| ÅK, 1, 25, 9.1 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / | Kontext |
| ÅK, 1, 25, 9.2 |
| kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // | Kontext |
| ÅK, 1, 25, 11.2 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // | Kontext |
| ÅK, 1, 25, 12.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Kontext |
| ÅK, 1, 25, 17.2 |
| tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // | Kontext |
| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Kontext |
| ÅK, 1, 25, 20.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext |
| ÅK, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| ÅK, 1, 25, 25.2 |
| ekatrāvartitāste tu candrārkamiti kathyate // | Kontext |
| ÅK, 1, 25, 26.2 |
| nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // | Kontext |
| ÅK, 1, 25, 28.2 |
| aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // | Kontext |
| ÅK, 1, 25, 29.1 |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / | Kontext |
| ÅK, 1, 25, 31.1 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / | Kontext |
| ÅK, 1, 25, 38.2 |
| kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam // | Kontext |
| ÅK, 1, 25, 41.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // | Kontext |
| ÅK, 1, 25, 51.1 |
| mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / | Kontext |
| ÅK, 1, 25, 51.2 |
| mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // | Kontext |
| ÅK, 1, 25, 70.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| ÅK, 1, 25, 75.1 |
| sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / | Kontext |
| ÅK, 1, 25, 75.1 |
| sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / | Kontext |
| ÅK, 1, 25, 76.1 |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Kontext |
| ÅK, 1, 25, 77.2 |
| taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // | Kontext |
| ÅK, 1, 25, 79.1 |
| śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / | Kontext |
| ÅK, 1, 25, 80.1 |
| dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / | Kontext |
| ÅK, 1, 25, 80.1 |
| dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / | Kontext |
| ÅK, 1, 25, 80.2 |
| vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext |
| ÅK, 1, 25, 81.1 |
| agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / | Kontext |
| ÅK, 1, 25, 84.1 |
| tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / | Kontext |
| ÅK, 1, 25, 85.1 |
| vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / | Kontext |
| ÅK, 1, 25, 89.1 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / | Kontext |
| ÅK, 1, 25, 90.1 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext |
| ÅK, 1, 25, 99.1 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate / | Kontext |
| ÅK, 1, 25, 101.1 |
| uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / | Kontext |
| ÅK, 1, 25, 102.1 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / | Kontext |
| ÅK, 1, 25, 103.1 |
| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Kontext |
| ÅK, 1, 25, 105.1 |
| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / | Kontext |
| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 25, 107.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // | Kontext |
| ÅK, 1, 25, 109.1 |
| suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / | Kontext |
| ÅK, 1, 25, 110.1 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / | Kontext |
| ÅK, 1, 25, 111.1 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / | Kontext |
| ÅK, 1, 25, 112.1 |
| prakāśanaṃ ca varṇasya tadutpāṭanamīritam / | Kontext |
| ÅK, 1, 25, 113.1 |
| bhūmau nikhanyate yattatsvedanaṃ samudīritam / | Kontext |
| ÅK, 1, 26, 16.2 |
| tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // | Kontext |
| ÅK, 1, 26, 43.2 |
| amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // | Kontext |
| ÅK, 1, 26, 51.1 |
| iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / | Kontext |
| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Kontext |
| ÅK, 1, 26, 78.2 |
| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // | Kontext |
| ÅK, 1, 26, 79.1 |
| tanūni svarṇapatrāṇi tasyāmupari vinyaset / | Kontext |
| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext |
| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Kontext |
| ÅK, 1, 26, 85.2 |
| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Kontext |
| ÅK, 1, 26, 94.1 |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / | Kontext |
| ÅK, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext |
| ÅK, 1, 26, 135.1 |
| paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / | Kontext |
| ÅK, 1, 26, 157.2 |
| tattadbiḍasamāyuktā tattadbiḍavilepitā // | Kontext |
| ÅK, 1, 26, 157.2 |
| tattadbiḍasamāyuktā tattadbiḍavilepitā // | Kontext |
| ÅK, 1, 26, 157.2 |
| tattadbiḍasamāyuktā tattadbiḍavilepitā // | Kontext |
| ÅK, 1, 26, 157.2 |
| tattadbiḍasamāyuktā tattadbiḍavilepitā // | Kontext |
| ÅK, 1, 26, 158.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| ÅK, 1, 26, 165.2 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| ÅK, 1, 26, 168.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| ÅK, 1, 26, 170.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / | Kontext |
| ÅK, 1, 26, 171.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| ÅK, 1, 26, 173.2 |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Kontext |
| ÅK, 1, 26, 174.2 |
| golamūṣeti sā proktā gatvaradravyarodhinī // | Kontext |
| ÅK, 1, 26, 177.2 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| ÅK, 1, 26, 178.2 |
| mūṣā sā musalākhyā ca cakribaddharase tathā // | Kontext |
| ÅK, 1, 26, 198.2 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // | Kontext |
| ÅK, 1, 26, 202.1 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / | Kontext |
| ÅK, 1, 26, 202.2 |
| rājahastasamutsedhā tadardhāyāmavistarā // | Kontext |
| ÅK, 1, 26, 203.1 |
| caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / | Kontext |
| ÅK, 1, 26, 206.2 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // | Kontext |
| ÅK, 1, 26, 209.1 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext |
| ÅK, 1, 26, 230.2 |
| tadbālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext |
| ÅK, 1, 26, 231.2 |
| gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext |
| ÅK, 1, 26, 232.2 |
| tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| ÅK, 1, 26, 233.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext |
| ÅK, 2, 1, 50.1 |
| tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Kontext |
| ÅK, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Kontext |
| ÅK, 2, 1, 184.2 |
| adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // | Kontext |
| ÅK, 2, 1, 185.2 |
| haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Kontext |
| ÅK, 2, 1, 222.2 |
| yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // | Kontext |
| ÅK, 2, 1, 223.1 |
| mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / | Kontext |
| ÅK, 2, 1, 223.2 |
| nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // | Kontext |
| ÅK, 2, 1, 276.2 |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // | Kontext |
| BhPr, 1, 8, 2.2 |
| nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // | Kontext |
| BhPr, 1, 8, 4.2 |
| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext |
| BhPr, 1, 8, 5.1 |
| kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / | Kontext |
| BhPr, 1, 8, 9.1 |
| tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 1, 8, 13.2 |
| karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 1, 8, 15.1 |
| agnis tatkālam apatat tasyaikasmād vilocanāt / | Kontext |
| BhPr, 1, 8, 15.1 |
| agnis tatkālam apatat tasyaikasmād vilocanāt / | Kontext |
| BhPr, 1, 8, 16.2 |
| tasmādrajatamutpannamuktakarmasu yojayet // | Kontext |
| BhPr, 1, 8, 17.1 |
| kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / | Kontext |
| BhPr, 1, 8, 22.2 |
| tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ // | Kontext |
| BhPr, 1, 8, 26.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 1, 8, 28.1 |
| eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / | Kontext |
| BhPr, 1, 8, 33.1 |
| yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / | Kontext |
| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| BhPr, 1, 8, 42.2 |
| medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Kontext |
| BhPr, 1, 8, 46.2 |
| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext |
| BhPr, 1, 8, 48.2 |
| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Kontext |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Kontext |
| BhPr, 1, 8, 54.1 |
| upadhātuṣu sarveṣu tattaddhātuguṇā api / | Kontext |
| BhPr, 1, 8, 54.1 |
| upadhātuṣu sarveṣu tattaddhātuguṇā api / | Kontext |
| BhPr, 1, 8, 54.2 |
| santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // | Kontext |
| BhPr, 1, 8, 54.2 |
| santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // | Kontext |
| BhPr, 1, 8, 54.2 |
| santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // | Kontext |
| BhPr, 1, 8, 56.1 |
| tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / | Kontext |
| BhPr, 1, 8, 58.1 |
| kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / | Kontext |
| BhPr, 1, 8, 62.1 |
| tāramākṣikamanyattu tadbhavedrajatopamam / | Kontext |
| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 66.2 |
| tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // | Kontext |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Kontext |
| BhPr, 1, 8, 68.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Kontext |
| BhPr, 1, 8, 70.2 |
| saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 74.0 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 76.2 |
| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Kontext |
| BhPr, 1, 8, 77.1 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Kontext |
| BhPr, 1, 8, 79.1 |
| sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham / | Kontext |
| BhPr, 1, 8, 83.1 |
| sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / | Kontext |
| BhPr, 1, 8, 85.1 |
| lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext |
| BhPr, 1, 8, 86.2 |
| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Kontext |
| BhPr, 1, 8, 87.2 |
| taddehasārajātatvācchuklam accham abhūcca tat // | Kontext |
| BhPr, 1, 8, 87.2 |
| taddehasārajātatvācchuklam accham abhūcca tat // | Kontext |
| BhPr, 1, 8, 88.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt // | Kontext |
| BhPr, 1, 8, 89.3 |
| dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Kontext |
| BhPr, 1, 8, 95.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 1, 8, 100.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| BhPr, 1, 8, 106.2 |
| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Kontext |
| BhPr, 1, 8, 107.2 |
| dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau // | Kontext |
| BhPr, 1, 8, 108.1 |
| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Kontext |
| BhPr, 1, 8, 113.2 |
| visphuliṅgāstatastasya gagane parisarpitāḥ // | Kontext |
| BhPr, 1, 8, 114.1 |
| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Kontext |
| BhPr, 1, 8, 114.2 |
| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext |
| BhPr, 1, 8, 114.2 |
| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext |
| BhPr, 1, 8, 114.2 |
| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext |
| BhPr, 1, 8, 115.1 |
| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext |
| BhPr, 1, 8, 116.1 |
| viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Kontext |
| BhPr, 1, 8, 117.1 |
| praśasyate sitaṃ tāre raktaṃ tattu rasāyane / | Kontext |
| BhPr, 1, 8, 119.1 |
| ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / | Kontext |
| BhPr, 1, 8, 120.1 |
| golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / | Kontext |
| BhPr, 1, 8, 121.1 |
| tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram / | Kontext |
| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Kontext |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Kontext |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Kontext |
| BhPr, 1, 8, 135.2 |
| tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // | Kontext |
| BhPr, 1, 8, 137.1 |
| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Kontext |
| BhPr, 1, 8, 145.2 |
| suvarṇagairikaṃ tvanyattato raktataraṃ hi tat // | Kontext |
| BhPr, 1, 8, 150.1 |
| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Kontext |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Kontext |
| BhPr, 1, 8, 151.2 |
| tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // | Kontext |
| BhPr, 1, 8, 154.1 |
| āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / | Kontext |
| BhPr, 1, 8, 160.2 |
| tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext |
| BhPr, 1, 8, 169.1 |
| hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ / | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 169.3 |
| pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Kontext |
| BhPr, 1, 8, 173.1 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ / | Kontext |
| BhPr, 1, 8, 173.2 |
| rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 174.1 |
| trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ / | Kontext |
| BhPr, 1, 8, 174.2 |
| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Kontext |
| BhPr, 1, 8, 184.1 |
| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext |
| BhPr, 1, 8, 184.3 |
| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Kontext |
| BhPr, 1, 8, 187.1 |
| kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Kontext |
| BhPr, 1, 8, 189.1 |
| guṇā yathaiva ratnānāmuparatneṣu te tathā / | Kontext |
| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 1, 8, 191.2 |
| yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // | Kontext |
| BhPr, 1, 8, 192.0 |
| haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // | Kontext |
| BhPr, 1, 8, 193.0 |
| yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ // | Kontext |
| BhPr, 1, 8, 194.2 |
| mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // | Kontext |
| BhPr, 1, 8, 195.0 |
| surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate // | Kontext |
| BhPr, 1, 8, 196.2 |
| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext |
| BhPr, 1, 8, 197.4 |
| so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet // | Kontext |
| BhPr, 1, 8, 199.2 |
| brahmaputraḥ sa vijñeyo jāyate malayācale // | Kontext |
| BhPr, 1, 8, 200.1 |
| brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Kontext |
| BhPr, 1, 8, 203.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 2.1 |
| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 2, 3, 6.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| BhPr, 2, 3, 11.2 |
| kajjalīṃ hemapatrāṇi lepayetsamayā tayā // | Kontext |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Kontext |
| BhPr, 2, 3, 20.2 |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Kontext |
| BhPr, 2, 3, 21.2 |
| salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // | Kontext |
| BhPr, 2, 3, 30.2 |
| govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // | Kontext |
| BhPr, 2, 3, 31.2 |
| tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani // | Kontext |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 2, 3, 35.1 |
| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Kontext |
| BhPr, 2, 3, 36.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| BhPr, 2, 3, 36.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| BhPr, 2, 3, 36.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Kontext |
| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Kontext |
| BhPr, 2, 3, 40.2 |
| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Kontext |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext |
| BhPr, 2, 3, 48.2 |
| tena bhāgatrayaṃ tārapatrāṇi parilepayet // | Kontext |
| BhPr, 2, 3, 50.0 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| BhPr, 2, 3, 61.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| BhPr, 2, 3, 62.1 |
| tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam / | Kontext |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| BhPr, 2, 3, 65.1 |
| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / | Kontext |
| BhPr, 2, 3, 68.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 2, 3, 71.1 |
| vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / | Kontext |
| BhPr, 2, 3, 71.2 |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // | Kontext |
| BhPr, 2, 3, 74.1 |
| vaṅganāgau prataptau ca galitau tau niṣecayet / | Kontext |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext |
| BhPr, 2, 3, 82.1 |
| tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ / | Kontext |
| BhPr, 2, 3, 82.2 |
| śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā // | Kontext |
| BhPr, 2, 3, 85.1 |
| yāmaikena bhavedbhasma tattulyā syānmanaḥśilā / | Kontext |
| BhPr, 2, 3, 88.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext |
| BhPr, 2, 3, 100.1 |
| dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / | Kontext |
| BhPr, 2, 3, 100.2 |
| tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // | Kontext |
| BhPr, 2, 3, 101.1 |
| ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ / | Kontext |
| BhPr, 2, 3, 101.2 |
| ekaviṃśativārais tanmriyate nātra saṃśayaḥ / | Kontext |
| BhPr, 2, 3, 103.2 |
| medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Kontext |
| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext |
| BhPr, 2, 3, 119.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Kontext |
| BhPr, 2, 3, 122.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Kontext |
| BhPr, 2, 3, 128.2 |
| tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Kontext |
| BhPr, 2, 3, 129.1 |
| vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / | Kontext |
| BhPr, 2, 3, 129.2 |
| tacchodhanamṛte vyarthamanekamalamelanāt // | Kontext |
| BhPr, 2, 3, 132.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Kontext |
| BhPr, 2, 3, 136.1 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext |
| BhPr, 2, 3, 139.1 |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Kontext |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext |
| BhPr, 2, 3, 141.2 |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext |
| BhPr, 2, 3, 141.2 |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext |
| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext |
| BhPr, 2, 3, 143.1 |
| punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / | Kontext |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Kontext |
| BhPr, 2, 3, 147.1 |
| tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / | Kontext |
| BhPr, 2, 3, 149.3 |
| atyamlamāranālaṃ vā tadabhāve prayojayet // | Kontext |
| BhPr, 2, 3, 152.0 |
| pralimpettena kalkena vastramaṅgulamātrakam // | Kontext |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext |
| BhPr, 2, 3, 163.1 |
| tato dīptairadhaḥ pātamupalaistasya kārayet / | Kontext |
| BhPr, 2, 3, 168.1 |
| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Kontext |
| BhPr, 2, 3, 168.3 |
| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // | Kontext |
| BhPr, 2, 3, 170.1 |
| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Kontext |
| BhPr, 2, 3, 172.1 |
| niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / | Kontext |
| BhPr, 2, 3, 172.2 |
| tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // | Kontext |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext |
| BhPr, 2, 3, 174.1 |
| adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / | Kontext |
| BhPr, 2, 3, 175.2 |
| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // | Kontext |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Kontext |
| BhPr, 2, 3, 178.2 |
| tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi // | Kontext |
| BhPr, 2, 3, 179.2 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // | Kontext |
| BhPr, 2, 3, 180.1 |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Kontext |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Kontext |
| BhPr, 2, 3, 184.2 |
| taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // | Kontext |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Kontext |
| BhPr, 2, 3, 186.2 |
| samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // | Kontext |
| BhPr, 2, 3, 187.2 |
| aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // | Kontext |
| BhPr, 2, 3, 189.1 |
| taddevakusumacandanakastūrīkuṅkumair yuktam / | Kontext |
| BhPr, 2, 3, 192.2 |
| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Kontext |
| BhPr, 2, 3, 193.2 |
| tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // | Kontext |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext |
| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Kontext |
| BhPr, 2, 3, 199.1 |
| yasya rogasya yo yogastenaiva saha yojitaḥ / | Kontext |
| BhPr, 2, 3, 199.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 2, 3, 203.2 |
| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| BhPr, 2, 3, 206.3 |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext |
| BhPr, 2, 3, 210.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / | Kontext |
| BhPr, 2, 3, 210.3 |
| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Kontext |
| BhPr, 2, 3, 211.1 |
| kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / | Kontext |
| BhPr, 2, 3, 214.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext |
| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| BhPr, 2, 3, 216.2 |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Kontext |
| BhPr, 2, 3, 220.1 |
| tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / | Kontext |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Kontext |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Kontext |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Kontext |
| BhPr, 2, 3, 226.1 |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Kontext |
| BhPr, 2, 3, 226.1 |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Kontext |
| BhPr, 2, 3, 231.2 |
| bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // | Kontext |
| BhPr, 2, 3, 237.1 |
| tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| BhPr, 2, 3, 237.2 |
| evaṃ śudhyanti te sarve proktā uparasā hi ye // | Kontext |
| BhPr, 2, 3, 241.2 |
| vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // | Kontext |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Kontext |
| BhPr, 2, 3, 248.2 |
| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // | Kontext |
| BhPr, 2, 3, 249.3 |
| dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Kontext |
| BhPr, 2, 3, 250.2 |
| yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // | Kontext |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 254.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext |
| KaiNigh, 2, 26.1 |
| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Kontext |
| KaiNigh, 2, 39.2 |
| suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // | Kontext |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Kontext |
| KaiNigh, 2, 97.2 |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext |
| KaiNigh, 2, 144.2 |
| maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // | Kontext |
| MPālNigh, 4, 1.2 |
| acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi // | Kontext |
| MPālNigh, 4, 12.1 |
| jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / | Kontext |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Kontext |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Kontext |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Kontext |
| MPālNigh, 4, 44.2 |
| sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā // | Kontext |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Kontext |
| MPālNigh, 4, 64.2 |
| tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / | Kontext |
| MPālNigh, 4, 64.3 |
| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Kontext |
| MPālNigh, 4, 68.1 |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Kontext |
| RAdhy, 1, 1.2 |
| natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // | Kontext |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Kontext |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Kontext |
| RAdhy, 1, 8.2 |
| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext |
| RAdhy, 1, 15.2 |
| yādṛśā ca tarā dugdhe tadrūpe dve kapālike // | Kontext |
| RAdhy, 1, 23.2 |
| brahmahatyādikā hatyā bhaveyus tasya sarvadā // | Kontext |
| RAdhy, 1, 32.2 |
| tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RAdhy, 1, 47.2 |
| saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // | Kontext |
| RAdhy, 1, 48.2 |
| punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // | Kontext |
| RAdhy, 1, 52.2 |
| muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / | Kontext |
| RAdhy, 1, 54.1 |
| chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā / | Kontext |
| RAdhy, 1, 56.2 |
| pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // | Kontext |
| RAdhy, 1, 56.2 |
| pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // | Kontext |
| RAdhy, 1, 58.1 |
| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Kontext |
| RAdhy, 1, 60.2 |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Kontext |
| RAdhy, 1, 61.2 |
| kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / | Kontext |
| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext |
| RAdhy, 1, 66.1 |
| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Kontext |
| RAdhy, 1, 71.2 |
| kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam // | Kontext |
| RAdhy, 1, 83.2 |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext |
| RAdhy, 1, 86.1 |
| vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Kontext |
| RAdhy, 1, 87.2 |
| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Kontext |
| RAdhy, 1, 88.1 |
| hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / | Kontext |
| RAdhy, 1, 106.1 |
| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext |
| RAdhy, 1, 107.2 |
| nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // | Kontext |
| RAdhy, 1, 108.2 |
| dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // | Kontext |
| RAdhy, 1, 121.1 |
| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / | Kontext |
| RAdhy, 1, 132.2 |
| viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 133.2 |
| bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / | Kontext |
| RAdhy, 1, 134.1 |
| jīrṇe caturguṇe tasmin gatiśaktirvihanyate / | Kontext |
| RAdhy, 1, 136.1 |
| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Kontext |
| RAdhy, 1, 140.2 |
| rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // | Kontext |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext |
| RAdhy, 1, 147.2 |
| tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // | Kontext |
| RAdhy, 1, 171.1 |
| prakṣipya lohasattve tau catuṣpāda ubhāv api / | Kontext |
| RAdhy, 1, 172.1 |
| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Kontext |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Kontext |
| RAdhy, 1, 174.1 |
| tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / | Kontext |
| RAdhy, 1, 174.2 |
| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext |
| RAdhy, 1, 176.1 |
| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Kontext |
| RAdhy, 1, 176.3 |
| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Kontext |
| RAdhy, 1, 178.1 |
| tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / | Kontext |
| RAdhy, 1, 179.1 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext |
| RAdhy, 1, 179.2 |
| tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // | Kontext |
| RAdhy, 1, 180.1 |
| svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / | Kontext |
| RAdhy, 1, 182.1 |
| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext |
| RAdhy, 1, 183.2 |
| sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // | Kontext |
| RAdhy, 1, 190.2 |
| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Kontext |
| RAdhy, 1, 194.2 |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext |
| RAdhy, 1, 200.1 |
| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / | Kontext |
| RAdhy, 1, 200.2 |
| tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // | Kontext |
| RAdhy, 1, 202.2 |
| sa hi siddharasānāṃ hi dehaloho nibadhyati // | Kontext |
| RAdhy, 1, 203.2 |
| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext |
| RAdhy, 1, 204.2 |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Kontext |
| RAdhy, 1, 205.2 |
| ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // | Kontext |
| RAdhy, 1, 208.1 |
| ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / | Kontext |
| RAdhy, 1, 211.2 |
| dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // | Kontext |
| RAdhy, 1, 212.1 |
| vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / | Kontext |
| RAdhy, 1, 213.1 |
| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Kontext |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext |
| RAdhy, 1, 214.2 |
| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Kontext |
| RAdhy, 1, 215.2 |
| khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // | Kontext |
| RAdhy, 1, 216.1 |
| māritaṃ mṛtanāgena hema tasyāpi cūrṇakam / | Kontext |
| RAdhy, 1, 218.1 |
| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Kontext |
| RAdhy, 1, 219.2 |
| taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // | Kontext |
| RAdhy, 1, 222.2 |
| svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // | Kontext |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Kontext |
| RAdhy, 1, 227.1 |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / | Kontext |
| RAdhy, 1, 229.1 |
| vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet / | Kontext |
| RAdhy, 1, 231.2 |
| uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Kontext |
| RAdhy, 1, 235.1 |
| yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet / | Kontext |
| RAdhy, 1, 242.2 |
| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // | Kontext |
| RAdhy, 1, 244.1 |
| śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / | Kontext |
| RAdhy, 1, 246.2 |
| mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // | Kontext |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext |
| RAdhy, 1, 254.2 |
| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Kontext |
| RAdhy, 1, 255.1 |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Kontext |
| RAdhy, 1, 255.2 |
| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // | Kontext |
| RAdhy, 1, 257.1 |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Kontext |
| RAdhy, 1, 257.2 |
| kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // | Kontext |
| RAdhy, 1, 258.2 |
| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Kontext |
| RAdhy, 1, 259.1 |
| na bandho jāyate hemno jātaṃ taddravarūpitam / | Kontext |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext |
| RAdhy, 1, 263.2 |
| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // | Kontext |
| RAdhy, 1, 265.2 |
| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Kontext |
| RAdhy, 1, 271.2 |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Kontext |
| RAdhy, 1, 273.1 |
| kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / | Kontext |
| RAdhy, 1, 273.2 |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Kontext |
| RAdhy, 1, 274.1 |
| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Kontext |
| RAdhy, 1, 274.2 |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Kontext |
| RAdhy, 1, 276.3 |
| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // | Kontext |
| RAdhy, 1, 278.1 |
| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Kontext |
| RAdhy, 1, 280.2 |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 283.2 |
| nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 288.2 |
| taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // | Kontext |
| RAdhy, 1, 289.1 |
| sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā / | Kontext |
| RAdhy, 1, 292.1 |
| yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / | Kontext |
| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext |
| RAdhy, 1, 293.1 |
| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 296.2 |
| hastābhyāṃ mardanīyāste na syur nistejasaśca ye // | Kontext |
| RAdhy, 1, 297.1 |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / | Kontext |
| RAdhy, 1, 298.1 |
| jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ / | Kontext |
| RAdhy, 1, 299.2 |
| tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // | Kontext |
| RAdhy, 1, 300.2 |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // | Kontext |
| RAdhy, 1, 303.2 |
| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext |
| RAdhy, 1, 305.1 |
| catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / | Kontext |
| RAdhy, 1, 306.1 |
| piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / | Kontext |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext |
| RAdhy, 1, 310.2 |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext |
| RAdhy, 1, 312.2 |
| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Kontext |
| RAdhy, 1, 313.1 |
| mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / | Kontext |
| RAdhy, 1, 313.2 |
| jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // | Kontext |
| RAdhy, 1, 313.2 |
| jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // | Kontext |
| RAdhy, 1, 314.1 |
| teṣu kāryā yatnena gartakāḥ / | Kontext |
| RAdhy, 1, 314.2 |
| teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // | Kontext |
| RAdhy, 1, 316.1 |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / | Kontext |
| RAdhy, 1, 316.1 |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / | Kontext |
| RAdhy, 1, 317.2 |
| śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet // | Kontext |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 322.2 |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Kontext |
| RAdhy, 1, 328.1 |
| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / | Kontext |
| RAdhy, 1, 331.1 |
| taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 333.1 |
| tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite / | Kontext |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Kontext |
| RAdhy, 1, 339.2 |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Kontext |
| RAdhy, 1, 345.2 |
| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Kontext |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Kontext |
| RAdhy, 1, 349.1 |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Kontext |
| RAdhy, 1, 349.1 |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Kontext |
| RAdhy, 1, 353.2 |
| yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Kontext |
| RAdhy, 1, 355.1 |
| yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / | Kontext |
| RAdhy, 1, 357.1 |
| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Kontext |
| RAdhy, 1, 360.2 |
| gandhakāmalasāro'pi vāriṇā tena peṣayet // | Kontext |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
| RAdhy, 1, 365.2 |
| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Kontext |
| RAdhy, 1, 372.1 |
| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 374.1 |
| tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / | Kontext |
| RAdhy, 1, 375.2 |
| yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ // | Kontext |
| RAdhy, 1, 376.1 |
| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Kontext |
| RAdhy, 1, 378.1 |
| niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / | Kontext |
| RAdhy, 1, 379.1 |
| yaṃtre yaṃtre punastāni svedyāni praharadvayam / | Kontext |
| RAdhy, 1, 380.1 |
| tato dugdhe gavādīnāṃ svedayettatkrameṇa ca / | Kontext |
