| athābhrīyaṃ vyācakṣmahe // (1.1) | |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / (2.1) | |
| sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // (2.2) | |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / (3.1) | |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // (3.2) | |
| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / (4.1) | |
| tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // (4.2) | |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / (5.1) | |
| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // (5.2) | |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / (6.1) | PROC |
| bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // (6.2) | |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / (7.1) | |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // (7.2) | |
| kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat / (8.1) | |
| mitrapañcakayugdhmātamekībhavati ghoṣavat // (8.2) | |
| ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / (9.1) | |
| melayati sarvadhātūnaṅgārāgnau tu dhamanena // (9.2) | |
| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / (10.1) | |
| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // (10.2) | |
| ayodhātuvacchodhanamāraṇametasya // (11.0) | |
| cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / (12.1) | |
| tīkṣṇasya mahādevi triphalākvāthabhāvitam // (12.2) | |
| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / (13.1) | |
| bhṛṅgāmalakasāreṇa haridrāyā rasena ca // (13.2) | |
| miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / (14.1) | |
| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // (14.2) | |
| ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam / (15.1) | |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // (15.2) | |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / (16.1) | |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / (16.2) | |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // (16.3) | |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // (17.0) | |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet / (18.1) | PROC |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // (18.2) | |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / (19.1) | |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // (19.2) | |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / (20.1) | |
| mriyate nātra sandehaḥ sarvarogeṣu yojayet // (20.2) | |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / (21.1) | PROC |
| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // (21.2) | |
| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // (22.0) | |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (23.1) | PROC |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (23.2) | |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // (23.3) | |
| dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / (24.1) | PROC |
| tadvatpunarnavānīraiḥ kāsamardarasaistathā // (24.2) | |
| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / (25.1) | |
| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // (25.2) | |
| dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / (26.1) | |
| trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ // (26.2) | |
| mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / (27.1) | |
| rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // (27.2) | |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā / (28.1) | |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // (28.2) | |
| sarvarogaharaṃ vyoma jāyate yogavāhakam / (29.1) | |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // (29.2) | |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / (30.1) | |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / (30.2) | |
| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // (30.3) | |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (31.1) | |
| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // (31.2) | |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa / (32.1) | |
| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // (32.2) | |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / (33.1) | |
| drave jīrṇe samādāya sarvarogeṣu yojayet // (33.2) | |
| aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante // (35.0) | |
| agastipuṣpaniryāsairmarditaḥ sūraṇodare / (36.1) | |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // (36.2) | |
| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / (37.1) | |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // (37.2) | |
| nijarasabahuparibhāvitasuradālīcūrṇavāpena / (38.1) | |
| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // (38.2) | |
| nijarasaśataparibhāvitakañcukikandotthaparivāpāt / (39.1) | |
| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // (39.2) | |
| kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / (40.1) | |
| soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // (40.2) | |
| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / (41.1) | PROC |
| jambīrodaramadhye tu dhānyarāśau nidhāpayet // (41.2) | |
| puṭapākena taccūrṇaṃ dravate salilaṃ yathā / (42.1) | |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // (42.2) | |
| guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā / (43.1) | PROC |
| ūrṇā sarjarasaścaiva kṣudramīnasamanvitam // (43.2) | |
| etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ / (44.1) | |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // (44.2) | |
| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / (45.1) | |
| anyāni yānyasādhyāni vyomasattvasya kā kathā // (45.2) |
0 secs.