre tadviprakīrya viveṣṭya tat // (16.2) | |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (17.1) | |
| dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // (17.2) | |
| druto vinipatedgandho binduśaḥ kācabhājane / (18.1) | |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // (18.2) | |
| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / (19.1) | |
| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // (19.2) | |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / (20.1) | |
| kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // (20.2) | |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / (21.1) | |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // (21.2) | |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (22.1) | |
| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // (22.2) | |
| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / (23.1) | |
| śuddhagandhakasevāyāṃ tyajedrogahitena hi // (23.2) | |
| gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / (24.1) | |
| ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // (24.2) | |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / (25.1) | |
| dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // (25.2) | |
| śrīmatā somadevena samyagatra prakīrtitaḥ / (26.1) | |
| dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // (26.2) | |
| athāpāmārgatoyena satailamaricena ca / (27.1) | |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // (27.2) | |
| takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / (28.1) | |
| bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // (28.2) | |
| mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / (29.1) | |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // (29.2) | |
| amunā kramayogena vinaśyatyativegataḥ / (30.1) | |
| durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam // (30.2) | |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / (31.1) | |
| granthavistarabhītena somadevamahībhujā // (31.2) | |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / (32.1) | |
| svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // (32.2) | |
| tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / (33.1) | |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / (33.2) | |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (33.3) | |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / (34.1) | |
| snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (34.2) | |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / (35.1) | PROC |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (35.2) | |
| kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / (36.1) | PROC |
| sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // (36.2) | |
| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / (37.1) | |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (37.2) | |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (38.1) | |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (38.2) | |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (39.1) | |
| granthavistārabhītyā te likhitā na mayā khalu // (39.2) | |
| sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam / (40.1) | |
| rasoparasaloheṣu tadevātra nigadyate // (40.2) | |
| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / (41.1) | PROC |
| kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // (41.2) | |
| anāvṛte pradeśe ca saptayāmāvadhi dhruvam / (42.1) | |
| svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // (42.2) | |
| chāgalasyātha bālasya malena ca samanvitam / (43.1) | PROC |
| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // (43.2) | |
| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / (44.1) | |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (44.2) | |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (45.1) | |
| praveśya jvālayedagniṃ dvādaśapraharāvadhim // (45.2) | |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / (46.1) | |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // (46.2) | PROC |
| balinālipya yatnena trivāraṃ pariśoṣayet / (47.1) | |
| drāvite tripale tāmre kṣipettālakapoṭṭalīm // (47.2) | |
| bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (48.1) | |
| mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // (48.2) | |
| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / (49.1) | |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (49.2) | |
| phaṭikā phullikā ceti dvividhā parikīrtitā / (50.1) | |
| īṣatpītā gurusnigdhā pītikā viṣanāśinī // (50.2) | |
| vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / (51.1) | |
| nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / (51.2) | |
| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // (51.3) | |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / (52.1) | |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // (52.2) | |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / (53.1) | PROC |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // (53.2) | PROC |
| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / (54.1) | |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (54.2) | |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (55.1) | |
| tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // (55.2) | |
| cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (56.1) | |
| uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // (56.2) | |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (57.1) | |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // (57.2) | |
| agastyapatratoyena bhāvitā saptavārakam / (58.1) | PROC |
| śṛṅgaverarasairvāpi viśudhyati manaḥśilā // (58.2) | |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (59.1) | PROC |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (59.2) | |
| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (60.1) | PROC |
| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (60.2) | |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / (61.1) | |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // (61.2) | |
| sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / (62.1) | |
| sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / (62.2) | |
| nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // (62.3) | |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / (63.1) | |
| vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (63.2) | |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / (64.1) | |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (64.2) | |
| sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (65.1) | |
| netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // (65.2) | |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (66.1) | |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (66.2) | |
| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (67.1) | |
| rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (67.2) | |
| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / (68.1) | PROC |
| manohvāsattvavat sattvamañjanānāṃ samāharet // (68.2) | |
| himavatpādaśikhare kaṅkuṣṭhamupajāyate / (69.1) | |
| tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // (69.2) | |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (70.1) | |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (70.2) | |
| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / (71.1) | |
| varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // (71.2) | |
| katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (72.1) | |
| vadanti śvetapītābhaṃ tadatīva virecanam // (72.2) | |
| rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / (73.1) | |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // (73.2) | |
| vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / (74.1) | |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // (74.2) | PROC |
| sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / (75.1) | |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // (75.2) | |
| nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / (76.1) | |
| bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // (76.2) | |
| barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / (77.1) | |
| kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (77.2) | |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / (78.1) | |
| kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / (78.2) | |
| vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // (78.3) | |
| puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / (79.1) | |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (79.2) | |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / (80.1) | PROC |
| tuvarīsattvavat sattvametasyāpi samāharet // (80.2) | |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / (81.1) | |
| ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (81.2) | |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (82.1) | |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // (82.2) | |
| gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ / (83.1) | |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // (83.2) | |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (84.1) | |
| palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (84.2) | |
| pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (85.1) | |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (85.2) | |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (86.0) | |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (87.1) | |
| pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (87.2) | |
| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / (88.1) | PROC |
| gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (88.2) | |
| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / (89.1) | PROC |
| upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // (89.2) | |
| kampillaścāparo gaurīpāṣāṇo navasārakaḥ / (90.1) | |
| kapardo vahnijāraśca girisindūrahiṅgulau // (90.2) | |
| boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ / (91.1) | |
| rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // (91.2) | |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / (92.1) | |
| saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // (92.2) | |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / (93.1) | |
| mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // (93.2) | |
| gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (94.1) | |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (94.2) | |
| karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (95.1) | |
| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (95.2) | |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (96.1) | |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (96.2) | |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (97.1) | |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (97.2) | |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // (97.3) | |
| pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / (98.1) | |
| rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (98.2) | |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / (99.1) | |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (99.2) | |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (100.1) | |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // (100.2) | |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate / (101.1) | |
| tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (101.2) | |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / (102.1) | |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (102.2) | PROC |
| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (103.1) | |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (103.2) | |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / (104.1) | |
| agnijāras tridoṣaghno dhanurvātādivātanut / (104.2) | |
| vardhano rasavīryasya dīpano jāraṇastathā // (104.3) | |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / (105.1) | |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // (105.2) | |
| tridoṣaśamanaṃ bhedi rasabandhanamagrimam / (106.1) | |
| dehalohakaraṃ netryaṃ girisindūramīritam // (106.2) | |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (107.1) | |
| prathamo'lpaguṇastatra carmāraḥ sa nigadyate // (107.2) | |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / (108.1) | |
| hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ // (108.2) | |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate / (109.1) | |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (109.2) | |
| saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (110.1) | PROC |
| śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (110.2) | |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (111.1) | |
| arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // (111.2) | |
| sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / (112.1) | |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (112.2) | |
| sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / (113.1) | PROC |
| trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (113.2) | |
| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (114.1) | |
| dhmātāni śuddhivargeṇa milanti ca parasparam // (114.2) |
0 secs.