| RAdhy, 1, 380.2 |
| kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // | Kontext |
| RAdhy, 1, 381.2 |
| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // | Kontext |
| RAdhy, 1, 382.2 |
| hṛdutkledamaśuddhyā sā ca karoti ca // | Kontext |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RAdhy, 1, 392.2 |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
| RAdhy, 1, 393.1 |
| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Kontext |
| RAdhy, 1, 394.2 |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext |
| RAdhy, 1, 395.1 |
| sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / | Kontext |
| RAdhy, 1, 396.2 |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Kontext |
| RAdhy, 1, 397.1 |
| pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / | Kontext |
| RAdhy, 1, 398.2 |
| yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // | Kontext |
| RAdhy, 1, 398.2 |
| yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // | Kontext |
| RAdhy, 1, 401.1 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / | Kontext |
| RAdhy, 1, 404.1 |
| kodravā vyāghramadanāsteṣāṃ poṣaya setikām / | Kontext |
| RAdhy, 1, 405.2 |
| atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // | Kontext |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Kontext |
| RAdhy, 1, 407.2 |
| jale dhānyābhrakaṃ tasminnekaviṃśativārakān // | Kontext |
| RAdhy, 1, 411.2 |
| kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // | Kontext |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Kontext |
| RAdhy, 1, 415.1 |
| kṣepyo yāti so yathā / | Kontext |
| RAdhy, 1, 415.2 |
| pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati // | Kontext |
| RAdhy, 1, 416.1 |
| sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / | Kontext |
| RAdhy, 1, 416.2 |
| tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // | Kontext |
| RAdhy, 1, 417.1 |
| tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / | Kontext |
| RAdhy, 1, 417.2 |
| tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // | Kontext |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Kontext |
| RAdhy, 1, 418.2 |
| dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā // | Kontext |
| RAdhy, 1, 420.2 |
| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext |
| RAdhy, 1, 421.2 |
| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext |
| RAdhy, 1, 422.2 |
| ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // | Kontext |
| RAdhy, 1, 424.1 |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Kontext |
| RAdhy, 1, 426.2 |
| tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // | Kontext |
| RAdhy, 1, 427.2 |
| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Kontext |
| RAdhy, 1, 430.1 |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Kontext |
| RAdhy, 1, 432.1 |
| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Kontext |
| RAdhy, 1, 432.2 |
| ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // | Kontext |
| RAdhy, 1, 433.2 |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Kontext |
| RAdhy, 1, 435.2 |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Kontext |
| RAdhy, 1, 436.2 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // | Kontext |
| RAdhy, 1, 438.1 |
| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / | Kontext |
| RAdhy, 1, 439.2 |
| jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Kontext |
| RAdhy, 1, 442.1 |
| hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / | Kontext |
| RAdhy, 1, 445.1 |
| ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam / | Kontext |
| RAdhy, 1, 446.1 |
| veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / | Kontext |
| RAdhy, 1, 446.2 |
| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Kontext |
| RAdhy, 1, 447.2 |
| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Kontext |
| RAdhy, 1, 451.1 |
| catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ / | Kontext |
| RAdhy, 1, 454.2 |
| tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet // | Kontext |
| RAdhy, 1, 456.1 |
| ādatte niyataṃ velaṃ valistasya na jāyate / | Kontext |
| RAdhy, 1, 464.1 |
| vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Kontext |
| RAdhy, 1, 466.2 |
| tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ // | Kontext |
| RAdhy, 1, 467.1 |
| khalve prakṣipya sarvāstānmardayeddinasaptakam / | Kontext |
| RAdhy, 1, 468.1 |
| mṛdvagnau svedayettena dolāyantre dinadvayam / | Kontext |
| RAdhy, 1, 468.2 |
| svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // | Kontext |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Kontext |
| RAdhy, 1, 473.1 |
| taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet / | Kontext |
| RAdhy, 1, 475.2 |
| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // | Kontext |
| RAdhy, 1, 475.2 |
| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // | Kontext |
| RAdhy, 1, 476.1 |
| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Kontext |
| RAdhy, 1, 477.1 |
| māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / | Kontext |
| RAdhy, 1, 480.2 |
| tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // | Kontext |
| RAdhy, 1, 480.2 |
| tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // | Kontext |
| RAdhy, 1, 481.1 |
| tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / | Kontext |
| RArṇ, 1, 1.2 |
| yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // | Kontext |
| RArṇ, 1, 9.1 |
| piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / | Kontext |
| RArṇ, 1, 13.1 |
| karāmalakavat sāpi pratyakṣaṃ nopalabhyate / | Kontext |
| RArṇ, 1, 17.3 |
| tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // | Kontext |
| RArṇ, 1, 22.1 |
| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Kontext |
| RArṇ, 1, 22.2 |
| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext |
| RArṇ, 1, 23.2 |
| tāvattasya kuto buddhiḥ jāyate mṛtasūtake // | Kontext |
| RArṇ, 1, 24.2 |
| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Kontext |
| RArṇ, 1, 26.2 |
| kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Kontext |
| RArṇ, 1, 27.2 |
| tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // | Kontext |
| RArṇ, 1, 28.2 |
| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // | Kontext |
| RArṇ, 1, 36.2 |
| mama deharaso yasmāt rasastenāyamucyate // | Kontext |
| RArṇ, 1, 37.1 |
| darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / | Kontext |
| RArṇ, 1, 38.2 |
| tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // | Kontext |
| RArṇ, 1, 38.2 |
| tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // | Kontext |
| RArṇ, 1, 43.2 |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // | Kontext |
| RArṇ, 1, 47.2 |
| āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // | Kontext |
| RArṇ, 1, 48.2 |
| tasya nāsti priye siddhirjanmakoṭiśatairapi // | Kontext |
| RArṇ, 1, 49.2 |
| nāhaṃ trātā bhave tasya janmakoṭiśatairapi // | Kontext |
| RArṇ, 1, 52.2 |
| yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // | Kontext |
| RArṇ, 1, 55.2 |
| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Kontext |
| RArṇ, 1, 56.1 |
| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Kontext |
| RArṇ, 1, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 10, 1.3 |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 10, 2.2 |
| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // | Kontext |
| RArṇ, 10, 3.1 |
| tasya nāmasahasrāṇi ayutānyarbudāni ca / | Kontext |
| RArṇ, 10, 5.2 |
| nāśayet sakalān rogān valīpalitameva saḥ // | Kontext |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext |
| RArṇ, 10, 10.3 |
| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext |
| RArṇ, 10, 12.1 |
| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / | Kontext |
| RArṇ, 10, 12.2 |
| vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // | Kontext |
| RArṇ, 10, 14.2 |
| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // | Kontext |
| RArṇ, 10, 15.1 |
| catuṣṭayī gatistasya nipuṇena tu labhyate / | Kontext |
| RArṇ, 10, 16.0 |
| mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // | Kontext |
| RArṇ, 10, 19.1 |
| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / | Kontext |
| RArṇ, 10, 22.2 |
| jāyate niścitaṃ bhadre tadā tasya gatitrayam // | Kontext |
| RArṇ, 10, 25.2 |
| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // | Kontext |
| RArṇ, 10, 26.1 |
| jāraṇā tatsamākhyātā tadevaṃ copalabhyate / | Kontext |
| RArṇ, 10, 26.1 |
| jāraṇā tatsamākhyātā tadevaṃ copalabhyate / | Kontext |
| RArṇ, 10, 28.2 |
| krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // | Kontext |
| RArṇ, 10, 33.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / | Kontext |
| RArṇ, 10, 38.2 |
| meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / | Kontext |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Kontext |
| RArṇ, 10, 54.2 |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // | Kontext |
| RArṇ, 10, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 11, 2.3 |
| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Kontext |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Kontext |
| RArṇ, 11, 6.2 |
| dravanti tasya pāpāni kurvannapi na lipyate // | Kontext |
| RArṇ, 11, 8.2 |
| tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // | Kontext |
| RArṇ, 11, 14.2 |
| pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // | Kontext |
| RArṇ, 11, 15.2 |
| ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // | Kontext |
| RArṇ, 11, 15.2 |
| ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // | Kontext |
| RArṇ, 11, 18.3 |
| marditaṃ carate devi seyaṃ samukhajāraṇā // | Kontext |
| RArṇ, 11, 21.1 |
| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / | Kontext |
| RArṇ, 11, 24.2 |
| śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // | Kontext |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext |
| RArṇ, 11, 35.1 |
| nidhāya tāmrapātre tu gharṣayettacca suvrate / | Kontext |
| RArṇ, 11, 39.2 |
| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Kontext |
| RArṇ, 11, 42.2 |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Kontext |
| RArṇ, 11, 44.2 |
| ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // | Kontext |
| RArṇ, 11, 47.2 |
| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 55.2 |
| khallāntaścārayettacca śulvavāsanayā saha // | Kontext |
| RArṇ, 11, 64.0 |
| caturguṇena vastreṇa pīḍito nirmalaśca saḥ // | Kontext |
| RArṇ, 11, 65.2 |
| sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // | Kontext |
| RArṇ, 11, 67.2 |
| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Kontext |
| RArṇ, 11, 71.2 |
| caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ // | Kontext |
| RArṇ, 11, 85.2 |
| vahnisūtakayor vairaṃ tayormitreṇa mitratā // | Kontext |
| RArṇ, 11, 86.2 |
| dolāsvedena tat pakvaṃ hemajāraṇamuttamam // | Kontext |
| RArṇ, 11, 96.1 |
| sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / | Kontext |
| RArṇ, 11, 99.2 |
| kaṭutumbasya bījāni tasyārdhena tu dāpayet // | Kontext |
| RArṇ, 11, 100.2 |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Kontext |
| RArṇ, 11, 103.2 |
| ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // | Kontext |
| RArṇ, 11, 114.2 |
| ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // | Kontext |
| RArṇ, 11, 116.1 |
| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext |
| RArṇ, 11, 116.2 |
| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // | Kontext |
| RArṇ, 11, 118.2 |
| tato garbhe patatyāśu jārayet tat sukhena tu // | Kontext |
| RArṇ, 11, 120.3 |
| taṃ grāsadvādaśāṃśena kacchapena tu jārayet // | Kontext |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Kontext |
| RArṇ, 11, 122.2 |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Kontext |
| RArṇ, 11, 128.2 |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext |
| RArṇ, 11, 129.2 |
| tanmadhye sthāpayet sūtam adhovātena dhāmayet // | Kontext |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext |
| RArṇ, 11, 135.2 |
| sadratnaṃ lepayettena pradravet rasamadhyataḥ // | Kontext |
| RArṇ, 11, 136.2 |
| jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // | Kontext |
| RArṇ, 11, 139.2 |
| tribhāgaṃ sūtakendrasya tenaiva saha sārayet // | Kontext |
| RArṇ, 11, 140.1 |
| mūṣāmadhyasthite tasmin punastenaiva jārayet / | Kontext |
| RArṇ, 11, 140.1 |
| mūṣāmadhyasthite tasmin punastenaiva jārayet / | Kontext |
| RArṇ, 11, 142.2 |
| bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // | Kontext |
| RArṇ, 11, 143.1 |
| tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / | Kontext |
| RArṇ, 11, 144.2 |
| tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // | Kontext |
| RArṇ, 11, 146.1 |
| sārayettena bījena sahasramapi vedhayet / | Kontext |
| RArṇ, 11, 147.1 |
| sārayet tena bījena lakṣavedhamavāpnuyāt / | Kontext |
| RArṇ, 11, 157.2 |
| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 159.2 |
| jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ // | Kontext |
| RArṇ, 11, 160.1 |
| tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam / | Kontext |
| RArṇ, 11, 161.1 |
| tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / | Kontext |
| RArṇ, 11, 161.2 |
| tena śūlena nihato dānavo baladarpitaḥ // | Kontext |
| RArṇ, 11, 167.1 |
| kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari / | Kontext |
| RArṇ, 11, 168.1 |
| prasārya lākṣāpaṭalaṃ romāṇi tadanantaram / | Kontext |
| RArṇ, 11, 170.2 |
| dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // | Kontext |
| RArṇ, 11, 171.1 |
| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / | Kontext |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Kontext |
| RArṇ, 11, 173.1 |
| gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / | Kontext |
| RArṇ, 11, 177.1 |
| tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / | Kontext |
| RArṇ, 11, 179.1 |
| bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / | Kontext |
| RArṇ, 11, 180.2 |
| tārāriṣṭam idaṃ liptvā tena sūtena vedhayet // | Kontext |
| RArṇ, 11, 182.2 |
| tena kalkena saṃlipya nāgapattraṃ prayatnataḥ / | Kontext |
| RArṇ, 11, 182.3 |
| karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // | Kontext |
| RArṇ, 11, 184.2 |
| taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // | Kontext |
| RArṇ, 11, 186.0 |
| pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // | Kontext |
| RArṇ, 11, 193.1 |
| hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / | Kontext |
| RArṇ, 11, 195.2 |
| tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // | Kontext |
| RArṇ, 11, 199.2 |
| lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // | Kontext |
| RArṇ, 11, 200.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RArṇ, 11, 213.0 |
| evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // | Kontext |
| RArṇ, 11, 214.2 |
| tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // | Kontext |
| RArṇ, 11, 217.1 |
| tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret / | Kontext |
| RArṇ, 11, 218.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RArṇ, 11, 221.1 |
| sa hi krāmati loheṣu tena kuryādrasāyanam / | Kontext |
| RArṇ, 11, 221.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 12, 3.2 |
| tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RArṇ, 12, 5.1 |
| rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / | Kontext |
| RArṇ, 12, 6.1 |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Kontext |
| RArṇ, 12, 6.2 |
| saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ / | Kontext |
| RArṇ, 12, 7.1 |
| māsamātreṇa deveśi jīryate tat samaṃ same / | Kontext |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext |
| RArṇ, 12, 10.2 |
| taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // | Kontext |
| RArṇ, 12, 11.2 |
| punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // | Kontext |
| RArṇ, 12, 12.1 |
| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Kontext |
| RArṇ, 12, 12.2 |
| lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / | Kontext |
| RArṇ, 12, 13.2 |
| tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // | Kontext |
| RArṇ, 12, 14.1 |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext |
| RArṇ, 12, 14.1 |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext |
| RArṇ, 12, 14.2 |
| lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // | Kontext |
| RArṇ, 12, 15.2 |
| śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RArṇ, 12, 15.3 |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext |
| RArṇ, 12, 18.0 |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 20.1 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / | Kontext |
| RArṇ, 12, 21.1 |
| grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / | Kontext |
| RArṇ, 12, 21.2 |
| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Kontext |
| RArṇ, 12, 22.0 |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Kontext |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Kontext |
| RArṇ, 12, 24.2 |
| kālikārahitaṃ tena jāyate kanakaprabham // | Kontext |
| RArṇ, 12, 25.1 |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / | Kontext |
| RArṇ, 12, 25.1 |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / | Kontext |
| RArṇ, 12, 28.2 |
| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Kontext |
| RArṇ, 12, 29.1 |
| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext |
| RArṇ, 12, 29.1 |
| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext |
| RArṇ, 12, 35.2 |
| tasya tu praviśejjīvo mṛtasyāpi varānane // | Kontext |
| RArṇ, 12, 38.2 |
| tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // | Kontext |
| RArṇ, 12, 39.1 |
| nirgandhā jāyate sā tu ghātayettadrasāyanam / | Kontext |
| RArṇ, 12, 39.1 |
| nirgandhā jāyate sā tu ghātayettadrasāyanam / | Kontext |
| RArṇ, 12, 45.1 |
| tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / | Kontext |
| RArṇ, 12, 45.2 |
| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Kontext |
| RArṇ, 12, 46.1 |
| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Kontext |
| RArṇ, 12, 47.2 |
| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Kontext |
| RArṇ, 12, 48.0 |
| tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // | Kontext |
| RArṇ, 12, 48.0 |
| tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // | Kontext |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Kontext |
| RArṇ, 12, 50.2 |
| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Kontext |
| RArṇ, 12, 50.3 |
| narasārarasenaiva tenaivaikatra mardayet / | Kontext |
| RArṇ, 12, 50.4 |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext |
| RArṇ, 12, 53.2 |
| tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam / | Kontext |
| RArṇ, 12, 54.2 |
| anale dhāmayettat tu sutaptajvalanaprabham // | Kontext |
| RArṇ, 12, 56.1 |
| taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / | Kontext |
| RArṇ, 12, 56.1 |
| taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / | Kontext |
| RArṇ, 12, 56.3 |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // | Kontext |
| RArṇ, 12, 59.3 |
| pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // | Kontext |
| RArṇ, 12, 60.1 |
| tasya tailasya madhye tu prakṣipet khecarīrasam / | Kontext |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Kontext |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Kontext |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Kontext |
| RArṇ, 12, 66.2 |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Kontext |
| RArṇ, 12, 66.2 |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Kontext |
| RArṇ, 12, 67.1 |
| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Kontext |
| RArṇ, 12, 67.1 |
| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Kontext |
| RArṇ, 12, 67.2 |
| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Kontext |
| RArṇ, 12, 67.3 |
| vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // | Kontext |
| RArṇ, 12, 73.2 |
| naiva jānanti mūḍhāste devamohena mohitāḥ // | Kontext |
| RArṇ, 12, 76.1 |
| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / | Kontext |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext |
| RArṇ, 12, 77.2 |
| na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // | Kontext |
| RArṇ, 12, 78.1 |
| yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam / | Kontext |
| RArṇ, 12, 78.2 |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext |
| RArṇ, 12, 85.2 |
| vajrabhasma hemabhasma tadvai ekatra bandhayet // | Kontext |
| RArṇ, 12, 86.2 |
| taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // | Kontext |
| RArṇ, 12, 87.1 |
| bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / | Kontext |
| RArṇ, 12, 87.1 |
| bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / | Kontext |
| RArṇ, 12, 88.1 |
| prasvedāttasya gātrasya rasarājaśca vedhyate / | Kontext |
| RArṇ, 12, 89.1 |
| lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / | Kontext |
| RArṇ, 12, 91.2 |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 93.1 |
| veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / | Kontext |
| RArṇ, 12, 94.2 |
| vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // | Kontext |
| RArṇ, 12, 95.1 |
| tattāraṃ mriyate devi sindūrāruṇasaṃnibham / | Kontext |
| RArṇ, 12, 95.2 |
| sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // | Kontext |
| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext |
| RArṇ, 12, 103.2 |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Kontext |
| RArṇ, 12, 109.3 |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // | Kontext |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Kontext |
| RArṇ, 12, 111.1 |
| tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / | Kontext |
| RArṇ, 12, 112.2 |
| ekameva bhavennālaṃ tasya roma tu veṣṭanam // | Kontext |
| RArṇ, 12, 113.1 |
| tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / | Kontext |
| RArṇ, 12, 113.2 |
| tatpattrāṇi ca deveśi śukapicchanibhāni ca / | Kontext |
| RArṇ, 12, 113.3 |
| tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // | Kontext |
| RArṇ, 12, 114.1 |
| jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / | Kontext |
| RArṇ, 12, 121.2 |
| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 121.2 |
| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 124.3 |
| lakṣayojanato devi sā jñeyā sthalapadminī // | Kontext |
| RArṇ, 12, 125.1 |
| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / | Kontext |
| RArṇ, 12, 126.1 |
| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / | Kontext |
| RArṇ, 12, 127.1 |
| tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / | Kontext |
| RArṇ, 12, 128.2 |
| tenaiva sarvalohāni sahasrāṃśena vedhayet // | Kontext |
| RArṇ, 12, 130.1 |
| tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / | Kontext |
| RArṇ, 12, 131.1 |
| kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / | Kontext |
| RArṇ, 12, 136.1 |
| tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / | Kontext |
| RArṇ, 12, 136.2 |
| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Kontext |
| RArṇ, 12, 139.1 |
| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Kontext |
| RArṇ, 12, 145.3 |
| tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // | Kontext |
| RArṇ, 12, 146.2 |
| ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 147.1 |
| taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / | Kontext |
| RArṇ, 12, 147.2 |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Kontext |
| RArṇ, 12, 149.2 |
| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Kontext |
| RArṇ, 12, 151.1 |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / | Kontext |
| RArṇ, 12, 152.1 |
| sā sthitā gomatītīre gaṅgāyām arbude girau / | Kontext |
| RArṇ, 12, 153.1 |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / | Kontext |
| RArṇ, 12, 157.0 |
| tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // | Kontext |
| RArṇ, 12, 159.2 |
| rasaṃ mūrchāpayet tena cakramardena mardayet // | Kontext |
| RArṇ, 12, 164.1 |
| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / | Kontext |
| RArṇ, 12, 169.1 |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / | Kontext |
| RArṇ, 12, 175.1 |
| śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / | Kontext |
| RArṇ, 12, 175.2 |
| śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // | Kontext |
| RArṇ, 12, 176.2 |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // | Kontext |
| RArṇ, 12, 177.2 |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Kontext |
| RArṇ, 12, 178.1 |
| tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / | Kontext |
| RArṇ, 12, 179.1 |
| devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam / | Kontext |
| RArṇ, 12, 179.2 |
| sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // | Kontext |
| RArṇ, 12, 188.1 |
| sahaikatra bhavettāraṃ tasya gandhavivarjitam / | Kontext |
| RArṇ, 12, 191.3 |
| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Kontext |
| RArṇ, 12, 193.2 |
| caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 12, 194.1 |
| pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / | Kontext |
| RArṇ, 12, 194.3 |
| āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // | Kontext |
| RArṇ, 12, 195.1 |
| pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 12, 195.1 |
| pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 12, 195.2 |
| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext |
| RArṇ, 12, 199.1 |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Kontext |
| RArṇ, 12, 203.1 |
| bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / | Kontext |
| RArṇ, 12, 203.2 |
| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Kontext |
| RArṇ, 12, 206.1 |
| sā sparśakartarī chāyākartarī dhūmakartarī / | Kontext |
| RArṇ, 12, 206.2 |
| sā jvālākartarī caiva śaktirghorasya kartarī // | Kontext |
| RArṇ, 12, 208.1 |
| tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā / | Kontext |
| RArṇ, 12, 209.2 |
| mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // | Kontext |
| RArṇ, 12, 210.1 |
| dīpenārādhayettāṃ tu stambhayeddhūpanena ca / | Kontext |
| RArṇ, 12, 210.2 |
| viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // | Kontext |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Kontext |
| RArṇ, 12, 216.2 |
| viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // | Kontext |
| RArṇ, 12, 217.2 |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Kontext |
| RArṇ, 12, 218.2 |
| sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 12, 222.2 |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Kontext |
| RArṇ, 12, 224.1 |
| athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet / | Kontext |
| RArṇ, 12, 224.1 |
| athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet / | Kontext |
| RArṇ, 12, 224.2 |
| tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // | Kontext |
| RArṇ, 12, 225.2 |
| dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // | Kontext |
| RArṇ, 12, 226.2 |
| taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // | Kontext |
| RArṇ, 12, 227.2 |
| niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 12, 234.2 |
| tayā saṃjīvitā daityā ye mṛtā devasaṃgare // | Kontext |
| RArṇ, 12, 235.0 |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Kontext |
| RArṇ, 12, 237.1 |
| dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param / | Kontext |
| RArṇ, 12, 237.2 |
| tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // | Kontext |
| RArṇ, 12, 238.2 |
| suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // | Kontext |
| RArṇ, 12, 240.3 |
| muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // | Kontext |
| RArṇ, 12, 242.0 |
| tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // | Kontext |
| RArṇ, 12, 244.2 |
| gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // | Kontext |
| RArṇ, 12, 245.2 |
| saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / | Kontext |
| RArṇ, 12, 245.4 |
| mardayettena toyena pibettattu vicakṣaṇaḥ // | Kontext |
| RArṇ, 12, 245.4 |
| mardayettena toyena pibettattu vicakṣaṇaḥ // | Kontext |
| RArṇ, 12, 247.2 |
| avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // | Kontext |
| RArṇ, 12, 248.2 |
| mardayettena toyena saptavāraṃ tu svedayet // | Kontext |
| RArṇ, 12, 249.0 |
| sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // | Kontext |
| RArṇ, 12, 250.1 |
| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext |
| RArṇ, 12, 251.0 |
| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 258.1 |
| dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / | Kontext |
| RArṇ, 12, 260.2 |
| tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // | Kontext |
| RArṇ, 12, 261.2 |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Kontext |
| RArṇ, 12, 265.2 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 267.2 |
| tena lepitamātreṇa śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Kontext |
| RArṇ, 12, 269.1 |
| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Kontext |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Kontext |
| RArṇ, 12, 274.2 |
| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 274.3 |
| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 276.2 |
| pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 279.2 |
| bahirantaśca deveśi vedhakaṃ tat prakīrtitam // | Kontext |
| RArṇ, 12, 280.2 |
| eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // | Kontext |
| RArṇ, 12, 281.2 |
| yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet / | Kontext |
| RArṇ, 12, 281.3 |
| anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // | Kontext |
| RArṇ, 12, 286.2 |
| tasya paścimato devi yojanadvitaye punaḥ / | Kontext |
| RArṇ, 12, 289.0 |
| tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // | Kontext |
| RArṇ, 12, 290.2 |
| yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // | Kontext |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Kontext |
| RArṇ, 12, 292.1 |
| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Kontext |
| RArṇ, 12, 296.2 |
| caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam // | Kontext |
| RArṇ, 12, 299.1 |
| tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / | Kontext |
| RArṇ, 12, 303.0 |
| māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // | Kontext |
| RArṇ, 12, 304.1 |
| athavā taṃ rasaṃ hemnā hemabhasma tato balī / | Kontext |
| RArṇ, 12, 304.2 |
| mardayettena toyena dhāmayet khadirāgninā // | Kontext |
| RArṇ, 12, 306.2 |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Kontext |
| RArṇ, 12, 307.1 |
| atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / | Kontext |
| RArṇ, 12, 308.1 |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / | Kontext |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext |
| RArṇ, 12, 313.1 |
| athavā rasakarṣaikaṃ tajjalena tu mardayet / | Kontext |
| RArṇ, 12, 313.2 |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Kontext |
| RArṇ, 12, 313.3 |
| kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // | Kontext |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Kontext |
| RArṇ, 12, 315.2 |
| yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // | Kontext |
| RArṇ, 12, 316.1 |
| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext |
| RArṇ, 12, 320.0 |
| tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // | Kontext |
| RArṇ, 12, 321.2 |
| sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // | Kontext |
| RArṇ, 12, 322.1 |
| śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Kontext |
| RArṇ, 12, 325.2 |
| tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // | Kontext |
| RArṇ, 12, 326.0 |
| kālajñānaṃ bhavettasya jīvedayutapañcakam // | Kontext |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Kontext |
| RArṇ, 12, 331.2 |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Kontext |
| RArṇ, 12, 332.1 |
| dvitīyasāraṇāyogādayutaṃ vedhayettu sā / | Kontext |
| RArṇ, 12, 332.2 |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Kontext |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Kontext |
| RArṇ, 12, 334.2 |
| koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Kontext |
| RArṇ, 12, 336.1 |
| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Kontext |
| RArṇ, 12, 337.1 |
| yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 337.2 |
| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Kontext |
| RArṇ, 12, 338.1 |
| nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / | Kontext |
| RArṇ, 12, 338.2 |
| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Kontext |
| RArṇ, 12, 339.2 |
| triguṇe gandhake jīrṇe tena hema tu kārayet // | Kontext |
| RArṇ, 12, 340.2 |
| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Kontext |
| RArṇ, 12, 341.1 |
| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Kontext |
| RArṇ, 12, 341.2 |
| tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 12, 342.1 |
| tadbhasma jārayate sūte triguṇe tu surārcite / | Kontext |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Kontext |
| RArṇ, 12, 343.2 |
| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Kontext |
| RArṇ, 12, 344.1 |
| tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / | Kontext |
| RArṇ, 12, 347.1 |
| guṭikā sā varārohe madhuratrayasaṃyutā / | Kontext |
| RArṇ, 12, 349.1 |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / | Kontext |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Kontext |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Kontext |
| RArṇ, 12, 353.2 |
| akṣayo hy ajaraścaiva bhavettena mahābalaḥ / | Kontext |
| RArṇ, 12, 355.2 |
| ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // | Kontext |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Kontext |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Kontext |
| RArṇ, 12, 378.2 |
| tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // | Kontext |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Kontext |
| RArṇ, 12, 381.2 |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Kontext |
| RArṇ, 13, 2.2 |
| yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā / | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 13, 22.1 |
| śatavedhī bhavet so'yamāratāre ca śulvake / | Kontext |
| RArṇ, 13, 22.2 |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Kontext |
| RArṇ, 13, 23.2 |
| sahasravedhī sa bhavet nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 13, 26.2 |
| jīvettena pramāṇena vajravallī yathā rasaḥ // | Kontext |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext |
| RArṇ, 14, 3.2 |
| dvipadī rajasāmardya yāvattat kalkatāṃ gatam // | Kontext |
| RArṇ, 14, 6.1 |
| naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ / | Kontext |
| RArṇ, 14, 19.1 |
| vedhayettatpramāṇena dhātūṃścaiva śarīrakam / | Kontext |
| RArṇ, 14, 20.2 |
| tasya mantraṃ pravakṣyāmi tridaśairapi durlabham // | Kontext |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Kontext |
| RArṇ, 14, 27.2 |
| śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Kontext |
| RArṇ, 14, 31.2 |
| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Kontext |
| RArṇ, 14, 33.2 |
| navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Kontext |
| RArṇ, 14, 41.2 |
| puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // | Kontext |
| RArṇ, 14, 42.2 |
| yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // | Kontext |
| RArṇ, 14, 44.1 |
| jārayitvā rasaṃ taddhi punastenaiva jārayet / | Kontext |
| RArṇ, 14, 44.1 |
| jārayitvā rasaṃ taddhi punastenaiva jārayet / | Kontext |
| RArṇ, 14, 45.1 |
| vedhayettatpramāṇena dhātuṃ caiva śarīrakam / | Kontext |
| RArṇ, 14, 46.2 |
| tadbhasmasūtakaṃ devi sarvaroganibarhaṇam // | Kontext |
| RArṇ, 14, 49.2 |
| rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam // | Kontext |
| RArṇ, 14, 55.2 |
| gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam // | Kontext |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Kontext |
| RArṇ, 14, 58.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 58.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 60.2 |
| guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Kontext |
| RArṇ, 14, 62.1 |
| tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 62.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 63.2 |
| tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam // | Kontext |
| RArṇ, 14, 64.1 |
| taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā / | Kontext |
| RArṇ, 14, 65.2 |
| sahasrāṃśena tenaiva sarvalohāni vedhayet // | Kontext |
| RArṇ, 14, 67.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 68.1 |
| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 70.1 |
| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext |
| RArṇ, 14, 70.2 |
| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 71.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 72.1 |
| tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 74.1 |
| tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā / | Kontext |
| RArṇ, 14, 74.2 |
| rañjayet tat prayatnena yāvat kuṅkumasaṃnibham // | Kontext |
| RArṇ, 14, 79.2 |
| tadbhasma tu punaḥ paścāt madhyamāmlena mardayet // | Kontext |
| RArṇ, 14, 80.2 |
| tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 81.1 |
| tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam / | Kontext |
| RArṇ, 14, 82.2 |
| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 84.1 |
| tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 84.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 85.1 |
| taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ / | Kontext |
| RArṇ, 14, 87.1 |
| tadbhasma tu punaḥ paścād gopittena tu mardayet / | Kontext |
| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext |
| RArṇ, 14, 89.1 |
| tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam / | Kontext |
| RArṇ, 14, 90.1 |
| tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam / | Kontext |
| RArṇ, 14, 91.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 91.2 |
| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 93.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 96.1 |
| tadbhasma palamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 96.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 97.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 99.1 |
| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Kontext |
| RArṇ, 14, 99.2 |
| mardayettaptakhallena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 100.2 |
| ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 101.1 |
| tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 101.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 102.1 |
| tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / | Kontext |
| RArṇ, 14, 102.1 |
| tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / | Kontext |
| RArṇ, 14, 104.1 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Kontext |
| RArṇ, 14, 104.2 |
| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Kontext |
| RArṇ, 14, 105.2 |
| tadbhasma jārayet paścāt sāraṇātrayasāritam // | Kontext |
| RArṇ, 14, 106.1 |
| lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 108.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 110.1 |
| ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 111.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 112.0 |
| ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet // | Kontext |
| RArṇ, 14, 116.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Kontext |
| RArṇ, 14, 118.2 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 119.1 |
| tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / | Kontext |
| RArṇ, 14, 120.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Kontext |
| RArṇ, 14, 126.2 |
| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Kontext |
| RArṇ, 14, 127.1 |
| stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam / | Kontext |
| RArṇ, 14, 128.1 |
| devadālī śaṅkhapuṣpī tadrasena tu mardayet / | Kontext |
| RArṇ, 14, 129.0 |
| tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet // | Kontext |
| RArṇ, 14, 130.3 |
| ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet // | Kontext |
| RArṇ, 14, 136.1 |
| śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 136.2 |
| taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā // | Kontext |
| RArṇ, 14, 137.1 |
| punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā / | Kontext |
| RArṇ, 14, 137.2 |
| punastaṃ rañjayet paścāt nāgābhrākakapālinā // | Kontext |
| RArṇ, 14, 138.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 140.2 |
| tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // | Kontext |
| RArṇ, 14, 141.1 |
| tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / | Kontext |
| RArṇ, 14, 141.2 |
| tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ // | Kontext |
| RArṇ, 14, 142.1 |
| hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / | Kontext |
| RArṇ, 14, 143.1 |
| aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet / | Kontext |
| RArṇ, 14, 144.1 |
| tattulyaṃ mārayeddhema kāñcanārarase puṭet / | Kontext |
| RArṇ, 14, 144.2 |
| tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca // | Kontext |
| RArṇ, 14, 145.2 |
| candrārkaṃ rañjayettena śatāṃśena tu vedhayet // | Kontext |
| RArṇ, 14, 146.2 |
| tadbhasma mardayet paścāt svarṇapattrarasena tu // | Kontext |
| RArṇ, 14, 147.0 |
| tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet // | Kontext |
| RArṇ, 14, 148.2 |
| rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // | Kontext |
| RArṇ, 14, 150.2 |
| ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet // | Kontext |
| RArṇ, 14, 154.2 |
| susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // | Kontext |
| RArṇ, 14, 157.3 |
| milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // | Kontext |
| RArṇ, 14, 158.2 |
| andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 162.0 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 165.1 |
| uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / | Kontext |
| RArṇ, 14, 165.2 |
| drutā vajrāstu tenaiva melanīyāstu pārvati // | Kontext |
| RArṇ, 14, 166.0 |
| drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ // | Kontext |
| RArṇ, 14, 171.0 |
| na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi // | Kontext |
| RArṇ, 14, 174.0 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 15, 4.2 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 11.3 |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext |
| RArṇ, 15, 13.2 |
| tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 17.2 |
| saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // | Kontext |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext |
| RArṇ, 15, 18.3 |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext |
| RArṇ, 15, 19.1 |
| tadbhasma rasarāje tu punarhemnā ca melayet / | Kontext |
| RArṇ, 15, 21.2 |
| samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / | Kontext |
| RArṇ, 15, 24.0 |
| dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // | Kontext |
| RArṇ, 15, 25.1 |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext |
| RArṇ, 15, 26.1 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Kontext |
| RArṇ, 15, 27.1 |
| dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / | Kontext |
| RArṇ, 15, 27.2 |
| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // | Kontext |
| RArṇ, 15, 28.2 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Kontext |
| RArṇ, 15, 29.2 |
| sa rasaḥ sāritaścaiva sarvalohāni vidhyati // | Kontext |
| RArṇ, 15, 38.5 |
| vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Kontext |
| RArṇ, 15, 45.1 |
| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / | Kontext |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext |
| RArṇ, 15, 48.2 |
| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext |
| RArṇ, 15, 49.1 |
| sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / | Kontext |
| RArṇ, 15, 52.2 |
| naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 15, 54.1 |
| tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / | Kontext |
| RArṇ, 15, 54.2 |
| tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam // | Kontext |
| RArṇ, 15, 58.2 |
| tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // | Kontext |
| RArṇ, 15, 59.1 |
| tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / | Kontext |
| RArṇ, 15, 59.2 |
| tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 67.2 |
| palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // | Kontext |
| RArṇ, 15, 68.2 |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext |
| RArṇ, 15, 69.1 |
| tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / | Kontext |
| RArṇ, 15, 73.1 |
| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 75.1 |
| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 76.2 |
| hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // | Kontext |
| RArṇ, 15, 78.2 |
| caturguṇena tenaiva sahasrāṃśena kāñcanam // | Kontext |
| RArṇ, 15, 80.1 |
| taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate / | Kontext |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Kontext |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Kontext |
| RArṇ, 15, 94.2 |
| stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // | Kontext |
| RArṇ, 15, 96.1 |
| aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 96.2 |
| tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 97.1 |
| tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 97.2 |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // | Kontext |
| RArṇ, 15, 98.0 |
| tattāraṃ jāyate hema siddhayogeśvarīmatam // | Kontext |
| RArṇ, 15, 101.0 |
| tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 102.1 |
| tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / | Kontext |
| RArṇ, 15, 102.3 |
| mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // | Kontext |
| RArṇ, 15, 103.1 |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 106.1 |
| udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam / | Kontext |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext |
| RArṇ, 15, 114.3 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 115.1 |
| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 120.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 124.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 125.2 |
| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // | Kontext |
| RArṇ, 15, 127.1 |
| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / | Kontext |
| RArṇ, 15, 128.1 |
| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Kontext |
| RArṇ, 15, 128.2 |
| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Kontext |
| RArṇ, 15, 129.1 |
| punastenaiva yogena piṣṭīstambhaṃ tu kārayet / | Kontext |
| RArṇ, 15, 130.3 |
| varṣeṇaikena sa bhavet valīpalitavarjitaḥ // | Kontext |
| RArṇ, 15, 140.2 |
| matprasādena deveśi tasya siddhirna saṃśayaḥ // | Kontext |
| RArṇ, 15, 141.3 |
| palāśamūlatoyaṃ ca mardayettena sūtakam // | Kontext |
| RArṇ, 15, 146.2 |
| naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // | Kontext |
| RArṇ, 15, 156.2 |
| taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Kontext |
| RArṇ, 15, 168.1 |
| mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / | Kontext |
| RArṇ, 15, 173.1 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext |
| RArṇ, 15, 190.1 |
| dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / | Kontext |
| RArṇ, 15, 194.1 |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Kontext |
| RArṇ, 15, 198.2 |
| piṣṭikāṃ kārayettena taptakhalle tu kāñjike // | Kontext |
| RArṇ, 15, 205.1 |
| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Kontext |
| RArṇ, 15, 207.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext |
| RArṇ, 16, 4.2 |
| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // | Kontext |
| RArṇ, 16, 7.1 |
| tasya madhyagatā piṣṭī dolāyāṃ svedanena tu / | Kontext |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
| RArṇ, 16, 11.2 |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext |
| RArṇ, 16, 12.2 |
| īśvarastasya vijñeyo devadevo jagadguruḥ // | Kontext |
| RArṇ, 16, 14.1 |
| koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 15.1 |
| punastattu rasendrasya vajraratnāni jārayet / | Kontext |
| RArṇ, 16, 20.2 |
| tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // | Kontext |
| RArṇ, 16, 22.2 |
| tatkṣepājjāyate devi viḍayogena jāraṇam // | Kontext |
| RArṇ, 16, 30.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 31.1 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Kontext |
| RArṇ, 16, 33.1 |
| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 41.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 43.2 |
| tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ // | Kontext |
| RArṇ, 16, 44.1 |
| tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ / | Kontext |
| RArṇ, 16, 49.2 |
| tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ // | Kontext |
| RArṇ, 16, 51.3 |
| tenaiva rañjayeddhema saptavārāṇi pārvati // | Kontext |
| RArṇ, 16, 58.0 |
| tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // | Kontext |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext |
| RArṇ, 16, 70.1 |
| palaikanāgapatrāṇi tena kalkena lepayet / | Kontext |
| RArṇ, 16, 73.1 |
| śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 73.2 |
| tattāraṃ jāyate devi devābharaṇamuttamam // | Kontext |
| RArṇ, 16, 74.1 |
| mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam / | Kontext |
| RArṇ, 16, 74.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 16, 75.1 |
| tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / | Kontext |
| RArṇ, 16, 75.1 |
| tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / | Kontext |
| RArṇ, 16, 75.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 16, 76.2 |
| sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 16, 77.1 |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RArṇ, 16, 82.1 |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 16, 94.1 |
| piṣṭikāṃ kārayettena nigalena ca bandhayet / | Kontext |
| RArṇ, 16, 96.2 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // | Kontext |
| RArṇ, 16, 105.1 |
| mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 16, 107.0 |
| antarbahiśca baddhāste dharmaśuddhā bhavanti te // | Kontext |
| RArṇ, 16, 107.0 |
| antarbahiśca baddhāste dharmaśuddhā bhavanti te // | Kontext |
| RArṇ, 16, 110.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 17, 2.3 |
| tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // | Kontext |
| RArṇ, 17, 12.2 |
| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Kontext |
| RArṇ, 17, 16.2 |
| krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ // | Kontext |
| RArṇ, 17, 24.0 |
| tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 30.2 |
| tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // | Kontext |
| RArṇ, 17, 31.2 |
| dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // | Kontext |
| RArṇ, 17, 32.1 |
| tadā tasya rasendrasya melanaṃ paramaṃ matam / | Kontext |
| RArṇ, 17, 33.2 |
| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Kontext |
| RArṇ, 17, 34.1 |
| samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / | Kontext |
| RArṇ, 17, 40.2 |
| vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 41.2 |
| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 50.1 |
| prathame samakalkena dvitīye tu tadardhakam / | Kontext |
| RArṇ, 17, 51.0 |
| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Kontext |
| RArṇ, 17, 53.2 |
| taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // | Kontext |
| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Kontext |
| RArṇ, 17, 63.2 |
| dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // | Kontext |
| RArṇ, 17, 70.1 |
| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Kontext |
| RArṇ, 17, 72.2 |
| tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam / | Kontext |
| RArṇ, 17, 73.1 |
| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Kontext |
| RArṇ, 17, 73.2 |
| secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 78.3 |
| tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 17, 91.1 |
| pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / | Kontext |
| RArṇ, 17, 91.2 |
| tattālaṃ melayettāre drutaṃ siktena vedhayet // | Kontext |
| RArṇ, 17, 93.1 |
| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / | Kontext |
| RArṇ, 17, 94.1 |
| tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / | Kontext |
| RArṇ, 17, 105.0 |
| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Kontext |
| RArṇ, 17, 106.2 |
| nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt // | Kontext |
| RArṇ, 17, 107.2 |
| tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate // | Kontext |
| RArṇ, 17, 112.1 |
| āvartyamānaṃ tāre ca yadi tannaiva nirmalam / | Kontext |
| RArṇ, 17, 116.1 |
| yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / | Kontext |
| RArṇ, 17, 118.1 |
| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Kontext |
| RArṇ, 17, 120.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 17, 122.1 |
| śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram / | Kontext |
| RArṇ, 17, 131.1 |
| raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / | Kontext |
| RArṇ, 17, 135.2 |
| aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet // | Kontext |
| RArṇ, 17, 137.2 |
| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // | Kontext |
| RArṇ, 17, 140.1 |
| tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 140.2 |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext |
| RArṇ, 17, 141.2 |
| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Kontext |
| RArṇ, 17, 142.2 |
| tatastacchītale kṛtvā toye nirvāpayettataḥ // | Kontext |
| RArṇ, 17, 144.1 |
| tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / | Kontext |
| RArṇ, 17, 151.2 |
| taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet // | Kontext |
| RArṇ, 17, 154.2 |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Kontext |
| RArṇ, 17, 157.3 |
| uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // | Kontext |
| RArṇ, 17, 161.2 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RArṇ, 17, 166.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 4, 1.3 |
| kiṃ karoti mahādeva tāni me vaktumarhasi // | Kontext |
| RArṇ, 4, 7.3 |
| taṃ svedayet talagataṃ dolāyantramiti smṛtam // | Kontext |
| RArṇ, 4, 9.1 |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext |
| RArṇ, 4, 29.2 |
| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // | Kontext |
| RArṇ, 4, 32.2 |
| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RArṇ, 4, 33.2 |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Kontext |
| RArṇ, 4, 34.0 |
| mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // | Kontext |
| RArṇ, 4, 39.2 |
| dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // | Kontext |
| RArṇ, 4, 41.2 |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext |
| RArṇ, 4, 53.1 |
| pratīvāpaḥ purā yojyo niṣekas tadanantaram / | Kontext |
| RArṇ, 4, 53.3 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Kontext |
| RArṇ, 4, 55.2 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // | Kontext |
| RArṇ, 4, 60.2 |
| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RArṇ, 4, 62.2 |
| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Kontext |
| RArṇ, 4, 62.2 |
| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RArṇ, 4, 65.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 5, 44.2 |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Kontext |
| RArṇ, 5, 45.1 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Kontext |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext |
| RArṇ, 6, 15.2 |
| godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // | Kontext |
| RArṇ, 6, 21.2 |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext |
| RArṇ, 6, 25.2 |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // | Kontext |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Kontext |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Kontext |
| RArṇ, 6, 37.2 |
| bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // | Kontext |
| RArṇ, 6, 38.2 |
| lepayettena kalkena kāṃsyapātre nidhāpayet / | Kontext |
| RArṇ, 6, 41.1 |
| ekadvitricatuḥpañcasarvatomukhameva tat / | Kontext |
| RArṇ, 6, 45.1 |
| bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / | Kontext |
| RArṇ, 6, 46.1 |
| yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / | Kontext |
| RArṇ, 6, 46.2 |
| tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // | Kontext |
| RArṇ, 6, 49.2 |
| kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Kontext |
| RArṇ, 6, 59.2 |
| tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // | Kontext |
| RArṇ, 6, 62.2 |
| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Kontext |
| RArṇ, 6, 65.2 |
| pītaṃ tadamṛtaṃ devairamaratvam upāgatam // | Kontext |
| RArṇ, 6, 66.2 |
| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Kontext |
| RArṇ, 6, 69.2 |
| puruṣāste niboddhavyā rekhābinduvivarjitāḥ // | Kontext |
| RArṇ, 6, 70.2 |
| trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // | Kontext |
| RArṇ, 6, 74.3 |
| vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // | Kontext |
| RArṇ, 6, 82.1 |
| vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / | Kontext |
| RArṇ, 6, 83.2 |
| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // | Kontext |
| RArṇ, 6, 93.2 |
| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 111.1 |
| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext |
| RArṇ, 6, 112.1 |
| yāmadvayena tadvajraṃ jāyate mṛdu niścitam / | Kontext |
| RArṇ, 6, 112.2 |
| tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // | Kontext |
| RArṇ, 6, 113.3 |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 113.3 |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext |
| RArṇ, 6, 115.2 |
| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 116.1 |
| sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / | Kontext |
| RArṇ, 6, 116.2 |
| sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // | Kontext |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
| RArṇ, 6, 122.3 |
| puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // | Kontext |
| RArṇ, 6, 124.2 |
| durgā bhagavatī devī taṃ śūlena vyamardayat // | Kontext |
| RArṇ, 6, 125.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext |
| RArṇ, 6, 139.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext |
| RArṇ, 7, 3.2 |
| tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // | Kontext |
| RArṇ, 7, 4.2 |
| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Kontext |
| RArṇ, 7, 7.2 |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext |
| RArṇ, 7, 15.2 |
| naśyanti yojanaśate kas tasmāllohavedhakaraḥ // | Kontext |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Kontext |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext |
| RArṇ, 7, 38.2 |
| tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // | Kontext |
| RArṇ, 7, 39.3 |
| svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ // | Kontext |
| RArṇ, 7, 40.1 |
| ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / | Kontext |
| RArṇ, 7, 41.1 |
| tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam / | Kontext |
| RArṇ, 7, 54.2 |
| bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // | Kontext |
| RArṇ, 7, 60.2 |
| tadrajo'tīva suśroṇi sugandhi sumanoharam // | Kontext |
| RArṇ, 7, 61.2 |
| tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // | Kontext |
| RArṇ, 7, 63.3 |
| nijagandhena tān sarvān harṣayaddevadānavān // | Kontext |
| RArṇ, 7, 65.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext |
| RArṇ, 7, 67.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext |
| RArṇ, 7, 68.2 |
| siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // | Kontext |
| RArṇ, 7, 78.2 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RArṇ, 7, 79.0 |
| sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // | Kontext |
| RArṇ, 7, 83.2 |
| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Kontext |
| RArṇ, 7, 86.1 |
| taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam / | Kontext |
| RArṇ, 7, 87.1 |
| taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / | Kontext |
| RArṇ, 7, 88.0 |
| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Kontext |
| RArṇ, 7, 97.2 |
| lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // | Kontext |
| RArṇ, 7, 97.2 |
| lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // | Kontext |
| RArṇ, 7, 107.2 |
| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // | Kontext |
| RArṇ, 7, 109.2 |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Kontext |
| RArṇ, 7, 112.1 |
| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Kontext |
| RArṇ, 7, 119.0 |
| akhilāni ca sattvāni drāvayet tatprabhāvataḥ // | Kontext |
| RArṇ, 7, 122.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Kontext |
| RArṇ, 7, 128.2 |
| tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // | Kontext |
| RArṇ, 7, 143.2 |
| tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // | Kontext |
| RArṇ, 7, 143.2 |
| tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RArṇ, 7, 144.2 |
| ahorātreṇa tānyāśu dravanti salilaṃ yathā // | Kontext |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RArṇ, 7, 148.1 |
| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Kontext |
| RArṇ, 7, 150.1 |
| na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / | Kontext |
| RArṇ, 7, 154.2 |
| tanmamācakṣva deveśi kimanyacchrotumarhasi // | Kontext |
| RArṇ, 8, 2.3 |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Kontext |
| RArṇ, 8, 4.1 |
| bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ / | Kontext |
| RArṇ, 8, 9.2 |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Kontext |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Kontext |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Kontext |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext |
| RArṇ, 8, 53.1 |
| tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari / | Kontext |
| RArṇ, 8, 54.1 |
| tadeva śataśo raktagaṇaiḥ snehairniṣecitam / | Kontext |
| RArṇ, 8, 54.2 |
| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Kontext |
| RArṇ, 8, 56.1 |
| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Kontext |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Kontext |
| RArṇ, 8, 63.1 |
| vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / | Kontext |
| RArṇ, 8, 65.2 |
| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Kontext |
| RArṇ, 8, 68.1 |
| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām / | Kontext |
| RArṇ, 8, 79.1 |
| puṭayed gandhakenādāv āmlaiśca tadanantaram / | Kontext |
| RArṇ, 8, 81.2 |
| tailaṃ vipācayeddevi tena bījāni rañjayet // | Kontext |
| RArṇ, 8, 87.0 |
| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Kontext |
| RArṇ, 8, 88.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 9, 1.3 |
| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // | Kontext |
| RArṇ, 9, 1.3 |
| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // | Kontext |
| RArṇ, 9, 12.1 |
| plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / | Kontext |
| RArṇ, 9, 19.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Kontext |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Kontext |
| RājNigh, 13, 17.2 |
| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Kontext |
| RājNigh, 13, 22.2 |
| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Kontext |
| RājNigh, 13, 27.2 |
| raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // | Kontext |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Kontext |
| RājNigh, 13, 55.2 |
| rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // | Kontext |
| RājNigh, 13, 95.1 |
| rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / | Kontext |
| RājNigh, 13, 95.2 |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Kontext |
| RājNigh, 13, 98.2 |
| ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Kontext |
| RājNigh, 13, 114.2 |
| caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // | Kontext |
| RājNigh, 13, 115.2 |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RājNigh, 13, 124.2 |
| carācaraś caro varyo bālakrīḍaranakaśca saḥ // | Kontext |
| RājNigh, 13, 126.2 |
| muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā / | Kontext |
| RājNigh, 13, 150.1 |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / | Kontext |
| RājNigh, 13, 150.1 |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / | Kontext |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Kontext |
| RājNigh, 13, 157.2 |
| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Kontext |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Kontext |
| RājNigh, 13, 172.2 |
| tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // | Kontext |
| RājNigh, 13, 175.3 |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Kontext |
| RājNigh, 13, 184.2 |
| yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // | Kontext |
| RājNigh, 13, 188.2 |
| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RājNigh, 13, 196.1 |
| ittham etāni ratnāni tattaduddeśataḥ kramāt / | Kontext |
| RājNigh, 13, 196.1 |
| ittham etāni ratnāni tattaduddeśataḥ kramāt / | Kontext |
| RājNigh, 13, 196.2 |
| yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // | Kontext |
| RājNigh, 13, 201.2 |
| tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Kontext |
| RājNigh, 13, 208.2 |
| yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // | Kontext |
| RājNigh, 13, 216.2 |
| tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RājNigh, 13, 218.2 |
| yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // | Kontext |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext |
| RājNigh, 13, 220.2 |
| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Kontext |
| RājNigh, 13, 221.2 |
| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 2, 6.0 |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 20.2 |
| sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // | Kontext |
| RCint, 2, 26.2 |
| rakteṣṭikārajobhistadupari sūtasya turyāṃśam // | Kontext |
| RCint, 2, 27.1 |
| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Kontext |
| RCint, 2, 27.1 |
| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Kontext |
| RCint, 2, 28.1 |
| kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ / | Kontext |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Kontext |
| RCint, 3, 16.1 |
| tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā / | Kontext |
| RCint, 3, 19.1 |
| atyamlamāranālaṃ vā tadabhāve prayojayet / | Kontext |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext |
| RCint, 3, 21.1 |
| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Kontext |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Kontext |
| RCint, 3, 29.2 |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // | Kontext |
| RCint, 3, 30.2 |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // | Kontext |
| RCint, 3, 30.2 |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // | Kontext |
| RCint, 3, 31.2 |
| sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // | Kontext |
| RCint, 3, 38.2 |
| dīpanaṃ jāyate tasya rasarājasya cottamam // | Kontext |
| RCint, 3, 42.3 |
| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Kontext |
| RCint, 3, 46.1 |
| dravanti tasya pāpāni kurvannapi na lipyate / | Kontext |
| RCint, 3, 46.3 |
| kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // | Kontext |
| RCint, 3, 51.1 |
| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / | Kontext |
| RCint, 3, 51.1 |
| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / | Kontext |
| RCint, 3, 58.2 |
| kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // | Kontext |
| RCint, 3, 64.2 |
| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 70.1 |
| plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / | Kontext |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Kontext |
| RCint, 3, 74.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // | Kontext |
| RCint, 3, 83.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // | Kontext |
| RCint, 3, 86.2 |
| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Kontext |
| RCint, 3, 97.2 |
| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext |
| RCint, 3, 99.3 |
| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Kontext |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
| RCint, 3, 102.2 |
| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Kontext |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext |
| RCint, 3, 114.0 |
| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // | Kontext |
| RCint, 3, 119.0 |
| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Kontext |
| RCint, 3, 120.3 |
| yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // | Kontext |
| RCint, 3, 121.2 |
| taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // | Kontext |
| RCint, 3, 124.2 |
| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Kontext |
| RCint, 3, 126.2 |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Kontext |
| RCint, 3, 129.2 |
| tilaṃ vipācayettena kuryād bījādirañjanam // | Kontext |
| RCint, 3, 137.1 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RCint, 3, 138.1 |
| rañjitaṃ jāyate tattu rasarājasya rañjanam / | Kontext |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext |
| RCint, 3, 147.1 |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Kontext |
| RCint, 3, 149.3 |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Kontext |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext |
| RCint, 3, 153.2 |
| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Kontext |
| RCint, 3, 157.5 |
| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Kontext |
| RCint, 3, 158.2 |
| saiva chidrānvitā madhye gambhīrā sāraṇocitā // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 173.2 |
| atividrute ca tasmin vedho'sau kuntavedhena // | Kontext |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext |
| RCint, 3, 186.2 |
| phalasiddhiḥ kutastasya subījasyoṣare yathā // | Kontext |
| RCint, 3, 187.2 |
| tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // | Kontext |
| RCint, 3, 190.2 |
| paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // | Kontext |
| RCint, 3, 202.1 |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Kontext |
| RCint, 3, 203.0 |
| yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // | Kontext |
| RCint, 3, 204.2 |
| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Kontext |
| RCint, 3, 221.2 |
| gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Kontext |
| RCint, 3, 224.2 |
| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Kontext |
| RCint, 3, 227.2 |
| tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // | Kontext |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext |
| RCint, 4, 3.2 |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext |
| RCint, 4, 8.1 |
| kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat / | Kontext |
| RCint, 4, 10.2 |
| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Kontext |
| RCint, 4, 16.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / | Kontext |
| RCint, 4, 16.3 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Kontext |
| RCint, 4, 18.1 |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet / | Kontext |
| RCint, 4, 23.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RCint, 4, 31.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext |
| RCint, 4, 42.1 |
| puṭapākena taccūrṇaṃ dravate salilaṃ yathā / | Kontext |
| RCint, 5, 4.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Kontext |
| RCint, 5, 16.2 |
| tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // | Kontext |
| RCint, 5, 21.3 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext |
| RCint, 6, 6.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Kontext |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext |
| RCint, 6, 12.2 |
| tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // | Kontext |
| RCint, 6, 14.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RCint, 6, 16.1 |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Kontext |
| RCint, 6, 16.1 |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Kontext |
| RCint, 6, 23.2 |
| svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // | Kontext |
| RCint, 6, 24.3 |
| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // | Kontext |
| RCint, 6, 27.2 |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // | Kontext |
| RCint, 6, 32.1 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RCint, 6, 35.1 |
| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Kontext |
| RCint, 6, 35.2 |
| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // | Kontext |
| RCint, 6, 37.3 |
| caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // | Kontext |
| RCint, 6, 39.2 |
| udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // | Kontext |
| RCint, 6, 48.2 |
| dravībhūte punastasmin cūrṇānyetāni dāpayet // | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RCint, 6, 54.1 |
| tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet / | Kontext |
| RCint, 6, 54.2 |
| puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / | Kontext |
| RCint, 6, 63.2 |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // | Kontext |
| RCint, 6, 67.2 |
| tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Kontext |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RCint, 6, 73.1 |
| alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ / | Kontext |
| RCint, 6, 74.2 |
| karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // | Kontext |
| RCint, 6, 77.1 |
| madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam / | Kontext |
| RCint, 6, 82.2 |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Kontext |
| RCint, 6, 86.2 |
| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // | Kontext |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Kontext |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Kontext |
| RCint, 7, 3.1 |
| tatkhalvaṣṭādaśaprakāraṃ bhavati / | Kontext |
| RCint, 7, 4.2 |
| saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // | Kontext |
| RCint, 7, 13.2 |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Kontext |
| RCint, 7, 14.2 |
| dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // | Kontext |
| RCint, 7, 17.2 |
| kando laghur gostanavad raktaśṛṅgīti tadviṣam // | Kontext |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext |
| RCint, 7, 18.2 |
| śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // | Kontext |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RCint, 7, 24.1 |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RCint, 7, 24.2 |
| yojayet sarvarogeṣu na vikāraṃ karoti tat // | Kontext |
| RCint, 7, 34.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // | Kontext |
| RCint, 7, 37.2 |
| aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // | Kontext |
| RCint, 7, 49.2 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Kontext |
| RCint, 7, 51.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RCint, 7, 52.0 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // | Kontext |
| RCint, 7, 53.0 |
| trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Kontext |
| RCint, 7, 59.2 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Kontext |
| RCint, 7, 59.2 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Kontext |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext |
| RCint, 7, 62.2 |
| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Kontext |
| RCint, 7, 63.1 |
| hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / | Kontext |
| RCint, 7, 76.1 |
| tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / | Kontext |
| RCint, 7, 77.0 |
| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Kontext |
| RCint, 7, 82.0 |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Kontext |
| RCint, 7, 93.1 |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Kontext |
| RCint, 7, 94.1 |
| yatroparasabhāgo'sti rase tatsattvayojanam / | Kontext |
| RCint, 7, 94.2 |
| kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Kontext |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Kontext |
| RCint, 7, 105.1 |
| kṛtvā tadāyase pātre lauhadarvyā ca cālayet / | Kontext |
| RCint, 7, 113.1 |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RCint, 8, 3.2 |
| tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // | Kontext |
| RCint, 8, 9.0 |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Kontext |
| RCint, 8, 17.1 |
| tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / | Kontext |
| RCint, 8, 21.1 |
| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext |
| RCint, 8, 21.1 |
| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext |
| RCint, 8, 28.4 |
| sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // | Kontext |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Kontext |
| RCint, 8, 33.1 |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext |
| RCint, 8, 33.1 |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
| RCint, 8, 42.2 |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext |
| RCint, 8, 44.2 |
| kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // | Kontext |
| RCint, 8, 45.1 |
| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 50.2 |
| tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Kontext |
| RCint, 8, 53.1 |
| bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / | Kontext |
| RCint, 8, 61.1 |
| tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā / | Kontext |
| RCint, 8, 64.1 |
| jvālā ca tasya roddhavyā triphalāyā rasena ca / | Kontext |
| RCint, 8, 65.2 |
| na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // | Kontext |
| RCint, 8, 66.1 |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext |
| RCint, 8, 66.1 |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext |
| RCint, 8, 67.1 |
| māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / | Kontext |
| RCint, 8, 69.1 |
| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Kontext |
| RCint, 8, 72.1 |
| tanmānaṃ triphalāyāśca palenādhikam āharet / | Kontext |
| RCint, 8, 72.2 |
| aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // | Kontext |
| RCint, 8, 100.2 |
| bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet // | Kontext |
| RCint, 8, 103.2 |
| tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // | Kontext |
| RCint, 8, 108.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Kontext |
| RCint, 8, 109.2 |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext |
| RCint, 8, 111.2 |
| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Kontext |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Kontext |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Kontext |
| RCint, 8, 119.1 |
| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Kontext |
| RCint, 8, 119.1 |
| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Kontext |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Kontext |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 122.1 |
| dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / | Kontext |
| RCint, 8, 123.2 |
| ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // | Kontext |
| RCint, 8, 125.2 |
| liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // | Kontext |
| RCint, 8, 131.1 |
| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / | Kontext |
| RCint, 8, 131.2 |
| yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat // | Kontext |
| RCint, 8, 133.1 |
| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Kontext |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext |
| RCint, 8, 134.2 |
| prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // | Kontext |
| RCint, 8, 140.1 |
| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 142.1 |
| prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / | Kontext |
| RCint, 8, 142.1 |
| prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / | Kontext |
| RCint, 8, 143.1 |
| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext |
| RCint, 8, 143.2 |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Kontext |
| RCint, 8, 146.2 |
| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Kontext |
| RCint, 8, 147.1 |
| nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / | Kontext |
| RCint, 8, 153.1 |
| yadi karpūraprāptirbhavati tato vigalite taduṣṇatve / | Kontext |
| RCint, 8, 153.2 |
| cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // | Kontext |
| RCint, 8, 154.1 |
| pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / | Kontext |
| RCint, 8, 156.2 |
| etattato guṇottaramityamunā snehanīyaṃ tat // | Kontext |
| RCint, 8, 163.1 |
| uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Kontext |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext |
| RCint, 8, 168.2 |
| idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // | Kontext |
| RCint, 8, 172.4 |
| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / | Kontext |
| RCint, 8, 172.5 |
| kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat // | Kontext |
| RCint, 8, 176.2 |
| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext |
| RCint, 8, 177.1 |
| aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / | Kontext |
| RCint, 8, 186.2 |
| yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // | Kontext |
| RCint, 8, 188.2 |
| tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // | Kontext |
| RCint, 8, 189.1 |
| teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt / | Kontext |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Kontext |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Kontext |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext |
| RCint, 8, 199.1 |
| yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / | Kontext |
| RCint, 8, 204.1 |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext |
| RCint, 8, 204.2 |
| karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā // | Kontext |
| RCint, 8, 218.2 |
| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Kontext |
| RCint, 8, 219.2 |
| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Kontext |
| RCint, 8, 220.2 |
| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Kontext |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext |
| RCint, 8, 226.1 |
| malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / | Kontext |
| RCint, 8, 227.1 |
| vātapittakaphaghnaistu niryūhais tat subhāvitam / | Kontext |
| RCint, 8, 228.1 |
| punastatprakṣipedrase / | Kontext |
| RCint, 8, 228.2 |
| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Kontext |
| RCint, 8, 229.3 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Kontext |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Kontext |
| RCint, 8, 231.2 |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // | Kontext |
| RCint, 8, 232.2 |
| nirdiṣṭas trividhas tasya paro madhyo'varastathā // | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Kontext |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Kontext |
| RCint, 8, 241.1 |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Kontext |
| RCint, 8, 251.2 |
| tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // | Kontext |
| RCint, 8, 251.2 |
| tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // | Kontext |
| RCint, 8, 252.2 |
| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // | Kontext |
| RCint, 8, 264.1 |
| tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt / | Kontext |
| RCint, 8, 264.1 |
| tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt / | Kontext |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
| RCint, 8, 265.1 |
| liptvā tadāśu dhānye ca palalaughe nidhāpayet / | Kontext |
| RCint, 8, 271.1 |
| saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / | Kontext |
| RCint, 8, 272.1 |
| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Kontext |
| RCint, 8, 278.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext |
| RCūM, 10, 1.2 |
| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // | Kontext |
| RCūM, 10, 1.2 |
| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // | Kontext |
| RCūM, 10, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Kontext |
| RCūM, 10, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RCūM, 10, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RCūM, 10, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RCūM, 10, 7.2 |
| tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā // | Kontext |
| RCūM, 10, 8.2 |
| dehalohakaraṃ tattu sarvarogaharaṃ param // | Kontext |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Kontext |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RCūM, 10, 29.2 |
| puṭettacchatavārāṇi mriyate nātra saṃśayaḥ // | Kontext |
| RCūM, 10, 31.1 |
| puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext |
| RCūM, 10, 42.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // | Kontext |
| RCūM, 10, 44.2 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // | Kontext |
| RCūM, 10, 48.1 |
| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / | Kontext |
| RCūM, 10, 49.1 |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Kontext |
| RCūM, 10, 49.2 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // | Kontext |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RCūM, 10, 59.4 |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // | Kontext |
| RCūM, 10, 62.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RCūM, 10, 72.2 |
| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // | Kontext |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Kontext |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Kontext |
| RCūM, 10, 85.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |
| RCūM, 10, 87.2 |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // | Kontext |
| RCūM, 10, 88.2 |
| gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // | Kontext |
| RCūM, 10, 90.2 |
| sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // | Kontext |
| RCūM, 10, 96.1 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / | Kontext |
| RCūM, 10, 98.1 |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Kontext |
| RCūM, 10, 98.1 |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Kontext |
| RCūM, 10, 100.3 |
| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Kontext |
| RCūM, 10, 102.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Kontext |
| RCūM, 10, 114.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RCūM, 10, 121.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Kontext |
| RCūM, 10, 125.2 |
| tadbhasma mṛtakāntena samena saha yojitam // | Kontext |
| RCūM, 10, 142.1 |
| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Kontext |
| RCūM, 10, 142.2 |
| tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext |
| RCūM, 10, 142.2 |
| tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext |
| RCūM, 10, 144.1 |
| vanotpalaśatenaiva bhāvayet paricūrṇya tat / | Kontext |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext |
| RCūM, 11, 3.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext |
| RCūM, 11, 4.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RCūM, 11, 6.2 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Kontext |
| RCūM, 11, 6.2 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Kontext |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext |
| RCūM, 11, 9.2 |
| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Kontext |
| RCūM, 11, 12.1 |
| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Kontext |
| RCūM, 11, 16.2 |
| aratnimātre vastre tadviprakīrya viveṣṭya tat // | Kontext |
| RCūM, 11, 16.2 |
| aratnimātre vastre tadviprakīrya viveṣṭya tat // | Kontext |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext |
| RCūM, 11, 19.2 |
| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Kontext |
| RCūM, 11, 25.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / | Kontext |
| RCūM, 11, 31.1 |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext |
| RCūM, 11, 33.1 |
| tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Kontext |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RCūM, 11, 39.2 |
| granthavistārabhītyā te likhitā na mayā khalu // | Kontext |
| RCūM, 11, 40.2 |
| rasoparasaloheṣu tadevātra nigadyate // | Kontext |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RCūM, 11, 45.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext |
| RCūM, 11, 51.3 |
| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Kontext |
| RCūM, 11, 54.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Kontext |
| RCūM, 11, 61.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Kontext |
| RCūM, 11, 62.2 |
| sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext |
| RCūM, 11, 62.3 |
| nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // | Kontext |
| RCūM, 11, 69.2 |
| tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // | Kontext |
| RCūM, 11, 71.2 |
| varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // | Kontext |
| RCūM, 11, 72.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RCūM, 11, 75.1 |
| sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / | Kontext |
| RCūM, 11, 92.2 |
| saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // | Kontext |
| RCūM, 11, 96.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext |
| RCūM, 11, 96.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext |
| RCūM, 11, 98.2 |
| rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // | Kontext |
| RCūM, 11, 101.2 |
| tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // | Kontext |
| RCūM, 11, 103.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext |
| RCūM, 11, 104.1 |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Kontext |
| RCūM, 11, 105.2 |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // | Kontext |
| RCūM, 11, 107.2 |
| prathamo'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RCūM, 11, 108.1 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Kontext |
| RCūM, 11, 114.1 |
| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / | Kontext |
| RCūM, 12, 5.3 |
| pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Kontext |
| RCūM, 12, 22.1 |
| tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / | Kontext |
| RCūM, 12, 24.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RCūM, 12, 40.0 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // | Kontext |
| RCūM, 12, 41.2 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 12, 44.1 |
| jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram / | Kontext |
| RCūM, 12, 44.2 |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Kontext |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RCūM, 12, 60.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 12, 63.2 |
| durmelā rasarājena naikatvaṃ yāti tena sā // | Kontext |
| RCūM, 12, 63.2 |
| durmelā rasarājena naikatvaṃ yāti tena sā // | Kontext |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext |
| RCūM, 14, 3.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RCūM, 14, 4.2 |
| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RCūM, 14, 4.2 |
| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RCūM, 14, 5.2 |
| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RCūM, 14, 6.2 |
| dhāraṇādeva tat kuryāccharīram ajarāmaram // | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 14, 8.1 |
| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
| RCūM, 14, 8.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RCūM, 14, 13.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Kontext |
| RCūM, 14, 27.2 |
| tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // | Kontext |
| RCūM, 14, 28.1 |
| himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / | Kontext |
| RCūM, 14, 28.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RCūM, 14, 29.2 |
| tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // | Kontext |
| RCūM, 14, 35.2 |
| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Kontext |
| RCūM, 14, 37.1 |
| triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām / | Kontext |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext |
| RCūM, 14, 40.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Kontext |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 52.2 |
| tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // | Kontext |
| RCūM, 14, 61.2 |
| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Kontext |
| RCūM, 14, 66.2 |
| śulbatulyena sūtena balinā tatsamena ca // | Kontext |
| RCūM, 14, 67.1 |
| tadardhāṃśena tālena śilayā ca tadardhayā / | Kontext |
| RCūM, 14, 67.1 |
| tadardhāṃśena tālena śilayā ca tadardhayā / | Kontext |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext |
| RCūM, 14, 72.1 |
| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Kontext |
| RCūM, 14, 74.1 |
| tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / | Kontext |
| RCūM, 14, 74.3 |
| liptapādāṃśasūtāni tasmin kalke nigūhayet // | Kontext |
| RCūM, 14, 76.2 |
| etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // | Kontext |
| RCūM, 14, 78.2 |
| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / | Kontext |
| RCūM, 14, 78.3 |
| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RCūM, 14, 81.2 |
| namate bhaṅguraṃ yattat kharaloham udāhṛtam // | Kontext |
| RCūM, 14, 82.1 |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / | Kontext |
| RCūM, 14, 84.2 |
| nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // | Kontext |
| RCūM, 14, 88.2 |
| cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Kontext |
| RCūM, 14, 89.2 |
| satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // | Kontext |
| RCūM, 14, 90.2 |
| tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // | Kontext |
| RCūM, 14, 92.2 |
| labhyate tanmahāduḥkhāttuṣāradharaparvate // | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 14, 95.2 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Kontext |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext |
| RCūM, 14, 104.1 |
| taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / | Kontext |
| RCūM, 14, 107.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Kontext |
| RCūM, 14, 108.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RCūM, 14, 111.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RCūM, 14, 117.1 |
| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / | Kontext |
| RCūM, 14, 118.1 |
| tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām / | Kontext |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext |
| RCūM, 14, 123.1 |
| tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / | Kontext |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 14, 139.1 |
| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext |
| RCūM, 14, 144.1 |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / | Kontext |
| RCūM, 14, 148.3 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Kontext |
| RCūM, 14, 149.1 |
| bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / | Kontext |
| RCūM, 14, 153.1 |
| raktaṃ tajjāyate bhasma kapotacchāyameva ca / | Kontext |
| RCūM, 14, 154.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Kontext |
| RCūM, 14, 157.1 |
| triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / | Kontext |
| RCūM, 14, 161.3 |
| evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RCūM, 14, 164.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RCūM, 14, 173.2 |
| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Kontext |
| RCūM, 14, 179.1 |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext |
| RCūM, 14, 179.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RCūM, 14, 181.1 |
| tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext |
| RCūM, 14, 187.1 |
| tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Kontext |
| RCūM, 14, 189.2 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // | Kontext |
| RCūM, 14, 193.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 14, 202.2 |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Kontext |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext |
| RCūM, 14, 204.1 |
| tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / | Kontext |
| RCūM, 14, 205.1 |
| tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / | Kontext |
| RCūM, 14, 210.1 |
| tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / | Kontext |
| RCūM, 14, 212.2 |
| ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // | Kontext |
| RCūM, 14, 214.2 |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext |
| RCūM, 14, 216.2 |
| goṇyāṃ nikṣipya vidhāya tadanantaram // | Kontext |
| RCūM, 14, 220.1 |
| tenāśu recitastriṃśadvārāṇi tadanantaram / | Kontext |
| RCūM, 14, 220.1 |
| tenāśu recitastriṃśadvārāṇi tadanantaram / | Kontext |
| RCūM, 14, 223.2 |
| tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // | Kontext |
| RCūM, 14, 224.2 |
| kāñjikena tatastena kalkena parimardayet // | Kontext |
| RCūM, 14, 225.1 |
| rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / | Kontext |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Kontext |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Kontext |
| RCūM, 14, 227.1 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RCūM, 15, 5.2 |
| kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // | Kontext |
| RCūM, 15, 7.1 |
| taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / | Kontext |
| RCūM, 15, 7.2 |
| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Kontext |
| RCūM, 15, 8.1 |
| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / | Kontext |
| RCūM, 15, 9.2 |
| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Kontext |
| RCūM, 15, 10.1 |
| amartyā nirjarāstena saṃjātās tridaśottamāḥ / | Kontext |
| RCūM, 15, 11.1 |
| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / | Kontext |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Kontext |
| RCūM, 15, 13.1 |
| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Kontext |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Kontext |
| RCūM, 15, 13.3 |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext |
| RCūM, 15, 13.3 |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext |
| RCūM, 15, 14.2 |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext |
| RCūM, 15, 15.1 |
| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Kontext |
| RCūM, 15, 15.2 |
| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Kontext |
| RCūM, 15, 22.2 |
| yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // | Kontext |
| RCūM, 15, 23.1 |
| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Kontext |
| RCūM, 15, 24.2 |
| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext |
| RCūM, 15, 26.2 |
| anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // | Kontext |
| RCūM, 15, 27.2 |
| sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Kontext |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext |
| RCūM, 15, 32.2 |
| sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RCūM, 15, 42.2 |
| rasasya kurute vīryaśaityaṃ tadvīryanāśanam // | Kontext |
| RCūM, 15, 52.1 |
| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Kontext |
| RCūM, 15, 55.2 |
| ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam // | Kontext |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Kontext |
| RCūM, 16, 2.2 |
| toṣitastena gaurīśo jagattritayadānataḥ // | Kontext |
| RCūM, 16, 3.2 |
| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Kontext |
| RCūM, 16, 5.2 |
| taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // | Kontext |
| RCūM, 16, 7.2 |
| utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // | Kontext |
| RCūM, 16, 15.2 |
| tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // | Kontext |
| RCūM, 16, 16.2 |
| tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // | Kontext |
| RCūM, 16, 18.1 |
| tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / | Kontext |
| RCūM, 16, 19.1 |
| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / | Kontext |
| RCūM, 16, 20.2 |
| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Kontext |
| RCūM, 16, 21.1 |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Kontext |
| RCūM, 16, 23.1 |
| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / | Kontext |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext |
| RCūM, 16, 34.2 |
| ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // | Kontext |
| RCūM, 16, 35.2 |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Kontext |
| RCūM, 16, 36.0 |
| valipalitavihīnaḥ so'pi rogādvihīnaḥ // | Kontext |
| RCūM, 16, 37.1 |
| tena tena hi yogena yojanīyo mahārasaḥ / | Kontext |
| RCūM, 16, 37.1 |
| tena tena hi yogena yojanīyo mahārasaḥ / | Kontext |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext |
| RCūM, 16, 44.1 |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext |
| RCūM, 16, 44.2 |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Kontext |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Kontext |
| RCūM, 16, 53.2 |
| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Kontext |
| RCūM, 16, 55.2 |
| sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Kontext |
| RCūM, 16, 57.2 |
| māsena kurute dehaṃ tacchatāyuṣajīvinam // | Kontext |
| RCūM, 16, 61.2 |
| drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // | Kontext |
| RCūM, 16, 65.1 |
| rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ / | Kontext |
| RCūM, 16, 67.2 |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Kontext |
| RCūM, 16, 71.2 |
| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Kontext |
| RCūM, 16, 72.3 |
| śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // | Kontext |
| RCūM, 16, 75.2 |
| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext |
| RCūM, 16, 88.1 |
| jāraṇājjāyate tena drutamāṇikyasannibhaḥ / | Kontext |
| RCūM, 16, 92.2 |
| uttarottaratastasya guṇaḥ keneha varṇyate / | Kontext |
| RCūM, 3, 14.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext |
| RCūM, 3, 15.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // | Kontext |
| RCūM, 3, 16.1 |
| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RCūM, 3, 20.1 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Kontext |
| RCūM, 3, 21.1 |
| kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā / | Kontext |
| RCūM, 3, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
| RCūM, 3, 26.2 |
| sa syādamṛtahastavān // | Kontext |
| RCūM, 3, 29.1 |
| bhūtavigrahamantrajñāste yojyā nidhisādhane / | Kontext |
| RCūM, 3, 30.1 |
| bhūtatrāsanavidyāśca te yojyāḥ balisādhane / | Kontext |
| RCūM, 3, 32.1 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / | Kontext |
| RCūM, 3, 33.1 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / | Kontext |
| RCūM, 3, 35.1 |
| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / | Kontext |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext |
| RCūM, 4, 3.2 |
| vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Kontext |
| RCūM, 4, 4.2 |
| dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // | Kontext |
| RCūM, 4, 7.0 |
| sadravā marditā saiva rasapaṅka iti smṛtaḥ // | Kontext |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext |
| RCūM, 4, 9.2 |
| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext |
| RCūM, 4, 10.2 |
| bhavetpātanapiṣṭī sā rasasyottamasiddhidā // | Kontext |
| RCūM, 4, 11.2 |
| samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // | Kontext |
| RCūM, 4, 12.1 |
| kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / | Kontext |
| RCūM, 4, 14.1 |
| tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam / | Kontext |
| RCūM, 4, 14.2 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RCūM, 4, 16.2 |
| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RCūM, 4, 17.2 |
| sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Kontext |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Kontext |
| RCūM, 4, 20.1 |
| tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / | Kontext |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Kontext |
| RCūM, 4, 22.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext |
| RCūM, 4, 24.1 |
| sāritastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| RCūM, 4, 27.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RCūM, 4, 30.0 |
| mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // | Kontext |
| RCūM, 4, 30.0 |
| mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // | Kontext |
| RCūM, 4, 31.2 |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Kontext |
| RCūM, 4, 33.2 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // | Kontext |
| RCūM, 4, 35.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RCūM, 4, 36.3 |
| pradhmānād vaṅkanālena tattāḍanamudāhṛtam // | Kontext |
| RCūM, 4, 40.2 |
| kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam // | Kontext |
| RCūM, 4, 41.2 |
| uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
| RCūM, 4, 43.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| RCūM, 4, 45.1 |
| śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Kontext |
| RCūM, 4, 46.1 |
| guḍagugguluguñjājyasāraghaiḥ parimardya tat / | Kontext |
| RCūM, 4, 51.2 |
| kusumbhatailataptaṃ tat svarṇam udgariti dhruvam // | Kontext |
| RCūM, 4, 53.1 |
| mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / | Kontext |
| RCūM, 4, 53.2 |
| mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // | Kontext |
| RCūM, 4, 54.1 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / | Kontext |
| RCūM, 4, 55.2 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext |
| RCūM, 4, 57.1 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / | Kontext |
| RCūM, 4, 57.2 |
| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext |
| RCūM, 4, 66.2 |
| daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca // | Kontext |
| RCūM, 4, 67.2 |
| dviniṣkapramite tasmin pūrvaproktena bhasmanā // | Kontext |
| RCūM, 4, 70.1 |
| kāravallījaṭācūrṇairdaśadhā puṭito hi sa / | Kontext |
| RCūM, 4, 71.3 |
| so'yaṃ śrīsomadevena kathito'tīva niścitam // | Kontext |
| RCūM, 4, 72.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RCūM, 4, 75.3 |
| viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // | Kontext |
| RCūM, 4, 76.2 |
| sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // | Kontext |
| RCūM, 4, 76.2 |
| sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // | Kontext |
| RCūM, 4, 77.2 |
| salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Kontext |
| RCūM, 4, 78.1 |
| taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat / | Kontext |
| RCūM, 4, 79.2 |
| śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame // | Kontext |
| RCūM, 4, 80.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext |
| RCūM, 4, 80.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext |
| RCūM, 4, 81.1 |
| vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / | Kontext |
| RCūM, 4, 81.2 |
| agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // | Kontext |
| RCūM, 4, 84.2 |
| tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // | Kontext |
| RCūM, 4, 85.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // | Kontext |
| RCūM, 4, 86.2 |
| tadutthāpanamityuktaṃ mūrchāvyāpattināśanam // | Kontext |
| RCūM, 4, 89.2 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext |
| RCūM, 4, 90.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RCūM, 4, 99.2 |
| jāraṇāya rasendrasya sā bāhyā drutirucyate // | Kontext |
| RCūM, 4, 101.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Kontext |
| RCūM, 4, 102.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |
| RCūM, 4, 103.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext |
| RCūM, 4, 105.2 |
| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RCūM, 4, 109.2 |
| suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // | Kontext |
| RCūM, 4, 110.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext |
| RCūM, 4, 112.2 |
| prakāśanaṃ ca varṇasya tadudghāṭanamīritam // | Kontext |
| RCūM, 4, 113.2 |
| bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // | Kontext |
| RCūM, 4, 116.2 |
| vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |
| RCūM, 4, 117.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Kontext |
| RCūM, 5, 2.2 |
| yantryate pārado yasmāttasmādyantramitīritam // | Kontext |
| RCūM, 5, 4.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| RCūM, 5, 4.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| RCūM, 5, 4.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Kontext |
| RCūM, 5, 5.2 |
| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext |
| RCūM, 5, 12.1 |
| tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / | Kontext |
| RCūM, 5, 12.2 |
| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Kontext |
| RCūM, 5, 13.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Kontext |
| RCūM, 5, 19.1 |
| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Kontext |
| RCūM, 5, 23.1 |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Kontext |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext |
| RCūM, 5, 31.1 |
| kharparaṃ pṛthukaṃ samyak prasare tasya madhyame / | Kontext |
| RCūM, 5, 31.2 |
| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext |
| RCūM, 5, 32.2 |
| puṭamaucityayogena dīyate tannigadyate // | Kontext |
| RCūM, 5, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Kontext |
| RCūM, 5, 41.1 |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / | Kontext |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Kontext |
| RCūM, 5, 51.1 |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / | Kontext |
| RCūM, 5, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RCūM, 5, 63.2 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // | Kontext |
| RCūM, 5, 71.2 |
| tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // | Kontext |
| RCūM, 5, 72.1 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Kontext |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext |
| RCūM, 5, 80.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Kontext |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Kontext |
| RCūM, 5, 87.1 |
| adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / | Kontext |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Kontext |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext |
| RCūM, 5, 97.1 |
| muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / | Kontext |
| RCūM, 5, 97.2 |
| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Kontext |
| RCūM, 5, 100.2 |
| cirādhmānasahā sā hi mūṣārthamati śasyate / | Kontext |
| RCūM, 5, 100.3 |
| tadabhāve ca vālmīkī kaulālī samudīryate // | Kontext |
| RCūM, 5, 101.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Kontext |
| RCūM, 5, 104.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RCūM, 5, 104.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RCūM, 5, 104.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RCūM, 5, 104.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RCūM, 5, 105.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RCūM, 5, 107.2 |
| tayā viracitā mūṣā vajradrāvaṇikeritā // | Kontext |
| RCūM, 5, 109.2 |
| vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // | Kontext |
| RCūM, 5, 111.2 |
| mṛt tayā lepitā mūṣā kṣitikhecaralepitā // | Kontext |
| RCūM, 5, 112.1 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate / | Kontext |
| RCūM, 5, 115.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Kontext |
| RCūM, 5, 117.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| RCūM, 5, 119.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā / | Kontext |
| RCūM, 5, 120.2 |
| sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // | Kontext |
| RCūM, 5, 122.2 |
| pakvamūṣeti sā proktā poṭalyādivipācane // | Kontext |
| RCūM, 5, 123.2 |
| golamūṣeti sā proktā satvaraṃ dravyarodhinī // | Kontext |
| RCūM, 5, 124.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext |
| RCūM, 5, 126.2 |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // | Kontext |
| RCūM, 5, 127.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // | Kontext |
| RCūM, 5, 128.1 |
| rājahastasamutsedhā tadardhāyāmavistarā / | Kontext |
| RCūM, 5, 132.1 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu / | Kontext |
| RCūM, 5, 134.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Kontext |
| RCūM, 5, 143.1 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext |
| RCūM, 5, 154.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext |
| RCūM, 5, 154.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext |
| RCūM, 5, 155.2 |
| tad bālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext |
| RCūM, 5, 156.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext |
| RCūM, 5, 157.2 |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| RCūM, 5, 158.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RCūM, 5, 159.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Kontext |
| RCūM, 5, 160.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Kontext |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RCūM, 9, 11.2 |
| pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // | Kontext |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext |
| RHT, 10, 1.3 |
| śuddhā api no dvandve milanti na ca tān raso grasati // | Kontext |
| RHT, 10, 3.2 |
| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Kontext |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Kontext |
| RHT, 10, 5.2 |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext |
| RHT, 10, 6.2 |
| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Kontext |
| RHT, 10, 17.1 |
| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext |
| RHT, 11, 2.1 |
| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext |
| RHT, 11, 9.1 |
| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext |
| RHT, 12, 5.2 |
| nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // | Kontext |
| RHT, 12, 5.2 |
| nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // | Kontext |
| RHT, 13, 8.2 |
| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext |
| RHT, 14, 1.1 |
| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Kontext |
| RHT, 14, 1.2 |
| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // | Kontext |
| RHT, 14, 3.1 |
| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Kontext |
| RHT, 14, 6.2 |
| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext |
| RHT, 14, 9.3 |
| jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // | Kontext |
| RHT, 14, 10.1 |
| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Kontext |
| RHT, 14, 10.2 |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Kontext |
| RHT, 14, 16.2 |
| nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // | Kontext |
| RHT, 14, 16.2 |
| nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // | Kontext |
| RHT, 14, 18.2 |
| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Kontext |
| RHT, 15, 1.2 |
| sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // | Kontext |
| RHT, 15, 6.2 |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Kontext |
| RHT, 15, 7.2 |
| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext |
| RHT, 16, 11.1 |
| kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / | Kontext |
| RHT, 16, 11.2 |
| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // | Kontext |
| RHT, 16, 12.1 |
| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Kontext |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Kontext |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Kontext |
| RHT, 16, 20.2 |
| uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // | Kontext |
| RHT, 16, 21.1 |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Kontext |
| RHT, 16, 22.1 |
| sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / | Kontext |
| RHT, 16, 24.2 |
| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Kontext |
| RHT, 16, 25.1 |
| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Kontext |
| RHT, 16, 30.2 |
| dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // | Kontext |
| RHT, 16, 32.2 |
| sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca // | Kontext |
| RHT, 18, 7.1 |
| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / | Kontext |
| RHT, 18, 7.2 |
| atividrute ca tasmin vedho'sau kuntavedhena // | Kontext |
| RHT, 18, 8.1 |
| tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / | Kontext |
| RHT, 18, 11.1 |
| ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / | Kontext |
| RHT, 18, 15.2 |
| tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi // | Kontext |
| RHT, 18, 16.1 |
| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / | Kontext |
| RHT, 18, 16.2 |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext |
| RHT, 18, 16.2 |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext |
| RHT, 18, 18.1 |
| sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / | Kontext |
| RHT, 18, 19.2 |
| vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // | Kontext |
| RHT, 18, 21.2 |
| tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena // | Kontext |
| RHT, 18, 26.2 |
| tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // | Kontext |
| RHT, 18, 27.1 |
| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / | Kontext |
| RHT, 18, 28.1 |
| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext |
| RHT, 18, 30.2 |
| vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // | Kontext |
| RHT, 18, 31.1 |
| yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / | Kontext |
| RHT, 18, 31.2 |
| pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // | Kontext |
| RHT, 18, 31.2 |
| pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // | Kontext |
| RHT, 18, 32.1 |
| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Kontext |
| RHT, 18, 34.1 |
| tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / | Kontext |
| RHT, 18, 37.1 |
| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Kontext |
| RHT, 18, 37.1 |
| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Kontext |
| RHT, 18, 40.2 |
| prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam / | Kontext |
| RHT, 18, 40.3 |
| tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ // | Kontext |
| RHT, 18, 50.1 |
| taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / | Kontext |
| RHT, 18, 52.1 |
| tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / | Kontext |
| RHT, 18, 55.1 |
| tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RHT, 18, 61.1 |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Kontext |
| RHT, 18, 63.1 |
| gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / | Kontext |
| RHT, 18, 63.2 |
| krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // | Kontext |
| RHT, 2, 8.2 |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Kontext |
| RHT, 2, 14.2 |
| khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // | Kontext |
| RHT, 2, 20.2 |
| deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // | Kontext |
| RHT, 3, 4.1 |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext |
| RHT, 3, 6.1 |
| yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam / | Kontext |
| RHT, 3, 8.1 |
| tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / | Kontext |
| RHT, 3, 8.2 |
| vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // | Kontext |
| RHT, 3, 10.1 |
| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext |
| RHT, 3, 13.1 |
| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Kontext |
| RHT, 3, 14.2 |
| cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // | Kontext |
| RHT, 3, 15.2 |
| dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // | Kontext |
| RHT, 3, 19.1 |
| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Kontext |
| RHT, 3, 21.2 |
| tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // | Kontext |
| RHT, 3, 23.1 |
| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / | Kontext |
| RHT, 3, 24.1 |
| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / | Kontext |
| RHT, 3, 25.1 |
| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / | Kontext |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext |
| RHT, 4, 2.2 |
| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Kontext |
| RHT, 4, 4.2 |
| bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // | Kontext |
| RHT, 4, 5.2 |
| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext |
| RHT, 4, 11.2 |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Kontext |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
| RHT, 4, 15.2 |
| niyataṃ garbhadrāvī sa rajyate badhyate caivam // | Kontext |
| RHT, 4, 17.2 |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Kontext |
| RHT, 4, 20.1 |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Kontext |
| RHT, 4, 21.2 |
| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext |
| RHT, 4, 23.1 |
| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Kontext |
| RHT, 4, 23.2 |
| tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // | Kontext |
| RHT, 4, 24.1 |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext |
| RHT, 4, 25.2 |
| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Kontext |
| RHT, 5, 1.2 |
| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext |
| RHT, 5, 2.2 |
| ekībhāvena vinā na jīryate tena sā kāryā // | Kontext |
| RHT, 5, 6.2 |
| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Kontext |
| RHT, 5, 9.2 |
| tasyoparyādeyā kaṭorikā cāṅgulotsedhā // | Kontext |
| RHT, 5, 12.1 |
| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Kontext |
| RHT, 5, 13.1 |
| tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / | Kontext |
| RHT, 5, 13.2 |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Kontext |
| RHT, 5, 18.1 |
| athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / | Kontext |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext |
| RHT, 5, 21.2 |
| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // | Kontext |
| RHT, 5, 31.2 |
| pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike // | Kontext |
| RHT, 5, 32.1 |
| aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / | Kontext |
| RHT, 5, 32.1 |
| aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / | Kontext |
| RHT, 5, 32.2 |
| tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe // | Kontext |
| RHT, 5, 32.2 |
| tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe // | Kontext |
| RHT, 5, 36.2 |
| tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // | Kontext |
| RHT, 5, 45.1 |
| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Kontext |
| RHT, 5, 48.2 |
| tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // | Kontext |
| RHT, 5, 50.2 |
| triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // | Kontext |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext |
| RHT, 5, 52.1 |
| yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ / | Kontext |
| RHT, 5, 54.1 |
| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Kontext |
| RHT, 6, 5.2 |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext |
| RHT, 6, 16.2 |
| tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // | Kontext |
| RHT, 6, 17.2 |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Kontext |
| RHT, 6, 19.2 |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RHT, 7, 3.2 |
| śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // | Kontext |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RHT, 7, 6.1 |
| tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn / | Kontext |
| RHT, 8, 3.1 |
| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Kontext |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext |
| RHT, 8, 17.2 |
| paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // | Kontext |
| RHT, 8, 18.1 |
| taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Kontext |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Kontext |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext |
| RHT, 9, 2.2 |
| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Kontext |
| RHT, 9, 2.2 |
| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Kontext |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Kontext |
| RHT, 9, 6.2 |
| kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // | Kontext |
| RHT, 9, 10.2 |
| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Kontext |
| RHT, 9, 14.2 |
| nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // | Kontext |
| RKDh, 1, 1, 12.1 |
| lohair nivartito yastu taptakhalvaḥ sa ucyate / | Kontext |
| RKDh, 1, 1, 19.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / | Kontext |
| RKDh, 1, 1, 19.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / | Kontext |
| RKDh, 1, 1, 19.3 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Kontext |
| RKDh, 1, 1, 20.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RKDh, 1, 1, 21.2 |
| tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // | Kontext |
| RKDh, 1, 1, 23.1 |
| taṃ svedayedatalagaṃ dolāyantram iti smṛtam / | Kontext |
| RKDh, 1, 1, 35.2 |
| yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext |
| RKDh, 1, 1, 38.1 |
| ādadīta tatas tasminnauṣadhāni nidhāpayet / | Kontext |
| RKDh, 1, 1, 45.2 |
| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Kontext |
| RKDh, 1, 1, 48.2 |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Kontext |
| RKDh, 1, 1, 55.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Kontext |
| RKDh, 1, 1, 58.3 |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // | Kontext |
| RKDh, 1, 1, 60.3 |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Kontext |
| RKDh, 1, 1, 61.1 |
| patanti yena tadyantraṃ siddhasārākhyam īritam / | Kontext |
| RKDh, 1, 1, 63.4 |
| dravapāto yataḥ proktaṃ paramānandamūrti tat // | Kontext |
| RKDh, 1, 1, 71.6 |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Kontext |
| RKDh, 1, 1, 75.3 |
| ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext |
| RKDh, 1, 1, 78.2 |
| haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // | Kontext |
| RKDh, 1, 1, 97.2 |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // | Kontext |
| RKDh, 1, 1, 99.2 |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // | Kontext |
| RKDh, 1, 1, 109.2 |
| jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // | Kontext |
| RKDh, 1, 1, 111.3 |
| taduktaṃ devendragiriṇā / | Kontext |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| RKDh, 1, 1, 127.1 |
| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Kontext |
| RKDh, 1, 1, 128.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 130.1 |
| adho'gniṃ jvālayettatra tat syāt kandukayantrakam / | Kontext |
| RKDh, 1, 1, 177.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // | Kontext |
| RKDh, 1, 1, 178.1 |
| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Kontext |
| RKDh, 1, 1, 186.2 |
| pakvamūṣeti sā proktā sā sarvatra vipācane // | Kontext |
| RKDh, 1, 1, 186.2 |
| pakvamūṣeti sā proktā sā sarvatra vipācane // | Kontext |
| RKDh, 1, 1, 194.2 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RKDh, 1, 1, 195.2 |
| golamūṣeti sā proktā satvaraṃ dravarūpiṇī // | Kontext |
| RKDh, 1, 1, 219.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / | Kontext |
| RKDh, 1, 2, 9.2 |
| bakagalasamānaṃ syādvakranālaṃ taducyate // | Kontext |
| RKDh, 1, 2, 19.1 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Kontext |
| RKDh, 1, 2, 21.1 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Kontext |
| RKDh, 1, 2, 23.2 |
| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / | Kontext |
| RKDh, 1, 2, 23.3 |
| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Kontext |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext |
| RMañj, 1, 8.2 |
| vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // | Kontext |
| RMañj, 1, 9.2 |
| sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // | Kontext |
| RMañj, 1, 10.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RMañj, 1, 22.2 |
| mardayettaṃ tathā khalve jambīrotthadravairdinam // | Kontext |
| RMañj, 1, 30.2 |
| tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // | Kontext |
| RMañj, 1, 33.2 |
| athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // | Kontext |
| RMañj, 1, 37.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Kontext |
| RMañj, 2, 2.1 |
| brahmahā sa durācārī mama drohī maheśvari / | Kontext |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext |
| RMañj, 2, 3.2 |
| saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // | Kontext |
| RMañj, 2, 4.1 |
| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Kontext |
| RMañj, 2, 12.1 |
| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext |
| RMañj, 2, 13.2 |
| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Kontext |
| RMañj, 2, 15.2 |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Kontext |
| RMañj, 2, 29.2 |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / | Kontext |
| RMañj, 2, 29.2 |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Kontext |
| RMañj, 2, 31.2 |
| kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // | Kontext |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Kontext |
| RMañj, 2, 44.2 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // | Kontext |
| RMañj, 2, 48.1 |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext |
| RMañj, 2, 49.1 |
| gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / | Kontext |
| RMañj, 2, 53.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RMañj, 2, 62.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RMañj, 3, 5.1 |
| dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / | Kontext |
| RMañj, 3, 8.2 |
| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Kontext |
| RMañj, 3, 13.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // | Kontext |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Kontext |
| RMañj, 3, 17.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RMañj, 3, 18.2 |
| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RMañj, 3, 25.2 |
| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 28.2 |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RMañj, 3, 29.2 |
| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // | Kontext |
| RMañj, 3, 32.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RMañj, 3, 33.1 |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Kontext |
| RMañj, 3, 33.2 |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RMañj, 3, 41.2 |
| taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // | Kontext |
| RMañj, 3, 42.2 |
| bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / | Kontext |
| RMañj, 3, 42.3 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 3, 65.1 |
| yadoparasabhāvo'sti rase tatsattvayojanam / | Kontext |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Kontext |
| RMañj, 3, 68.1 |
| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
| RMañj, 3, 80.2 |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 3, 90.2 |
| rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // | Kontext |
| RMañj, 3, 102.2 |
| cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // | Kontext |
| RMañj, 4, 11.1 |
| samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RMañj, 4, 20.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // | Kontext |
| RMañj, 4, 22.1 |
| brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / | Kontext |
| RMañj, 4, 23.2 |
| aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // | Kontext |
| RMañj, 5, 2.2 |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // | Kontext |
| RMañj, 5, 2.2 |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // | Kontext |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Kontext |
| RMañj, 5, 13.1 |
| tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / | Kontext |
| RMañj, 5, 15.1 |
| hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / | Kontext |
| RMañj, 5, 33.1 |
| cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / | Kontext |
| RMañj, 5, 39.2 |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Kontext |
| RMañj, 5, 39.2 |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Kontext |
| RMañj, 5, 40.2 |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RMañj, 5, 42.1 |
| tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / | Kontext |
| RMañj, 5, 42.2 |
| puṭet punaḥ samuddhṛtya tenaiva parimardayet // | Kontext |
| RMañj, 5, 45.2 |
| sthūlāgrayā lohadarvyā śanaistad avacālayet // | Kontext |
| RMañj, 5, 48.1 |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Kontext |
| RMañj, 5, 50.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Kontext |
| RMañj, 5, 54.2 |
| rajastadvastragalitaṃ nīre tarati haṃsavat // | Kontext |
| RMañj, 5, 56.2 |
| kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Kontext |
| RMañj, 5, 57.2 |
| taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // | Kontext |
| RMañj, 5, 58.1 |
| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / | Kontext |
| RMañj, 5, 59.1 |
| trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ / | Kontext |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Kontext |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext |
| RMañj, 6, 2.1 |
| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Kontext |
| RMañj, 6, 2.2 |
| sa rasaḥ procyate hyatra vyādhināśanahetave // | Kontext |
| RMañj, 6, 4.2 |
| tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // | Kontext |
| RMañj, 6, 4.2 |
| tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // | Kontext |
| RMañj, 6, 7.2 |
| mardayitvā vicūrṇyātha tenāpūrya varāṭikām // | Kontext |
| RMañj, 6, 13.2 |
| gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // | Kontext |
| RMañj, 6, 14.1 |
| sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / | Kontext |
| RMañj, 6, 19.2 |
| vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // | Kontext |
| RMañj, 6, 21.1 |
| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 37.2 |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext |
| RMañj, 6, 48.1 |
| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext |
| RMañj, 6, 48.2 |
| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Kontext |
| RMañj, 6, 49.1 |
| yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / | Kontext |
| RMañj, 6, 63.2 |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Kontext |
| RMañj, 6, 68.1 |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext |
| RMañj, 6, 68.2 |
| pūrayetkupikāṃ tena mudrayitvā viśoṣayet // | Kontext |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
| RMañj, 6, 83.1 |
| tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / | Kontext |
| RMañj, 6, 96.1 |
| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext |
| RMañj, 6, 100.1 |
| tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / | Kontext |
| RMañj, 6, 107.1 |
| bhojanecchā yadā tasya jāyate rogiṇastadā / | Kontext |
| RMañj, 6, 114.2 |
| tattadrogānupānena sarvarogeṣu yojayet // | Kontext |
| RMañj, 6, 114.2 |
| tattadrogānupānena sarvarogeṣu yojayet // | Kontext |
| RMañj, 6, 125.2 |
| kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati / | Kontext |
| RMañj, 6, 125.2 |
| kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati / | Kontext |
| RMañj, 6, 131.2 |
| tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // | Kontext |
| RMañj, 6, 161.1 |
| adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / | Kontext |
| RMañj, 6, 179.2 |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext |
| RMañj, 6, 187.1 |
| sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / | Kontext |
| RMañj, 6, 193.2 |
| tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // | Kontext |
| RMañj, 6, 194.2 |
| dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // | Kontext |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Kontext |
| RMañj, 6, 201.1 |
| viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / | Kontext |
| RMañj, 6, 210.1 |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / | Kontext |
| RMañj, 6, 213.2 |
| khalve saṃmardayettattu śuṣkavastreṇa gālayet // | Kontext |
| RMañj, 6, 226.2 |
| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // | Kontext |
| RMañj, 6, 227.2 |
| tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // | Kontext |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Kontext |
| RMañj, 6, 236.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RMañj, 6, 244.1 |
| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / | Kontext |
| RMañj, 6, 244.2 |
| gharṣayed bahudhā tattu yāvatkajjalikā bhavet // | Kontext |
| RMañj, 6, 249.2 |
| tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // | Kontext |
| RMañj, 6, 256.1 |
| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / | Kontext |
| RMañj, 6, 258.2 |
| cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // | Kontext |
| RMañj, 6, 260.2 |
| tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // | Kontext |
| RMañj, 6, 304.1 |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / | Kontext |
| RMañj, 6, 306.2 |
| gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // | Kontext |
| RMañj, 6, 328.2 |
| dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // | Kontext |
| RMañj, 6, 333.2 |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Kontext |
| RMañj, 6, 334.1 |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext |
| RMañj, 6, 342.3 |
| gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // | Kontext |
| RPSudh, 1, 5.2 |
| tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // | Kontext |
| RPSudh, 1, 13.2 |
| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // | Kontext |
| RPSudh, 1, 14.2 |
| tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // | Kontext |
| RPSudh, 1, 17.1 |
| tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / | Kontext |
| RPSudh, 1, 23.1 |
| svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / | Kontext |
| RPSudh, 1, 29.2 |
| teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext |
| RPSudh, 1, 33.1 |
| kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / | Kontext |
| RPSudh, 1, 33.1 |
| kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / | Kontext |
| RPSudh, 1, 35.0 |
| tridinaṃ svedayetsamyak svedanaṃ tadudīritam // | Kontext |
| RPSudh, 1, 38.1 |
| kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / | Kontext |
| RPSudh, 1, 40.1 |
| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext |
| RPSudh, 1, 41.0 |
| uṣṇakāṃjikatoyena kṣālayet tadanantaram // | Kontext |
| RPSudh, 1, 44.2 |
| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Kontext |
| RPSudh, 1, 48.2 |
| ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate / | Kontext |
| RPSudh, 1, 50.2 |
| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Kontext |
| RPSudh, 1, 51.1 |
| lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / | Kontext |
| RPSudh, 1, 53.1 |
| tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / | Kontext |
| RPSudh, 1, 54.1 |
| ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam / | Kontext |
| RPSudh, 1, 56.2 |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Kontext |
| RPSudh, 1, 73.1 |
| tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Kontext |
| RPSudh, 1, 81.1 |
| tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / | Kontext |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Kontext |
| RPSudh, 1, 95.2 |
| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // | Kontext |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Kontext |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Kontext |
| RPSudh, 1, 102.1 |
| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Kontext |
| RPSudh, 1, 104.1 |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext |
| RPSudh, 1, 106.2 |
| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Kontext |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Kontext |
| RPSudh, 1, 115.2 |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // | Kontext |
| RPSudh, 1, 118.2 |
| sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // | Kontext |
| RPSudh, 1, 122.1 |
| mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā / | Kontext |
| RPSudh, 1, 126.2 |
| sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // | Kontext |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Kontext |
| RPSudh, 1, 145.1 |
| śītībhūte tamuttārya lepavedhaśca kathyate / | Kontext |
| RPSudh, 1, 146.1 |
| vidhyate tena sahasā kṣepavedhaḥ sa kathyate / | Kontext |
| RPSudh, 1, 146.1 |
| vidhyate tena sahasā kṣepavedhaḥ sa kathyate / | Kontext |
| RPSudh, 1, 148.2 |
| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // | Kontext |
| RPSudh, 1, 149.2 |
| tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // | Kontext |
| RPSudh, 1, 156.2 |
| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Kontext |
| RPSudh, 10, 10.1 |
| pātinī kathyate saiva vahnimitrā prakīrtitā / | Kontext |
| RPSudh, 10, 11.1 |
| tayā yā racitā mūṣā yogamūṣeti kathyate / | Kontext |
| RPSudh, 10, 12.2 |
| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Kontext |
| RPSudh, 10, 13.1 |
| vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā / | Kontext |
| RPSudh, 10, 13.3 |
| kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // | Kontext |
| RPSudh, 10, 15.1 |
| turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā / | Kontext |
| RPSudh, 10, 19.1 |
| saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / | Kontext |
| RPSudh, 10, 23.2 |
| satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RPSudh, 10, 25.2 |
| pakvamūṣeti sā proktā satvaradravyaśodhinī // | Kontext |
| RPSudh, 10, 26.2 |
| mahāmūṣeti sā proktā satvaradravyaśodhinī // | Kontext |
| RPSudh, 10, 27.2 |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Kontext |
| RPSudh, 10, 28.2 |
| garbhamūṣā tu sā jñeyā pāradasya nibandhinī // | Kontext |
| RPSudh, 10, 29.2 |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // | Kontext |
| RPSudh, 10, 33.1 |
| prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Kontext |
| RPSudh, 10, 34.1 |
| pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / | Kontext |
| RPSudh, 10, 36.2 |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Kontext |
| RPSudh, 10, 37.3 |
| pātālakoṣṭhikā sā tu mṛdusattvasya pātanī // | Kontext |
| RPSudh, 10, 40.1 |
| vitastipramitotsedhā sā budhne caturaṃgulā / | Kontext |
| RPSudh, 10, 41.2 |
| chagaṇānāṃ sahasreṇa pūrayettamanantaram // | Kontext |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Kontext |
| RPSudh, 10, 45.1 |
| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Kontext |
| RPSudh, 10, 50.3 |
| tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // | Kontext |
| RPSudh, 10, 51.2 |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Kontext |
| RPSudh, 2, 11.1 |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / | Kontext |
| RPSudh, 2, 14.2 |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext |
| RPSudh, 2, 25.1 |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Kontext |
| RPSudh, 2, 42.1 |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Kontext |
| RPSudh, 2, 52.1 |
| palāśabījasya tathā tatprasūnarasena hi / | Kontext |
| RPSudh, 2, 57.1 |
| śivayormelanaṃ samyak tasya haste bhaviṣyati / | Kontext |
| RPSudh, 2, 58.0 |
| kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // | Kontext |
| RPSudh, 2, 60.1 |
| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / | Kontext |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext |
| RPSudh, 2, 71.2 |
| tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // | Kontext |
| RPSudh, 2, 72.2 |
| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Kontext |
| RPSudh, 2, 73.2 |
| tatastadgolakaṃ kṛtvā kharparopari vinyaset // | Kontext |
| RPSudh, 2, 77.2 |
| triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // | Kontext |
| RPSudh, 2, 85.2 |
| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // | Kontext |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RPSudh, 3, 8.1 |
| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext |
| RPSudh, 3, 11.2 |
| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext |
| RPSudh, 3, 18.0 |
| sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam // | Kontext |
| RPSudh, 3, 19.2 |
| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Kontext |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext |
| RPSudh, 3, 23.2 |
| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Kontext |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext |
| RPSudh, 3, 26.1 |
| sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Kontext |
| RPSudh, 3, 29.2 |
| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Kontext |
| RPSudh, 3, 30.1 |
| upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / | Kontext |
| RPSudh, 3, 30.2 |
| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Kontext |
| RPSudh, 3, 35.0 |
| sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Kontext |
| RPSudh, 3, 41.2 |
| bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // | Kontext |
| RPSudh, 3, 44.1 |
| sannipātaharā sā tu pañcakolena saṃyutā / | Kontext |
| RPSudh, 3, 48.2 |
| āruṣkareṇa sahitā sā tu sidhmavināśinī // | Kontext |
| RPSudh, 3, 51.1 |
| cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam / | Kontext |
| RPSudh, 3, 54.1 |
| taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / | Kontext |
| RPSudh, 3, 54.1 |
| taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / | Kontext |
| RPSudh, 3, 55.2 |
| pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 3, 56.2 |
| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext |
| RPSudh, 3, 57.1 |
| tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / | Kontext |
| RPSudh, 3, 58.1 |
| sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām / | Kontext |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Kontext |
| RPSudh, 4, 6.2 |
| dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam // | Kontext |
| RPSudh, 4, 7.2 |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext |
| RPSudh, 4, 9.1 |
| patrāṇi lepayettena kalkenātha prayatnataḥ / | Kontext |
| RPSudh, 4, 10.1 |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Kontext |
| RPSudh, 4, 18.3 |
| tadbhasma puratoyena daradena samanvitam / | Kontext |
| RPSudh, 4, 22.2 |
| kailāsaśikharājjātaṃ sahajaṃ tadudīritam // | Kontext |
| RPSudh, 4, 23.1 |
| rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / | Kontext |
| RPSudh, 4, 23.3 |
| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Kontext |
| RPSudh, 4, 24.2 |
| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Kontext |
| RPSudh, 4, 28.2 |
| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // | Kontext |
| RPSudh, 4, 32.1 |
| viṃśatpuṭena tattāraṃ bhūtībhavati niścitam / | Kontext |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext |
| RPSudh, 4, 37.2 |
| kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // | Kontext |
| RPSudh, 4, 38.2 |
| vimardya nimbutoyena tāni patrāṇi lepayet // | Kontext |
| RPSudh, 4, 39.2 |
| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // | Kontext |
| RPSudh, 4, 40.2 |
| tālakena tadardhena śilayā ca tadardhayā // | Kontext |
| RPSudh, 4, 40.2 |
| tālakena tadardhena śilayā ca tadardhayā // | Kontext |
| RPSudh, 4, 45.0 |
| tatsamāṃśasya gaṃdhasya pāradasya samasya ca // | Kontext |
| RPSudh, 4, 46.1 |
| tālakasya tadardhasya śilāyāśca tadardhataḥ / | Kontext |
| RPSudh, 4, 46.1 |
| tālakasya tadardhasya śilāyāśca tadardhataḥ / | Kontext |
| RPSudh, 4, 48.1 |
| tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / | Kontext |
| RPSudh, 4, 51.2 |
| madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // | Kontext |
| RPSudh, 4, 53.1 |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Kontext |
| RPSudh, 4, 58.1 |
| kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca / | Kontext |
| RPSudh, 4, 59.2 |
| tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // | Kontext |
| RPSudh, 4, 59.2 |
| tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // | Kontext |
| RPSudh, 4, 60.2 |
| tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // | Kontext |
| RPSudh, 4, 60.2 |
| tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // | Kontext |
| RPSudh, 4, 62.2 |
| suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet // | Kontext |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Kontext |
| RPSudh, 4, 87.2 |
| tasyopari ca patrāṇi samāni parito nyaset // | Kontext |
| RPSudh, 4, 98.1 |
| patrāṇyālepayettena tataḥ saṃpuṭake nyaset / | Kontext |
| RPSudh, 4, 105.0 |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // | Kontext |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Kontext |
| RPSudh, 4, 110.2 |
| kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // | Kontext |
| RPSudh, 4, 111.2 |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RPSudh, 4, 114.1 |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext |
| RPSudh, 4, 114.2 |
| tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam // | Kontext |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext |
| RPSudh, 5, 1.2 |
| teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // | Kontext |
| RPSudh, 5, 1.2 |
| teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // | Kontext |
| RPSudh, 5, 7.2 |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Kontext |
| RPSudh, 5, 9.2 |
| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Kontext |
| RPSudh, 5, 41.1 |
| paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / | Kontext |
| RPSudh, 5, 42.2 |
| tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // | Kontext |
| RPSudh, 5, 48.1 |
| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / | Kontext |
| RPSudh, 5, 50.1 |
| dhātrīpatrarasenāpi tasyāḥ phalarasena vā / | Kontext |
| RPSudh, 5, 77.2 |
| anayormudraikā kāryā śūlaghnī sā bhavet khalu // | Kontext |
| RPSudh, 5, 82.2 |
| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Kontext |
| RPSudh, 5, 87.1 |
| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Kontext |
| RPSudh, 5, 93.1 |
| tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / | Kontext |
| RPSudh, 5, 96.1 |
| piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / | Kontext |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Kontext |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext |
| RPSudh, 5, 109.2 |
| udake ca vilīyeta tacchuddhaṃ ca vidhīyate // | Kontext |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext |
| RPSudh, 5, 121.2 |
| tena svargamayī siddhirarjitā nātra saṃśayaḥ // | Kontext |
| RPSudh, 6, 3.1 |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Kontext |
| RPSudh, 6, 4.1 |
| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Kontext |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Kontext |
| RPSudh, 6, 10.2 |
| susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // | Kontext |
| RPSudh, 6, 11.2 |
| yā lepitā śvetavastre raṅgabandhakarī hi sā // | Kontext |
| RPSudh, 6, 14.2 |
| kuṣṭharogaharā sā tu pārade bījadhāriṇī // | Kontext |
| RPSudh, 6, 15.3 |
| tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // | Kontext |
| RPSudh, 6, 17.1 |
| kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / | Kontext |
| RPSudh, 6, 32.1 |
| pītavarṇo bhavedyastu sa cokto'malasārakaḥ / | Kontext |
| RPSudh, 6, 32.2 |
| rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Kontext |
| RPSudh, 6, 33.1 |
| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Kontext |
| RPSudh, 6, 34.1 |
| yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / | Kontext |
| RPSudh, 6, 36.1 |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext |
| RPSudh, 6, 43.1 |
| tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam / | Kontext |
| RPSudh, 6, 43.1 |
| tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam / | Kontext |
| RPSudh, 6, 49.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // | Kontext |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Kontext |
| RPSudh, 6, 51.2 |
| tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // | Kontext |
| RPSudh, 6, 56.2 |
| tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Kontext |
| RPSudh, 6, 57.1 |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Kontext |
| RPSudh, 6, 57.2 |
| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Kontext |
| RPSudh, 6, 60.1 |
| sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / | Kontext |
| RPSudh, 6, 64.1 |
| śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / | Kontext |
| RPSudh, 6, 71.2 |
| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Kontext |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Kontext |
| RPSudh, 6, 73.0 |
| pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // | Kontext |
| RPSudh, 6, 77.2 |
| carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // | Kontext |
| RPSudh, 6, 85.2 |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Kontext |
| RPSudh, 7, 3.1 |
| padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Kontext |
| RPSudh, 7, 5.2 |
| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Kontext |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
| RPSudh, 7, 17.2 |
| taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // | Kontext |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Kontext |
| RPSudh, 7, 20.2 |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Kontext |
| RPSudh, 7, 21.2 |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Kontext |
| RPSudh, 7, 22.2 |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Kontext |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Kontext |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Kontext |
| RPSudh, 7, 29.2 |
| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Kontext |
| RPSudh, 7, 30.2 |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext |
| RPSudh, 7, 31.1 |
| vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / | Kontext |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Kontext |
| RPSudh, 7, 34.2 |
| viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / | Kontext |
| RPSudh, 7, 36.2 |
| dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // | Kontext |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Kontext |
| RPSudh, 7, 43.2 |
| proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam // | Kontext |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Kontext |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Kontext |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext |
| RPSudh, 7, 63.1 |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Kontext |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Kontext |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext |
| RPSudh, 7, 66.2 |
| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Kontext |
| RRÅ, R.kh., 1, 6.2 |
| sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // | Kontext |
| RRÅ, R.kh., 1, 6.2 |
| sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // | Kontext |
| RRÅ, R.kh., 1, 9.2 |
| mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // | Kontext |
| RRÅ, R.kh., 1, 20.1 |
| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / | Kontext |
| RRÅ, R.kh., 1, 20.1 |
| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / | Kontext |
| RRÅ, R.kh., 1, 22.3 |
| tattallokahitārthāya prakaṭīkriyate 'dhunā // | Kontext |
| RRÅ, R.kh., 1, 22.3 |
| tattallokahitārthāya prakaṭīkriyate 'dhunā // | Kontext |
| RRÅ, R.kh., 1, 24.2 |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Kontext |
| RRÅ, R.kh., 1, 24.2 |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Kontext |
| RRÅ, R.kh., 1, 24.3 |
| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Kontext |
| RRÅ, R.kh., 1, 25.1 |
| yadanyatra tadatrāsti yadatrāsti na tatkvacit / | Kontext |
| RRÅ, R.kh., 1, 25.1 |
| yadanyatra tadatrāsti yadatrāsti na tatkvacit / | Kontext |
| RRÅ, R.kh., 1, 25.2 |
| rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ / | Kontext |
| RRÅ, R.kh., 1, 26.2 |
| yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // | Kontext |
| RRÅ, R.kh., 2, 4.1 |
| mardayettaptakhalve taṃ jambīrotthadravairdinam / | Kontext |
| RRÅ, R.kh., 2, 10.3 |
| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Kontext |
| RRÅ, R.kh., 2, 14.1 |
| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Kontext |
| RRÅ, R.kh., 2, 21.2 |
| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, R.kh., 2, 22.2 |
| tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // | Kontext |
| RRÅ, R.kh., 2, 23.2 |
| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // | Kontext |
| RRÅ, R.kh., 2, 29.2 |
| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Kontext |
| RRÅ, R.kh., 2, 30.1 |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext |
| RRÅ, R.kh., 2, 32.2 |
| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Kontext |
| RRÅ, R.kh., 2, 34.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // | Kontext |
| RRÅ, R.kh., 2, 37.1 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRÅ, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, R.kh., 2, 38.2 |
| dinaikaṃ tena kalkena vastre liptvā ca vartikām // | Kontext |
| RRÅ, R.kh., 2, 39.1 |
| vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Kontext |
| RRÅ, R.kh., 2, 40.1 |
| kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ / | Kontext |
| RRÅ, R.kh., 2, 40.2 |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 2, 41.1 |
| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 2, 41.1 |
| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 2, 44.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // | Kontext |
| RRÅ, R.kh., 2, 45.1 |
| śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca / | Kontext |
| RRÅ, R.kh., 3, 2.1 |
| brahmahā sa durācāro mama drohī maheśvari / | Kontext |
| RRÅ, R.kh., 3, 3.2 |
| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext |
| RRÅ, R.kh., 3, 5.1 |
| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Kontext |
| RRÅ, R.kh., 3, 7.2 |
| taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 3, 10.1 |
| mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / | Kontext |
| RRÅ, R.kh., 3, 11.1 |
| grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / | Kontext |
| RRÅ, R.kh., 3, 18.2 |
| tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / | Kontext |
| RRÅ, R.kh., 3, 20.2 |
| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext |
| RRÅ, R.kh., 3, 23.1 |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Kontext |
| RRÅ, R.kh., 3, 24.2 |
| peṣayedravidugdhena tena mūṣāṃ pralepayet // | Kontext |
| RRÅ, R.kh., 3, 25.2 |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 3, 27.1 |
| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Kontext |
| RRÅ, R.kh., 3, 27.2 |
| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 30.1 |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Kontext |
| RRÅ, R.kh., 3, 30.1 |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Kontext |
| RRÅ, R.kh., 3, 31.1 |
| kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / | Kontext |
| RRÅ, R.kh., 3, 31.2 |
| tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 3, 42.2 |
| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext |
| RRÅ, R.kh., 4, 2.1 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / | Kontext |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 6.2 |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RRÅ, R.kh., 4, 6.2 |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
| RRÅ, R.kh., 4, 9.2 |
| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // | Kontext |
| RRÅ, R.kh., 4, 11.1 |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 14.0 |
| paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // | Kontext |
| RRÅ, R.kh., 4, 16.1 |
| jayantyā mardayed drāvair dinaikaṃ tattu golakam / | Kontext |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Kontext |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Kontext |
| RRÅ, R.kh., 4, 23.1 |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Kontext |
| RRÅ, R.kh., 4, 23.1 |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Kontext |
| RRÅ, R.kh., 4, 31.2 |
| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Kontext |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Kontext |
| RRÅ, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Kontext |
| RRÅ, R.kh., 4, 44.1 |
| yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ / | Kontext |
| RRÅ, R.kh., 4, 46.2 |
| mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // | Kontext |
| RRÅ, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext |
| RRÅ, R.kh., 4, 49.2 |
| pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 4, 49.2 |
| pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 4, 53.2 |
| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Kontext |
| RRÅ, R.kh., 4, 53.2 |
| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Kontext |
| RRÅ, R.kh., 4, 54.1 |
| rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / | Kontext |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext |
| RRÅ, R.kh., 5, 5.2 |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Kontext |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Kontext |
| RRÅ, R.kh., 5, 11.1 |
| trisaptakṛtvastattaptaṃ kharamūtreṇa secayet / | Kontext |
| RRÅ, R.kh., 5, 11.2 |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 5, 12.2 |
| bhasmībhavati tadvajraṃ vajravatkurute tanum // | Kontext |
| RRÅ, R.kh., 5, 13.2 |
| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // | Kontext |
| RRÅ, R.kh., 5, 19.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, R.kh., 5, 20.2 |
| trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // | Kontext |
| RRÅ, R.kh., 5, 25.2 |
| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Kontext |
| RRÅ, R.kh., 5, 32.1 |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Kontext |
| RRÅ, R.kh., 5, 36.1 |
| striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / | Kontext |
| RRÅ, R.kh., 5, 36.1 |
| striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / | Kontext |
| RRÅ, R.kh., 5, 36.1 |
| striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / | Kontext |
| RRÅ, R.kh., 5, 36.2 |
| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // | Kontext |
| RRÅ, R.kh., 5, 39.1 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Kontext |
| RRÅ, R.kh., 5, 39.3 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Kontext |
| RRÅ, R.kh., 5, 40.0 |
| pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ // | Kontext |
| RRÅ, R.kh., 5, 46.4 |
| hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā // | Kontext |
| RRÅ, R.kh., 6, 4.1 |
| ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam / | Kontext |
| RRÅ, R.kh., 6, 5.2 |
| sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram // | Kontext |
| RRÅ, R.kh., 6, 7.2 |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // | Kontext |
| RRÅ, R.kh., 6, 8.1 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 6, 16.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RRÅ, R.kh., 6, 17.2 |
| tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ // | Kontext |
| RRÅ, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 6, 26.1 |
| taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham / | Kontext |
| RRÅ, R.kh., 6, 26.2 |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // | Kontext |
| RRÅ, R.kh., 6, 27.1 |
| agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / | Kontext |
| RRÅ, R.kh., 6, 27.2 |
| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext |
| RRÅ, R.kh., 7, 5.1 |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext |
| RRÅ, R.kh., 7, 10.2 |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 13.2 |
| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Kontext |
| RRÅ, R.kh., 7, 25.2 |
| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 7, 27.1 |
| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / | Kontext |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 32.2 |
| tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // | Kontext |
| RRÅ, R.kh., 7, 41.1 |
| tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| RRÅ, R.kh., 7, 52.1 |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Kontext |
| RRÅ, R.kh., 8, 13.2 |
| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // | Kontext |
| RRÅ, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Kontext |
| RRÅ, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Kontext |
| RRÅ, R.kh., 8, 21.1 |
| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / | Kontext |
| RRÅ, R.kh., 8, 21.1 |
| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / | Kontext |
| RRÅ, R.kh., 8, 22.1 |
| svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / | Kontext |
| RRÅ, R.kh., 8, 24.1 |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Kontext |
| RRÅ, R.kh., 8, 26.1 |
| tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / | Kontext |
| RRÅ, R.kh., 8, 28.1 |
| taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Kontext |
| RRÅ, R.kh., 8, 29.1 |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Kontext |
| RRÅ, R.kh., 8, 29.1 |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Kontext |
| RRÅ, R.kh., 8, 34.1 |
| tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / | Kontext |
| RRÅ, R.kh., 8, 38.2 |
| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 8, 42.1 |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Kontext |
| RRÅ, R.kh., 8, 43.1 |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Kontext |
| RRÅ, R.kh., 8, 43.1 |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Kontext |
| RRÅ, R.kh., 8, 43.2 |
| tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // | Kontext |
| RRÅ, R.kh., 8, 45.0 |
| jāyate tadvidhānena sarvarogāpahārakam // | Kontext |
| RRÅ, R.kh., 8, 49.1 |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 8, 52.1 |
| uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RRÅ, R.kh., 8, 58.2 |
| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 8, 59.1 |
| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Kontext |
| RRÅ, R.kh., 8, 60.1 |
| svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / | Kontext |
| RRÅ, R.kh., 8, 61.1 |
| tena gandhena sūtena tāmrapatraṃ pralepayet / | Kontext |
| RRÅ, R.kh., 8, 62.1 |
| tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 70.1 |
| tadgolaṃ sūraṇasyāntar tu lepayet / | Kontext |
| RRÅ, R.kh., 8, 74.2 |
| nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // | Kontext |
| RRÅ, R.kh., 8, 77.2 |
| tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // | Kontext |
| RRÅ, R.kh., 8, 81.2 |
| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, R.kh., 8, 88.1 |
| taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / | Kontext |
| RRÅ, R.kh., 8, 88.2 |
| tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 90.2 |
| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Kontext |
| RRÅ, R.kh., 8, 93.2 |
| tadbhasma haritālaṃ ca tulyamamlena kenacit // | Kontext |
| RRÅ, R.kh., 8, 97.1 |
| piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / | Kontext |
| RRÅ, R.kh., 8, 99.1 |
| akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet / | Kontext |
| RRÅ, R.kh., 9, 2.4 |
| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RRÅ, R.kh., 9, 4.1 |
| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Kontext |
| RRÅ, R.kh., 9, 6.2 |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Kontext |
| RRÅ, R.kh., 9, 13.2 |
| tena lauhasya patrāṇi lepayetpalapañcakam // | Kontext |
| RRÅ, R.kh., 9, 17.1 |
| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Kontext |
| RRÅ, R.kh., 9, 27.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Kontext |
| RRÅ, R.kh., 9, 36.1 |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 38.2 |
| piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // | Kontext |
| RRÅ, R.kh., 9, 48.1 |
| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Kontext |
| RRÅ, R.kh., 9, 58.1 |
| kolapramāṇaṃ rogeṣu tacca yogena yojayet / | Kontext |
| RRÅ, R.kh., 9, 62.2 |
| tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 1, 1.2 |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext |
| RRÅ, V.kh., 1, 2.2 |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Kontext |
| RRÅ, V.kh., 1, 5.2 |
| śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // | Kontext |
| RRÅ, V.kh., 1, 6.1 |
| yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / | Kontext |
| RRÅ, V.kh., 1, 6.1 |
| yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / | Kontext |
| RRÅ, V.kh., 1, 9.1 |
| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Kontext |
| RRÅ, V.kh., 1, 10.1 |
| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / | Kontext |
| RRÅ, V.kh., 1, 12.1 |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext |
| RRÅ, V.kh., 1, 19.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RRÅ, V.kh., 1, 21.2 |
| tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // | Kontext |
| RRÅ, V.kh., 1, 25.2 |
| tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // | Kontext |
| RRÅ, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Kontext |
| RRÅ, V.kh., 1, 29.1 |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 1, 30.1 |
| talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ / | Kontext |
| RRÅ, V.kh., 1, 31.1 |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet / | Kontext |
| RRÅ, V.kh., 1, 32.1 |
| tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / | Kontext |
| RRÅ, V.kh., 1, 34.2 |
| tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // | Kontext |
| RRÅ, V.kh., 1, 46.2 |
| kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // | Kontext |
| RRÅ, V.kh., 1, 47.2 |
| tadabhāve surūpā tu yā kācit taruṇāṅganā // | Kontext |
| RRÅ, V.kh., 1, 48.1 |
| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Kontext |
| RRÅ, V.kh., 1, 48.2 |
| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // | Kontext |
| RRÅ, V.kh., 1, 49.1 |
| evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / | Kontext |
| RRÅ, V.kh., 1, 53.2 |
| vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // | Kontext |
| RRÅ, V.kh., 1, 55.1 |
| tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÅ, V.kh., 10, 7.2 |
| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 9.2 |
| patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // | Kontext |
| RRÅ, V.kh., 10, 12.2 |
| tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 10, 14.1 |
| caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / | Kontext |
| RRÅ, V.kh., 10, 15.2 |
| raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // | Kontext |
| RRÅ, V.kh., 10, 24.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RRÅ, V.kh., 10, 29.2 |
| dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // | Kontext |
| RRÅ, V.kh., 10, 30.2 |
| tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / | Kontext |
| RRÅ, V.kh., 10, 30.3 |
| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext |
| RRÅ, V.kh., 10, 32.2 |
| yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // | Kontext |
| RRÅ, V.kh., 10, 34.2 |
| tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // | Kontext |
| RRÅ, V.kh., 10, 36.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet // | Kontext |
| RRÅ, V.kh., 10, 37.2 |
| rañjitaṃ jāyate tattu rasarājasya rañjakam // | Kontext |
| RRÅ, V.kh., 10, 43.2 |
| pratyekaṃ yojayettasmin sarvamekatra pācayet // | Kontext |
| RRÅ, V.kh., 10, 46.2 |
| tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // | Kontext |
| RRÅ, V.kh., 10, 55.1 |
| tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 10, 56.2 |
| sarvaṃ tadamlavargeṇa mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 10, 58.0 |
| tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 10, 72.2 |
| pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // | Kontext |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 10, 84.2 |
| śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // | Kontext |
| RRÅ, V.kh., 11, 5.1 |
| tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / | Kontext |
| RRÅ, V.kh., 11, 7.3 |
| atyamlam āranālaṃ vā tadabhāve niyojayet // | Kontext |
| RRÅ, V.kh., 11, 10.1 |
| tatkalkena limped vastre yāvad aṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 11, 11.1 |
| prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / | Kontext |
| RRÅ, V.kh., 11, 13.2 |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext |
| RRÅ, V.kh., 11, 17.2 |
| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext |
| RRÅ, V.kh., 11, 23.2 |
| tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // | Kontext |
| RRÅ, V.kh., 11, 26.2 |
| sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // | Kontext |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 11, 29.0 |
| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 11, 33.2 |
| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 12, 7.1 |
| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 12, 10.1 |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 12, 11.1 |
| taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / | Kontext |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 14.1 |
| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / | Kontext |
| RRÅ, V.kh., 12, 14.2 |
| sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // | Kontext |
| RRÅ, V.kh., 12, 16.1 |
| punastaṃ jārayettadvattathaiva pratisārayet / | Kontext |
| RRÅ, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Kontext |
| RRÅ, V.kh., 12, 19.1 |
| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 23.1 |
| tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / | Kontext |
| RRÅ, V.kh., 12, 24.1 |
| tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 12, 28.1 |
| yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Kontext |
| RRÅ, V.kh., 12, 36.2 |
| tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam // | Kontext |
| RRÅ, V.kh., 12, 41.2 |
| ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
| RRÅ, V.kh., 12, 48.1 |
| sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / | Kontext |
| RRÅ, V.kh., 12, 48.2 |
| dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // | Kontext |
| RRÅ, V.kh., 12, 49.0 |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 50.2 |
| tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / | Kontext |
| RRÅ, V.kh., 12, 51.0 |
| tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // | Kontext |
| RRÅ, V.kh., 12, 57.1 |
| tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam / | Kontext |
| RRÅ, V.kh., 12, 68.1 |
| tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 12, 76.1 |
| kapotākhyapuṭaikena tamādāyātha mardayet / | Kontext |
| RRÅ, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 12, 82.1 |
| mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā / | Kontext |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext |
| RRÅ, V.kh., 13, 13.2 |
| ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // | Kontext |
| RRÅ, V.kh., 13, 13.2 |
| ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // | Kontext |
| RRÅ, V.kh., 13, 15.2 |
| muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 13, 17.2 |
| kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 13, 35.1 |
| jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet / | Kontext |
| RRÅ, V.kh., 13, 37.4 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext |
| RRÅ, V.kh., 13, 39.1 |
| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 13, 48.2 |
| tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 13, 50.3 |
| tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 13, 56.2 |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // | Kontext |
| RRÅ, V.kh., 13, 59.1 |
| ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / | Kontext |
| RRÅ, V.kh., 13, 71.3 |
| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // | Kontext |
| RRÅ, V.kh., 13, 72.1 |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / | Kontext |
| RRÅ, V.kh., 13, 73.2 |
| strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Kontext |
| RRÅ, V.kh., 13, 73.3 |
| mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // | Kontext |
| RRÅ, V.kh., 13, 76.2 |
| tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 81.2 |
| dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // | Kontext |
| RRÅ, V.kh., 13, 82.0 |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 13, 84.1 |
| tasyāṃ milati sattvāni cūrṇāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 13, 90.2 |
| tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 13, 97.1 |
| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 98.1 |
| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 100.2 |
| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 13, 102.1 |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 13, 105.2 |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |
| RRÅ, V.kh., 14, 2.2 |
| taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 6.2 |
| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // | Kontext |
| RRÅ, V.kh., 14, 7.1 |
| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / | Kontext |
| RRÅ, V.kh., 14, 14.1 |
| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext |
| RRÅ, V.kh., 14, 15.1 |
| tataḥ kacchapayantreṇa jārayettannigadyate / | Kontext |
| RRÅ, V.kh., 14, 21.1 |
| jāritaṃ siddhabījena sārayettannigadyate / | Kontext |
| RRÅ, V.kh., 14, 23.2 |
| svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 36.2 |
| tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // | Kontext |
| RRÅ, V.kh., 14, 37.3 |
| sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // | Kontext |
| RRÅ, V.kh., 14, 45.2 |
| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Kontext |
| RRÅ, V.kh., 14, 46.2 |
| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 14, 48.1 |
| taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / | Kontext |
| RRÅ, V.kh., 14, 52.1 |
| sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 14, 52.1 |
| sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 14, 52.3 |
| tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 14, 54.2 |
| samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 58.2 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 14, 61.2 |
| tatastena śatāṃśena madhunāktena lepayet // | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 66.1 |
| tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 71.1 |
| svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / | Kontext |
| RRÅ, V.kh., 14, 73.2 |
| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 74.2 |
| tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // | Kontext |
| RRÅ, V.kh., 14, 75.1 |
| svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 14, 78.1 |
| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Kontext |
| RRÅ, V.kh., 14, 79.1 |
| taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 79.2 |
| sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // | Kontext |
| RRÅ, V.kh., 14, 83.1 |
| tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / | Kontext |
| RRÅ, V.kh., 14, 83.2 |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Kontext |
| RRÅ, V.kh., 14, 85.2 |
| ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 86.2 |
| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Kontext |
| RRÅ, V.kh., 14, 87.1 |
| sahasraguṇitaṃ yāvat tridhā tenaiva sārayet / | Kontext |
| RRÅ, V.kh., 14, 89.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // | Kontext |
| RRÅ, V.kh., 14, 92.1 |
| tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 14, 93.2 |
| dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 94.1 |
| tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / | Kontext |
| RRÅ, V.kh., 14, 94.2 |
| tatastaṃ tārabījena sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 14, 95.2 |
| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 14, 97.1 |
| cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / | Kontext |
| RRÅ, V.kh., 14, 98.2 |
| taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 99.1 |
| tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / | Kontext |
| RRÅ, V.kh., 14, 103.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 14, 104.1 |
| tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 14, 104.2 |
| tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // | Kontext |
| RRÅ, V.kh., 14, 106.1 |
| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Kontext |
| RRÅ, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext |
| RRÅ, V.kh., 15, 1.2 |
| jāritasya narapāradasya vai tatsamastamadhunā nigadyate // | Kontext |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 5.3 |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 15, 5.3 |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 15, 7.1 |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 15, 10.1 |
| drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 12.2 |
| mucyate yatra yatraiva tattad dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 12.2 |
| mucyate yatra yatraiva tattad dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 12.2 |
| mucyate yatra yatraiva tattad dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 17.2 |
| mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 15, 18.0 |
| triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // | Kontext |
| RRÅ, V.kh., 15, 18.0 |
| triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // | Kontext |
| RRÅ, V.kh., 15, 19.1 |
| gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 15, 21.1 |
| tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / | Kontext |
| RRÅ, V.kh., 15, 22.3 |
| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 26.2 |
| viṃśavāraṃ prayatnena tena kalkena lepayet // | Kontext |
| RRÅ, V.kh., 15, 28.2 |
| peṣayenmātuluṃgāmlaistena kalkena lepayet // | Kontext |
| RRÅ, V.kh., 15, 30.2 |
| pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // | Kontext |
| RRÅ, V.kh., 15, 32.1 |
| tatastasya rasendrasya garbhadrāvaṇabījakam / | Kontext |
| RRÅ, V.kh., 15, 33.2 |
| dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // | Kontext |
| RRÅ, V.kh., 15, 35.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 37.1 |
| jāritaṃ jārayettena svarṇavajreṇa vai tridhā / | Kontext |
| RRÅ, V.kh., 15, 38.2 |
| tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // | Kontext |
| RRÅ, V.kh., 15, 39.1 |
| tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / | Kontext |
| RRÅ, V.kh., 15, 40.2 |
| tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Kontext |
| RRÅ, V.kh., 15, 41.1 |
| tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / | Kontext |
| RRÅ, V.kh., 15, 41.2 |
| gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // | Kontext |
| RRÅ, V.kh., 15, 43.2 |
| bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / | Kontext |
| RRÅ, V.kh., 15, 45.2 |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 15, 53.2 |
| tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet // | Kontext |
| RRÅ, V.kh., 15, 54.1 |
| sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 58.2 |
| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext |
| RRÅ, V.kh., 15, 62.2 |
| samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // | Kontext |
| RRÅ, V.kh., 15, 63.3 |
| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 15, 64.2 |
| tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 15, 65.1 |
| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Kontext |
| RRÅ, V.kh., 15, 66.2 |
| anena kramayogena jārayettaṃ kalāguṇam // | Kontext |
| RRÅ, V.kh., 15, 71.1 |
| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / | Kontext |
| RRÅ, V.kh., 15, 71.1 |
| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / | Kontext |
| RRÅ, V.kh., 15, 71.3 |
| drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 15, 73.1 |
| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Kontext |
| RRÅ, V.kh., 15, 75.1 |
| tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / | Kontext |
| RRÅ, V.kh., 15, 78.2 |
| sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // | Kontext |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 15, 83.2 |
| athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // | Kontext |
| RRÅ, V.kh., 15, 89.1 |
| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Kontext |
| RRÅ, V.kh., 15, 90.1 |
| tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 15, 92.1 |
| tatastaṃ pakvabījena sāritaṃ jārayet kramāt / | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 15, 99.1 |
| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / | Kontext |
| RRÅ, V.kh., 15, 100.1 |
| tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / | Kontext |
| RRÅ, V.kh., 15, 102.2 |
| pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 15, 103.2 |
| tasyaiva rasarājasya pādāṃśaṃ rasabījakam // | Kontext |
| RRÅ, V.kh., 15, 105.2 |
| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // | Kontext |
| RRÅ, V.kh., 15, 106.1 |
| lepayenmadhunāktena sahasrāṃśena tatpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 110.1 |
| jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 113.1 |
| triguṇaṃ tu bhavedyāvattatastenaiva sārayet / | Kontext |
| RRÅ, V.kh., 15, 114.2 |
| koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 15, 118.2 |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 119.2 |
| mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 1.2 |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / | Kontext |
| RRÅ, V.kh., 16, 1.2 |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 16, 2.2 |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext |
| RRÅ, V.kh., 16, 6.2 |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // | Kontext |
| RRÅ, V.kh., 16, 7.1 |
| udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai / | Kontext |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 16, 10.1 |
| kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / | Kontext |
| RRÅ, V.kh., 16, 13.3 |
| tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // | Kontext |
| RRÅ, V.kh., 16, 14.1 |
| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / | Kontext |
| RRÅ, V.kh., 16, 14.2 |
| tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // | Kontext |
| RRÅ, V.kh., 16, 15.2 |
| tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // | Kontext |
| RRÅ, V.kh., 16, 16.2 |
| tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 16, 17.2 |
| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 22.1 |
| bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet / | Kontext |
| RRÅ, V.kh., 16, 28.2 |
| yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // | Kontext |
| RRÅ, V.kh., 16, 29.2 |
| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 16, 29.2 |
| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 16, 29.2 |
| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 16, 32.2 |
| garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // | Kontext |
| RRÅ, V.kh., 16, 33.2 |
| tato vyomādisatvāni tulyatulyāni tasya vai // | Kontext |
| RRÅ, V.kh., 16, 34.2 |
| tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // | Kontext |
| RRÅ, V.kh., 16, 35.2 |
| tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 16, 36.2 |
| koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 38.1 |
| tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 16, 40.1 |
| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 16, 40.2 |
| guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam // | Kontext |
| RRÅ, V.kh., 16, 41.2 |
| tulyena kāṃjikenaiva sārayeccātha tena vai / | Kontext |
| RRÅ, V.kh., 16, 43.2 |
| bhāvayetsaptadhā gharme paścāttatsamakāṃcane // | Kontext |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext |
| RRÅ, V.kh., 16, 48.2 |
| tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // | Kontext |
| RRÅ, V.kh., 16, 51.1 |
| saptadhā tatprayatnena tadraso mriyate dhruvam / | Kontext |
| RRÅ, V.kh., 16, 51.1 |
| saptadhā tatprayatnena tadraso mriyate dhruvam / | Kontext |
| RRÅ, V.kh., 16, 52.2 |
| cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // | Kontext |
| RRÅ, V.kh., 16, 53.1 |
| mārayet pakvabījāni tridhā taṃ jārayet kramāt / | Kontext |
| RRÅ, V.kh., 16, 53.2 |
| pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // | Kontext |
| RRÅ, V.kh., 16, 54.1 |
| yojayellakṣabhāgena caṃdrārke drāvite tu tam / | Kontext |
| RRÅ, V.kh., 16, 64.2 |
| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 16, 71.2 |
| raktavaikrāṃtayogena tāraṃ tenaiva mārayet // | Kontext |
| RRÅ, V.kh., 16, 72.1 |
| tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 16, 74.0 |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 16, 77.1 |
| pacetsaptapuṭairevaṃ tadbhasma palamātrakam / | Kontext |
| RRÅ, V.kh., 16, 82.1 |
| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Kontext |
| RRÅ, V.kh., 16, 83.1 |
| tadrasaṃ pakvabījena sārayetpūrvavattridhā / | Kontext |
| RRÅ, V.kh., 16, 84.0 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 87.1 |
| samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca / | Kontext |
| RRÅ, V.kh., 16, 88.2 |
| lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam / | Kontext |
| RRÅ, V.kh., 16, 88.3 |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 92.1 |
| vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / | Kontext |
| RRÅ, V.kh., 16, 94.2 |
| tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // | Kontext |
| RRÅ, V.kh., 16, 94.2 |
| tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // | Kontext |
| RRÅ, V.kh., 16, 95.1 |
| suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Kontext |
| RRÅ, V.kh., 16, 96.1 |
| aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / | Kontext |
| RRÅ, V.kh., 16, 96.2 |
| śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 97.2 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 98.1 |
| suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Kontext |
| RRÅ, V.kh., 16, 100.2 |
| tadgolaṃ nigalenaiva sarvato lepayed ghanam // | Kontext |
| RRÅ, V.kh., 16, 101.2 |
| peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // | Kontext |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 16, 102.2 |
| tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 16, 103.1 |
| tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet / | Kontext |
| RRÅ, V.kh., 16, 104.2 |
| pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // | Kontext |
| RRÅ, V.kh., 16, 107.1 |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext |
| RRÅ, V.kh., 16, 107.2 |
| tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // | Kontext |
| RRÅ, V.kh., 16, 108.1 |
| kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / | Kontext |
| RRÅ, V.kh., 16, 115.2 |
| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // | Kontext |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext |
| RRÅ, V.kh., 17, 8.1 |
| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Kontext |
| RRÅ, V.kh., 17, 12.1 |
| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Kontext |
| RRÅ, V.kh., 17, 13.2 |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Kontext |
| RRÅ, V.kh., 17, 14.1 |
| tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / | Kontext |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 20.2 |
| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Kontext |
| RRÅ, V.kh., 17, 23.1 |
| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 17, 25.1 |
| mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ / | Kontext |
| RRÅ, V.kh., 17, 31.2 |
| phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // | Kontext |
| RRÅ, V.kh., 17, 33.2 |
| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Kontext |
| RRÅ, V.kh., 17, 35.1 |
| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / | Kontext |
| RRÅ, V.kh., 17, 35.2 |
| yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 35.3 |
| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 36.1 |
| paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 37.1 |
| taccūrṇaṃ daśamāṃśena drute satve pratāpayet / | Kontext |
| RRÅ, V.kh., 17, 37.2 |
| tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 38.2 |
| tadvāpena dravetsattvaṃ lohāni sakalāni ca // | Kontext |
| RRÅ, V.kh., 17, 42.2 |
| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Kontext |
| RRÅ, V.kh., 17, 43.2 |
| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 46.2 |
| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÅ, V.kh., 17, 48.1 |
| aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / | Kontext |
| RRÅ, V.kh., 17, 48.2 |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // | Kontext |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 17, 59.1 |
| tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Kontext |
| RRÅ, V.kh., 17, 60.2 |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 70.1 |
| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 18, 11.2 |
| strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // | Kontext |
| RRÅ, V.kh., 18, 57.1 |
| drutayo mīlitā yena mūṣāṃ tenaiva lepayet / | Kontext |
| RRÅ, V.kh., 18, 60.2 |
| tatastaṃ pakvabījena sārayejjāraṇātrayam // | Kontext |
| RRÅ, V.kh., 18, 61.1 |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 66.1 |
| tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Kontext |
| RRÅ, V.kh., 18, 67.2 |
| ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 69.1 |
| jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ / | Kontext |
| RRÅ, V.kh., 18, 69.2 |
| sārayet pakvabījena tridhā taṃ jārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 71.2 |
| ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // | Kontext |
| RRÅ, V.kh., 18, 73.2 |
| melitaṃ pūrvayogena jārayet tat krameṇa vai // | Kontext |
| RRÅ, V.kh., 18, 76.1 |
| tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / | Kontext |
| RRÅ, V.kh., 18, 78.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 82.0 |
| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 18, 85.2 |
| tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // | Kontext |
| RRÅ, V.kh., 18, 87.2 |
| cārayejjārayettadvat samāṃśaṃ cātha tasya vai // | Kontext |
| RRÅ, V.kh., 18, 88.2 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // | Kontext |
| RRÅ, V.kh., 18, 89.2 |
| pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt // | Kontext |
| RRÅ, V.kh., 18, 93.1 |
| pūrvavatkramayogena jārye tasmin caturguṇam / | Kontext |
| RRÅ, V.kh., 18, 93.2 |
| tatastaṃ pakvabījena sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 18, 94.1 |
| tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat / | Kontext |
| RRÅ, V.kh., 18, 94.2 |
| ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 98.2 |
| vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam // | Kontext |
| RRÅ, V.kh., 18, 102.1 |
| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 18, 103.2 |
| svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 18, 105.2 |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 18, 108.1 |
| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Kontext |
| RRÅ, V.kh., 18, 113.1 |
| vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / | Kontext |
| RRÅ, V.kh., 18, 116.2 |
| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 119.1 |
| caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet / | Kontext |
| RRÅ, V.kh., 18, 123.1 |
| tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / | Kontext |
| RRÅ, V.kh., 18, 123.2 |
| tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // | Kontext |
| RRÅ, V.kh., 18, 124.1 |
| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / | Kontext |
| RRÅ, V.kh., 18, 125.1 |
| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Kontext |
| RRÅ, V.kh., 18, 125.2 |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 126.1 |
| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext |
| RRÅ, V.kh., 18, 126.3 |
| tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 127.1 |
| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext |
| RRÅ, V.kh., 18, 127.3 |
| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 128.1 |
| pāṣāṇavedhako yo'sau parvatāni tu tena vai / | Kontext |
| RRÅ, V.kh., 18, 129.2 |
| tenaiva vedhayetsarvāṃ saśailavanakānanām / | Kontext |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 18, 130.1 |
| trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ / | Kontext |
| RRÅ, V.kh., 18, 130.2 |
| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // | Kontext |
| RRÅ, V.kh., 18, 131.1 |
| svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ / | Kontext |
| RRÅ, V.kh., 18, 131.2 |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 132.1 |
| jāyante nātra saṃdehastatsvedasparśanādapi / | Kontext |
| RRÅ, V.kh., 18, 135.1 |
| tenaiva pādabhāgena hemapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 18, 138.2 |
| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 18, 141.1 |
| abhrasatvaprakāreṇa jārayettat krameṇa vai / | Kontext |
| RRÅ, V.kh., 18, 142.1 |
| tatastenaiva bījena sāraṇākrāmaṇātrayam / | Kontext |
| RRÅ, V.kh., 18, 142.3 |
| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 18, 143.2 |
| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Kontext |
| RRÅ, V.kh., 18, 144.1 |
| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 145.1 |
| dattvā tasmiṃstadā khalve vyomavallīdravairdinam / | Kontext |
| RRÅ, V.kh., 18, 145.2 |
| tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 18, 146.2 |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 18, 151.2 |
| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Kontext |
| RRÅ, V.kh., 18, 151.2 |
| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Kontext |
| RRÅ, V.kh., 18, 152.2 |
| tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // | Kontext |
| RRÅ, V.kh., 18, 154.1 |
| tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Kontext |
| RRÅ, V.kh., 18, 154.2 |
| mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 18, 154.2 |
| mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 18, 155.1 |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Kontext |
| RRÅ, V.kh., 18, 162.2 |
| tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // | Kontext |
| RRÅ, V.kh., 18, 164.1 |
| talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 18, 165.1 |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
| RRÅ, V.kh., 18, 165.2 |
| punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam / | Kontext |
| RRÅ, V.kh., 18, 166.1 |
| svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 18, 167.2 |
| mardayellolayettena muktācūrṇaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 18, 169.0 |
| ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // | Kontext |
| RRÅ, V.kh., 18, 169.0 |
| ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // | Kontext |
| RRÅ, V.kh., 18, 170.2 |
| indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // | Kontext |
| RRÅ, V.kh., 18, 173.3 |
| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Kontext |
| RRÅ, V.kh., 18, 174.2 |
| bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 18, 177.1 |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 18, 179.1 |
| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext |
| RRÅ, V.kh., 18, 181.2 |
| tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 18, 182.1 |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 19, 2.1 |
| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Kontext |
| RRÅ, V.kh., 19, 3.1 |
| mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / | Kontext |
| RRÅ, V.kh., 19, 4.2 |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Kontext |
| RRÅ, V.kh., 19, 5.2 |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 6.1 |
| varṣopalāstu tenaiva lālayitvā supācite / | Kontext |
| RRÅ, V.kh., 19, 7.1 |
| nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / | Kontext |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Kontext |
| RRÅ, V.kh., 19, 8.1 |
| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / | Kontext |
| RRÅ, V.kh., 19, 8.2 |
| indranīlāni tānyeva jāyante nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 10.1 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 10.2 |
| sarve marakatāstena samīcīnā bhavanti vai // | Kontext |
| RRÅ, V.kh., 19, 11.2 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 19, 12.0 |
| gomedāni tu tānyeva pravartante na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 13.2 |
| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Kontext |
| RRÅ, V.kh., 19, 14.1 |
| tatsarvaṃ pācayedyāmam avatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 14.2 |
| varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 14.3 |
| bhavanti puṣparāgāste yathā khanyutthitāni ca // | Kontext |
| RRÅ, V.kh., 19, 16.1 |
| tatsarvaṃ pācayedyāmamavatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 16.2 |
| varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 16.3 |
| nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 19.2 |
| taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 19, 21.2 |
| suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // | Kontext |
| RRÅ, V.kh., 19, 22.3 |
| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 19, 24.1 |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Kontext |
| RRÅ, V.kh., 19, 27.1 |
| udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / | Kontext |
| RRÅ, V.kh., 19, 28.2 |
| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // | Kontext |
| RRÅ, V.kh., 19, 29.2 |
| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Kontext |
| RRÅ, V.kh., 19, 30.1 |
| tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / | Kontext |
| RRÅ, V.kh., 19, 32.2 |
| kārayetpūrvavattāni mauktikāni bhavanti vai // | Kontext |
| RRÅ, V.kh., 19, 34.1 |
| kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / | Kontext |
| RRÅ, V.kh., 19, 34.1 |
| kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / | Kontext |
| RRÅ, V.kh., 19, 35.2 |
| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 19, 35.2 |
| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 19, 42.1 |
| tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / | Kontext |
| RRÅ, V.kh., 19, 45.2 |
| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // | Kontext |
| RRÅ, V.kh., 19, 54.1 |
| raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / | Kontext |
| RRÅ, V.kh., 19, 56.1 |
| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Kontext |
| RRÅ, V.kh., 19, 56.2 |
| raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // | Kontext |
| RRÅ, V.kh., 19, 61.2 |
| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / | Kontext |
| RRÅ, V.kh., 19, 63.2 |
| tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // | Kontext |
| RRÅ, V.kh., 19, 66.2 |
| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // | Kontext |
| RRÅ, V.kh., 19, 67.0 |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 71.1 |
| tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 19, 71.2 |
| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 19, 71.3 |
| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 72.2 |
| tadvāpaṃ daśamāṃśena drute nāge pradāpayet // | Kontext |
| RRÅ, V.kh., 19, 73.1 |
| tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 19, 73.2 |
| tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // | Kontext |
| RRÅ, V.kh., 19, 75.2 |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // | Kontext |
| RRÅ, V.kh., 19, 76.2 |
| vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 19, 81.2 |
| tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // | Kontext |
| RRÅ, V.kh., 19, 82.1 |
| śatāṃśena kṣipettasmin raktaśākinimūlakam / | Kontext |
| RRÅ, V.kh., 19, 82.2 |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext |
| RRÅ, V.kh., 19, 83.3 |
| ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // | Kontext |
| RRÅ, V.kh., 19, 84.1 |
| meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / | Kontext |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Kontext |
| RRÅ, V.kh., 19, 85.2 |
| pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Kontext |
| RRÅ, V.kh., 19, 87.2 |
| jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // | Kontext |
| RRÅ, V.kh., 19, 89.2 |
| tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // | Kontext |
| RRÅ, V.kh., 19, 90.1 |
| pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / | Kontext |
| RRÅ, V.kh., 19, 91.0 |
| svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 92.2 |
| tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 19, 93.1 |
| niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / | Kontext |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Kontext |
| RRÅ, V.kh., 19, 94.2 |
| chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // | Kontext |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Kontext |
| RRÅ, V.kh., 19, 98.1 |
| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 19, 98.1 |
| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 19, 98.2 |
| tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // | Kontext |
| RRÅ, V.kh., 19, 98.2 |
| tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // | Kontext |
| RRÅ, V.kh., 19, 99.2 |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 19, 99.2 |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 19, 100.1 |
| campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ / | Kontext |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÅ, V.kh., 19, 101.2 |
| māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 102.2 |
| tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // | Kontext |
| RRÅ, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 19, 106.2 |
| sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // | Kontext |
| RRÅ, V.kh., 19, 107.2 |
| niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // | Kontext |
| RRÅ, V.kh., 19, 108.1 |
| anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Kontext |
| RRÅ, V.kh., 19, 109.1 |
| sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Kontext |
| RRÅ, V.kh., 19, 113.1 |
| pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam / | Kontext |
| RRÅ, V.kh., 19, 114.1 |
| tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / | Kontext |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 116.2 |
| gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 117.2 |
| viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // | Kontext |
| RRÅ, V.kh., 19, 118.3 |
| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Kontext |
| RRÅ, V.kh., 19, 122.2 |
| dinamekaṃ prayatnena vartikāṃ tena kārayet // | Kontext |
| RRÅ, V.kh., 19, 123.1 |
| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 19, 123.1 |
| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 19, 126.1 |
| māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / | Kontext |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext |
| RRÅ, V.kh., 19, 130.2 |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÅ, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÅ, V.kh., 19, 133.1 |
| yattu tatkāṣṭhaṃ tu samāharet / | Kontext |
| RRÅ, V.kh., 19, 135.1 |
| tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 136.2 |
| tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // | Kontext |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext |
| RRÅ, V.kh., 19, 138.2 |
| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Kontext |
| RRÅ, V.kh., 19, 139.1 |
| taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / | Kontext |
| RRÅ, V.kh., 19, 140.2 |
| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 2, 6.1 |
| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Kontext |
| RRÅ, V.kh., 2, 22.1 |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / | Kontext |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Kontext |
| RRÅ, V.kh., 2, 27.1 |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Kontext |
| RRÅ, V.kh., 2, 27.1 |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Kontext |
| RRÅ, V.kh., 2, 34.2 |
| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // | Kontext |
| RRÅ, V.kh., 2, 35.2 |
| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // | Kontext |
| RRÅ, V.kh., 2, 38.2 |
| taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 2, 46.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 2, 47.2 |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Kontext |
| RRÅ, V.kh., 2, 48.1 |
| athavā hiṃgulāt sūtaṃ grāhayettannigadyate / | Kontext |
| RRÅ, V.kh., 2, 50.1 |
| sadravaṃ taṃ samādāya śikhipittena bhāvayet / | Kontext |
| RRÅ, V.kh., 2, 53.2 |
| pātayet pātanāyaṃtre dinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext |
| RRÅ, V.kh., 20, 6.2 |
| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 7.0 |
| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 20, 8.2 |
| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
| RRÅ, V.kh., 20, 11.1 |
| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 20, 12.2 |
| jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // | Kontext |
| RRÅ, V.kh., 20, 13.1 |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Kontext |
| RRÅ, V.kh., 20, 15.3 |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 19.2 |
| tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // | Kontext |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 20.2 |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Kontext |
| RRÅ, V.kh., 20, 21.2 |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Kontext |
| RRÅ, V.kh., 20, 21.2 |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Kontext |
| RRÅ, V.kh., 20, 24.2 |
| ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // | Kontext |
| RRÅ, V.kh., 20, 25.2 |
| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Kontext |
| RRÅ, V.kh., 20, 27.1 |
| tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 28.1 |
| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 20, 28.2 |
| vajramūṣodare cātha tena kalkena lepya vai // | Kontext |
| RRÅ, V.kh., 20, 29.1 |
| golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 31.1 |
| nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / | Kontext |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext |
| RRÅ, V.kh., 20, 37.2 |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Kontext |
| RRÅ, V.kh., 20, 38.2 |
| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 20, 45.2 |
| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // | Kontext |
| RRÅ, V.kh., 20, 46.1 |
| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 20, 46.2 |
| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Kontext |
| RRÅ, V.kh., 20, 50.2 |
| vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet // | Kontext |
| RRÅ, V.kh., 20, 56.2 |
| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Kontext |
| RRÅ, V.kh., 20, 58.1 |
| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Kontext |
| RRÅ, V.kh., 20, 62.1 |
| tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ / | Kontext |
| RRÅ, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 20, 64.1 |
| śuddhāni tāmrapatrāṇi tena kalkena lepayet / | Kontext |
| RRÅ, V.kh., 20, 65.0 |
| evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 67.2 |
| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 68.2 |
| āraktasnukpayobhistanmardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 20, 69.1 |
| tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā / | Kontext |
| RRÅ, V.kh., 20, 69.2 |
| sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 20, 70.2 |
| tena nāgasya patrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 71.2 |
| bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // | Kontext |
| RRÅ, V.kh., 20, 72.3 |
| tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // | Kontext |
| RRÅ, V.kh., 20, 74.2 |
| tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 20, 75.2 |
| tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 20, 76.2 |
| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext |
| RRÅ, V.kh., 20, 77.0 |
| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 20, 79.1 |
| tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / | Kontext |
| RRÅ, V.kh., 20, 80.1 |
| ekīkṛtya samāvartya tena patrāṇi kārayet / | Kontext |
| RRÅ, V.kh., 20, 82.2 |
| piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet / | Kontext |
| RRÅ, V.kh., 20, 84.2 |
| bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // | Kontext |
| RRÅ, V.kh., 20, 85.1 |
| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 20, 86.2 |
| śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 89.2 |
| viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // | Kontext |
| RRÅ, V.kh., 20, 91.0 |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 93.2 |
| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 98.1 |
| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 20, 98.2 |
| tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // | Kontext |
| RRÅ, V.kh., 20, 99.2 |
| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 20, 100.1 |
| tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / | Kontext |
| RRÅ, V.kh., 20, 101.2 |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Kontext |
| RRÅ, V.kh., 20, 102.2 |
| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Kontext |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext |
| RRÅ, V.kh., 20, 104.2 |
| drutasya śatabhāgena tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 20, 108.1 |
| punastasmindrute deyā vaṭikā vaḍavāmukhā / | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Kontext |
| RRÅ, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÅ, V.kh., 20, 116.2 |
| taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 117.1 |
| guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / | Kontext |
| RRÅ, V.kh., 20, 117.1 |
| guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / | Kontext |
| RRÅ, V.kh., 20, 118.1 |
| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 120.2 |
| taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 121.1 |
| tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet / | Kontext |
| RRÅ, V.kh., 20, 122.2 |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 20, 122.2 |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 20, 126.0 |
| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // | Kontext |
| RRÅ, V.kh., 20, 126.0 |
| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // | Kontext |
| RRÅ, V.kh., 20, 128.1 |
| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Kontext |
| RRÅ, V.kh., 20, 128.2 |
| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 20, 132.1 |
| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Kontext |
| RRÅ, V.kh., 20, 137.1 |
| taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Kontext |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Kontext |
| RRÅ, V.kh., 20, 140.2 |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 3, 1.2 |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Kontext |
| RRÅ, V.kh., 3, 3.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RRÅ, V.kh., 3, 4.1 |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, V.kh., 3, 18.3 |
| tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā / | Kontext |
| RRÅ, V.kh., 3, 21.1 |
| mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / | Kontext |
| RRÅ, V.kh., 3, 22.2 |
| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RRÅ, V.kh., 3, 24.1 |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 3, 25.2 |
| saiva chidrānvitā madhyagambhīrā sāraṇocitā // | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 30.1 |
| kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 32.1 |
| secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam / | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 35.1 |
| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / | Kontext |
| RRÅ, V.kh., 3, 36.2 |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Kontext |
| RRÅ, V.kh., 3, 40.2 |
| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 41.1 |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Kontext |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 3, 45.2 |
| taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 46.2 |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Kontext |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 52.2 |
| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext |
| RRÅ, V.kh., 3, 54.2 |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 3, 55.2 |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 57.2 |
| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 59.1 |
| eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Kontext |
| RRÅ, V.kh., 3, 62.2 |
| tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 3, 71.1 |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / | Kontext |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| RRÅ, V.kh., 3, 81.2 |
| idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 3, 81.2 |
| idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 3, 84.2 |
| tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // | Kontext |
| RRÅ, V.kh., 3, 88.2 |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // | Kontext |
| RRÅ, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÅ, V.kh., 3, 98.1 |
| hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / | Kontext |
| RRÅ, V.kh., 3, 98.2 |
| dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 103.1 |
| dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 107.1 |
| bhāvayedātape tīvre tatkalkena vilepya ca / | Kontext |
| RRÅ, V.kh., 3, 109.1 |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / | Kontext |
| RRÅ, V.kh., 3, 112.1 |
| tena lohasya patrāṇi lepayet palapañcakam / | Kontext |
| RRÅ, V.kh., 3, 116.1 |
| tadbhasma haritālaṃ tu tulyamamlena mardayet / | Kontext |
| RRÅ, V.kh., 3, 119.2 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 3, 122.1 |
| mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / | Kontext |
| RRÅ, V.kh., 3, 124.1 |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Kontext |
| RRÅ, V.kh., 3, 125.2 |
| piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet // | Kontext |
| RRÅ, V.kh., 3, 126.2 |
| tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet // | Kontext |
| RRÅ, V.kh., 4, 3.1 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 9.1 |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / | Kontext |
| RRÅ, V.kh., 4, 10.1 |
| tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ / | Kontext |
| RRÅ, V.kh., 4, 11.2 |
| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RRÅ, V.kh., 4, 12.1 |
| tena vedhastu tārasya drutasya śatabhāgataḥ / | Kontext |
| RRÅ, V.kh., 4, 14.1 |
| tad gandhaṃ karṣamekaṃ tu narapittena lolitam / | Kontext |
| RRÅ, V.kh., 4, 15.1 |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext |
| RRÅ, V.kh., 4, 16.2 |
| bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 4, 18.1 |
| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / | Kontext |
| RRÅ, V.kh., 4, 25.1 |
| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 27.1 |
| ācchādya tena kalkena śarāveṇa nirudhya ca / | Kontext |
| RRÅ, V.kh., 4, 27.2 |
| pācayennalikāyantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, V.kh., 4, 31.1 |
| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Kontext |
| RRÅ, V.kh., 4, 42.1 |
| tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam / | Kontext |
| RRÅ, V.kh., 4, 43.1 |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Kontext |
| RRÅ, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÅ, V.kh., 4, 45.2 |
| tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 46.1 |
| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / | Kontext |
| RRÅ, V.kh., 4, 47.1 |
| ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 47.2 |
| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 4, 49.2 |
| gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // | Kontext |
| RRÅ, V.kh., 4, 52.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 56.1 |
| jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet / | Kontext |
| RRÅ, V.kh., 4, 58.1 |
| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 4, 60.2 |
| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Kontext |
| RRÅ, V.kh., 4, 61.2 |
| jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // | Kontext |
| RRÅ, V.kh., 4, 63.1 |
| tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / | Kontext |
| RRÅ, V.kh., 4, 63.1 |
| tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / | Kontext |
| RRÅ, V.kh., 4, 65.2 |
| tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 66.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 67.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 4, 70.2 |
| tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // | Kontext |
| RRÅ, V.kh., 4, 72.2 |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 73.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 74.2 |
| mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / | Kontext |
| RRÅ, V.kh., 4, 76.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 77.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 4, 82.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 4, 82.2 |
| chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam // | Kontext |
| RRÅ, V.kh., 4, 86.1 |
| tenaiva madhunoktena tārāriṣṭaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 4, 87.2 |
| mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 89.1 |
| tena tārasya patrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 90.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 4, 91.1 |
| caturdhā vimalā śuddhā teṣvekā palamātrakam / | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 92.3 |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 4, 93.1 |
| tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 4, 93.2 |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 4, 94.2 |
| mardayettulyatulyāṃśaṃ tena kalkena sādhayet // | Kontext |
| RRÅ, V.kh., 4, 96.2 |
| tatastasyaiva patrāṇi tena kalkena lepayet // | Kontext |
| RRÅ, V.kh., 4, 96.2 |
| tatastasyaiva patrāṇi tena kalkena lepayet // | Kontext |
| RRÅ, V.kh., 4, 97.1 |
| udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 98.1 |
| kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / | Kontext |
| RRÅ, V.kh., 4, 99.1 |
| tena tārasya patrāṇi praliptāni viśoṣayet / | Kontext |
| RRÅ, V.kh., 4, 99.2 |
| āvartya ḍhālayettasmiṃstena kalkena bhāvitam // | Kontext |
| RRÅ, V.kh., 4, 99.2 |
| āvartya ḍhālayettasmiṃstena kalkena bhāvitam // | Kontext |
| RRÅ, V.kh., 4, 100.2 |
| tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // | Kontext |
| RRÅ, V.kh., 4, 102.1 |
| tena tārasya patrāṇi praviliptāni śoṣayet / | Kontext |
| RRÅ, V.kh., 4, 103.1 |
| śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 106.1 |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 107.1 |
| saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 4, 110.2 |
| yojayellohavādeṣu tadidānīṃ nigadyate // | Kontext |
| RRÅ, V.kh., 4, 112.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 4, 113.2 |
| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 115.1 |
| kṣaudrayuktena tenaiva tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 118.1 |
| āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 119.1 |
| tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 4, 121.2 |
| nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // | Kontext |
| RRÅ, V.kh., 4, 122.1 |
| ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 125.1 |
| tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 127.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // | Kontext |
| RRÅ, V.kh., 4, 130.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam / | Kontext |
| RRÅ, V.kh., 4, 133.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 134.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 135.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 4, 138.2 |
| tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // | Kontext |
| RRÅ, V.kh., 4, 140.2 |
| kartavyaṃ pūrvavatprājñaistamādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 141.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 147.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 4, 147.2 |
| chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam // | Kontext |
| RRÅ, V.kh., 4, 151.1 |
| tenaiva madhunāktena tārāriṣṭaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 4, 153.1 |
| tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / | Kontext |
| RRÅ, V.kh., 4, 155.1 |
| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Kontext |
| RRÅ, V.kh., 4, 155.2 |
| tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 156.2 |
| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // | Kontext |
| RRÅ, V.kh., 4, 157.1 |
| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Kontext |
| RRÅ, V.kh., 4, 157.2 |
| tenaiva tārapatrāṇi praliptāni viśoṣayet // | Kontext |
| RRÅ, V.kh., 4, 160.1 |
| vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 161.1 |
| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / | Kontext |
| RRÅ, V.kh., 4, 161.1 |
| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / | Kontext |
| RRÅ, V.kh., 4, 162.2 |
| tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // | Kontext |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Kontext |
| RRÅ, V.kh., 5, 4.2 |
| svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 5, 9.1 |
| śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 5, 12.1 |
| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Kontext |
| RRÅ, V.kh., 5, 16.1 |
| mātuluṅgadravairmardya tena patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 5, 19.2 |
| tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam // | Kontext |
| RRÅ, V.kh., 5, 23.2 |
| yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // | Kontext |
| RRÅ, V.kh., 5, 24.2 |
| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Kontext |
| RRÅ, V.kh., 5, 24.2 |
| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Kontext |
| RRÅ, V.kh., 5, 30.2 |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 5, 35.1 |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 5, 37.2 |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 38.2 |
| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // | Kontext |
| RRÅ, V.kh., 5, 40.1 |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Kontext |
| RRÅ, V.kh., 5, 40.2 |
| ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 5, 41.1 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 5, 43.1 |
| ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 5, 43.2 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 5, 47.2 |
| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 5, 48.1 |
| ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 5, 48.2 |
| daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā // | Kontext |
| RRÅ, V.kh., 5, 53.2 |
| tadaṅgārān samādāya śītalāṃśca punardhamet // | Kontext |
| RRÅ, V.kh., 5, 54.2 |
| taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // | Kontext |
| RRÅ, V.kh., 6, 1.2 |
| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / | Kontext |
| RRÅ, V.kh., 6, 1.4 |
| tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // | Kontext |
| RRÅ, V.kh., 6, 2.2 |
| tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam // | Kontext |
| RRÅ, V.kh., 6, 4.1 |
| yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / | Kontext |
| RRÅ, V.kh., 6, 4.2 |
| evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 13.1 |
| tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / | Kontext |
| RRÅ, V.kh., 6, 17.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 18.2 |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // | Kontext |
| RRÅ, V.kh., 6, 18.2 |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // | Kontext |
| RRÅ, V.kh., 6, 19.1 |
| peṣayettena kalkena nāgacūrṇaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 6, 20.1 |
| ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 20.2 |
| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Kontext |
| RRÅ, V.kh., 6, 21.1 |
| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 23.2 |
| tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 6, 24.1 |
| tasmiṃstaile pūrvanāgamathavā śuddhanāgakam / | Kontext |
| RRÅ, V.kh., 6, 25.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 26.2 |
| yathālābhena taddrāvairdinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 6, 28.1 |
| jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / | Kontext |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Kontext |
| RRÅ, V.kh., 6, 32.2 |
| tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 6, 36.2 |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Kontext |
| RRÅ, V.kh., 6, 40.2 |
| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Kontext |
| RRÅ, V.kh., 6, 45.1 |
| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Kontext |
| RRÅ, V.kh., 6, 45.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 48.1 |
| taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 6, 49.2 |
| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 52.1 |
| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 53.2 |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 6, 56.2 |
| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Kontext |
| RRÅ, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 60.1 |
| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Kontext |
| RRÅ, V.kh., 6, 63.2 |
| śatavāraṃ prayatnena tena patrāṇi lepayet // | Kontext |
| RRÅ, V.kh., 6, 70.2 |
| nīlapuṣpā śvetapatrā picchilātirasā tu sā // | Kontext |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext |
| RRÅ, V.kh., 6, 73.2 |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 6, 74.2 |
| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Kontext |
| RRÅ, V.kh., 6, 77.2 |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 6, 80.1 |
| ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 90.2 |
| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Kontext |
| RRÅ, V.kh., 6, 91.1 |
| mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 92.1 |
| sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 6, 93.1 |
| palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / | Kontext |
| RRÅ, V.kh., 6, 93.2 |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Kontext |
| RRÅ, V.kh., 6, 94.1 |
| ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 6, 95.1 |
| taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / | Kontext |
| RRÅ, V.kh., 6, 96.1 |
| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 6, 105.2 |
| tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 6, 107.2 |
| kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 6, 110.1 |
| tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet / | Kontext |
| RRÅ, V.kh., 6, 111.2 |
| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Kontext |
| RRÅ, V.kh., 6, 112.1 |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Kontext |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext |
| RRÅ, V.kh., 6, 114.2 |
| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 116.2 |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext |
| RRÅ, V.kh., 6, 117.2 |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 6, 118.2 |
| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 119.1 |
| tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 6, 119.2 |
| piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet // | Kontext |
| RRÅ, V.kh., 6, 120.2 |
| samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // | Kontext |
| RRÅ, V.kh., 6, 122.2 |
| dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // | Kontext |
| RRÅ, V.kh., 6, 124.1 |
| mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 6, 125.1 |
| tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 7, 5.2 |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RRÅ, V.kh., 7, 7.1 |
| pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / | Kontext |
| RRÅ, V.kh., 7, 7.2 |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 10.2 |
| gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // | Kontext |
| RRÅ, V.kh., 7, 16.3 |
| eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // | Kontext |
| RRÅ, V.kh., 7, 18.1 |
| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 22.2 |
| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 7, 23.2 |
| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 7, 25.2 |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 27.2 |
| evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // | Kontext |
| RRÅ, V.kh., 7, 35.1 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Kontext |
| RRÅ, V.kh., 7, 35.2 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRÅ, V.kh., 7, 37.1 |
| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 41.1 |
| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 45.2 |
| pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // | Kontext |
| RRÅ, V.kh., 7, 47.1 |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 7, 47.2 |
| tenaiva śatabhāgena kṣaudreṇa saha peṣayet // | Kontext |
| RRÅ, V.kh., 7, 49.1 |
| tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 49.2 |
| vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 51.2 |
| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Kontext |
| RRÅ, V.kh., 7, 53.1 |
| candrārkaśatabhāgena madhunāktena tena vai / | Kontext |
| RRÅ, V.kh., 7, 55.2 |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 7, 56.2 |
| pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 7, 58.1 |
| vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 7, 59.1 |
| tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / | Kontext |
| RRÅ, V.kh., 7, 59.1 |
| tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / | Kontext |
| RRÅ, V.kh., 7, 59.2 |
| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 60.1 |
| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 7, 66.1 |
| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 7, 69.1 |
| tena vā mṛtanāgena hyamlapiṣṭena lepayet / | Kontext |
| RRÅ, V.kh., 7, 71.0 |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 76.1 |
| liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 7, 80.1 |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 7, 82.1 |
| amlavetasametaistu tadrasaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 83.1 |
| kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 7, 83.2 |
| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 84.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / | Kontext |
| RRÅ, V.kh., 7, 88.2 |
| candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 7, 92.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Kontext |
| RRÅ, V.kh., 7, 94.2 |
| tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // | Kontext |
| RRÅ, V.kh., 7, 96.1 |
| tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 97.2 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 7, 98.1 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / | Kontext |
| RRÅ, V.kh., 7, 101.1 |
| sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet / | Kontext |
| RRÅ, V.kh., 7, 102.2 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 7, 104.1 |
| taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 104.2 |
| pakvabījaṃ bhavettattu drutasūte samaṃ dinam // | Kontext |
| RRÅ, V.kh., 7, 105.1 |
| mardayedamlayogena tasya bhāgacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 7, 107.2 |
| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Kontext |
| RRÅ, V.kh., 7, 113.2 |
| stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // | Kontext |
| RRÅ, V.kh., 7, 115.1 |
| jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 116.2 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 117.2 |
| tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam // | Kontext |
| RRÅ, V.kh., 7, 119.1 |
| samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / | Kontext |
| RRÅ, V.kh., 7, 120.1 |
| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / | Kontext |
| RRÅ, V.kh., 7, 120.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // | Kontext |
| RRÅ, V.kh., 7, 121.2 |
| drutaṃ ca tatsarvamamlavargeṇa mardayet // | Kontext |
| RRÅ, V.kh., 7, 123.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 124.2 |
| tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // | Kontext |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRÅ, V.kh., 8, 3.1 |
| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Kontext |
| RRÅ, V.kh., 8, 3.2 |
| pacettasmātsamuddhṛtya punastadvacca mardayet // | Kontext |
| RRÅ, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Kontext |
| RRÅ, V.kh., 8, 8.2 |
| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Kontext |
| RRÅ, V.kh., 8, 11.2 |
| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 13.1 |
| nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / | Kontext |
| RRÅ, V.kh., 8, 17.2 |
| māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // | Kontext |
| RRÅ, V.kh., 8, 19.2 |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 8, 20.1 |
| kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / | Kontext |
| RRÅ, V.kh., 8, 20.2 |
| kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 8, 22.1 |
| vasante jāyate sā tu gorambhā pītapuṣpikā / | Kontext |
| RRÅ, V.kh., 8, 22.2 |
| tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // | Kontext |
| RRÅ, V.kh., 8, 23.1 |
| vasantapuṣpikāṃ vāpi tadabhāve niyojayet / | Kontext |
| RRÅ, V.kh., 8, 25.1 |
| taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 26.1 |
| tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / | Kontext |
| RRÅ, V.kh., 8, 26.2 |
| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 27.2 |
| takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 28.1 |
| tena kalkena vaṅgasya patrāṇi parilepayet / | Kontext |
| RRÅ, V.kh., 8, 29.1 |
| tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / | Kontext |
| RRÅ, V.kh., 8, 31.2 |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 32.1 |
| triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam / | Kontext |
| RRÅ, V.kh., 8, 34.2 |
| anena veṣṭayed golaṃ tadbahirnigaḍena ca // | Kontext |
| RRÅ, V.kh., 8, 35.2 |
| uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // | Kontext |
| RRÅ, V.kh., 8, 38.2 |
| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 8, 43.1 |
| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Kontext |
| RRÅ, V.kh., 8, 44.2 |
| śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // | Kontext |
| RRÅ, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 8, 50.1 |
| ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / | Kontext |
| RRÅ, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext |
| RRÅ, V.kh., 8, 51.1 |
| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 8, 51.2 |
| tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // | Kontext |
| RRÅ, V.kh., 8, 51.2 |
| tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // | Kontext |
| RRÅ, V.kh., 8, 53.2 |
| taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 54.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Kontext |
| RRÅ, V.kh., 8, 55.2 |
| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // | Kontext |
| RRÅ, V.kh., 8, 56.1 |
| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Kontext |
| RRÅ, V.kh., 8, 56.2 |
| lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 57.2 |
| saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 58.1 |
| tenaiva mardayetsūtaṃ taptakhalve dinatrayam / | Kontext |
| RRÅ, V.kh., 8, 58.2 |
| tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Kontext |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Kontext |
| RRÅ, V.kh., 8, 60.1 |
| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 69.2 |
| tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 71.0 |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 72.2 |
| tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // | Kontext |
| RRÅ, V.kh., 8, 74.1 |
| evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam / | Kontext |
| RRÅ, V.kh., 8, 74.2 |
| tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 8, 75.1 |
| tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 8, 75.2 |
| tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 8, 76.2 |
| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Kontext |
| RRÅ, V.kh., 8, 77.2 |
| tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Kontext |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 8, 85.1 |
| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Kontext |
| RRÅ, V.kh., 8, 87.2 |
| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 8, 89.1 |
| dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 90.2 |
| piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // | Kontext |
| RRÅ, V.kh., 8, 91.1 |
| śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / | Kontext |
| RRÅ, V.kh., 8, 92.0 |
| tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 93.2 |
| tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 97.0 |
| ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 99.1 |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 101.1 |
| tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / | Kontext |
| RRÅ, V.kh., 8, 101.1 |
| tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / | Kontext |
| RRÅ, V.kh., 8, 102.2 |
| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 104.3 |
| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 107.2 |
| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 108.2 |
| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Kontext |
| RRÅ, V.kh., 8, 111.1 |
| tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / | Kontext |
| RRÅ, V.kh., 8, 112.2 |
| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 117.2 |
| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // | Kontext |
| RRÅ, V.kh., 8, 118.3 |
| tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 119.1 |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Kontext |
| RRÅ, V.kh., 8, 122.1 |
| tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / | Kontext |
| RRÅ, V.kh., 8, 127.2 |
| ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet // | Kontext |
| RRÅ, V.kh., 8, 127.2 |
| ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet // | Kontext |
| RRÅ, V.kh., 8, 131.3 |
| tārārdhena samāvartya śuddhatāraṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 132.2 |
| tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 133.1 |
| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRÅ, V.kh., 8, 135.1 |
| śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ / | Kontext |
| RRÅ, V.kh., 8, 136.1 |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Kontext |
| RRÅ, V.kh., 8, 137.2 |
| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 140.2 |
| tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 2.1 |
| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Kontext |
| RRÅ, V.kh., 9, 4.0 |
| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // | Kontext |
| RRÅ, V.kh., 9, 6.3 |
| tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // | Kontext |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 10.1 |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / | Kontext |
| RRÅ, V.kh., 9, 10.2 |
| taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // | Kontext |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 18.2 |
| liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // | Kontext |
| RRÅ, V.kh., 9, 19.1 |
| hemnā milati tadvajram ityevaṃ melayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 20.2 |
| mardayedamlayogena dinānte taṃ ca golakam // | Kontext |
| RRÅ, V.kh., 9, 21.2 |
| anena vedhayed golaṃ tadbahirnigalena ca // | Kontext |
| RRÅ, V.kh., 9, 22.2 |
| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 23.1 |
| mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 23.1 |
| mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 25.2 |
| tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam / | Kontext |
| RRÅ, V.kh., 9, 27.1 |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 27.2 |
| yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // | Kontext |
| RRÅ, V.kh., 9, 28.1 |
| lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 9, 36.2 |
| tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // | Kontext |
| RRÅ, V.kh., 9, 36.2 |
| tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // | Kontext |
| RRÅ, V.kh., 9, 37.2 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 9, 38.1 |
| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRÅ, V.kh., 9, 56.1 |
| marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Kontext |
| RRÅ, V.kh., 9, 59.1 |
| tenaiva vajradvaṃdvena sārayetsāraṇātrayam / | Kontext |
| RRÅ, V.kh., 9, 63.1 |
| tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet / | Kontext |
| RRÅ, V.kh., 9, 64.1 |
| madhunā mardayetkiṃcit tatastena śatāṃśataḥ / | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 68.1 |
| sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 9, 70.2 |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext |
| RRÅ, V.kh., 9, 71.1 |
| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 72.1 |
| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 76.1 |
| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 9, 77.1 |
| tatastenaiva kalkena liptvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 9, 78.1 |
| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Kontext |
| RRÅ, V.kh., 9, 79.1 |
| athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / | Kontext |
| RRÅ, V.kh., 9, 80.2 |
| candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 82.1 |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 9, 82.2 |
| devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 9, 86.1 |
| mardayettriphalādrāvais tatsarvaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 9, 89.1 |
| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 9, 98.3 |
| pādāṃśena punastasmin bhasmasūtaṃ niyojayet // | Kontext |
| RRÅ, V.kh., 9, 100.1 |
| tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 9, 102.2 |
| samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // | Kontext |
| RRÅ, V.kh., 9, 104.1 |
| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 104.2 |
| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 9, 104.2 |
| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 9, 105.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Kontext |
| RRÅ, V.kh., 9, 107.1 |
| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 107.2 |
| daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // | Kontext |
| RRÅ, V.kh., 9, 108.1 |
| svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRÅ, V.kh., 9, 112.1 |
| tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / | Kontext |
| RRÅ, V.kh., 9, 112.2 |
| dinānte tatsamuddhṛtya krāmaṇena samāyutam // | Kontext |
| RRÅ, V.kh., 9, 113.1 |
| sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 9, 114.3 |
| sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 9, 116.2 |
| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Kontext |
| RRÅ, V.kh., 9, 119.1 |
| jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 123.2 |
| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 9, 126.1 |
| athavā mārite tasmin jāraṇaṃ sārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Kontext |
| RRÅ, V.kh., 9, 129.2 |
| sa pūjyo devadevānāṃ khecaratvena modate // | Kontext |
| RRÅ, V.kh., 9, 130.1 |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam / | Kontext |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 10, 2.0 |
| muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // | Kontext |
| RRS, 10, 3.0 |
| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Kontext |
| RRS, 10, 6.2 |
| cirādhmānasahā sā hi mūṣārtham atiśasyate / | Kontext |
| RRS, 10, 6.3 |
| tadabhāve ca vālmīkī kaulālī vā samīryate // | Kontext |
| RRS, 10, 7.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Kontext |
| RRS, 10, 10.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RRS, 10, 10.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RRS, 10, 10.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RRS, 10, 10.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RRS, 10, 11.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RRS, 10, 13.2 |
| tayā viracitā mūṣā vajradrāvaṇikocitā // | Kontext |
| RRS, 10, 15.1 |
| vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā / | Kontext |
| RRS, 10, 15.3 |
| varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Kontext |
| RRS, 10, 16.2 |
| mṛttayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| RRS, 10, 16.3 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 10, 17.2 |
| mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| RRS, 10, 17.3 |
| raupyamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 10, 20.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Kontext |
| RRS, 10, 22.2 |
| kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // | Kontext |
| RRS, 10, 24.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / | Kontext |
| RRS, 10, 25.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RRS, 10, 27.2 |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Kontext |
| RRS, 10, 28.2 |
| golamūṣeti sā proktā satvaradravarodhinī // | Kontext |
| RRS, 10, 29.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext |
| RRS, 10, 30.3 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RRS, 10, 31.2 |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // | Kontext |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Kontext |
| RRS, 10, 33.1 |
| rājahastasamutsedhā tadardhāyāmavistarā / | Kontext |
| RRS, 10, 37.1 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / | Kontext |
| RRS, 10, 39.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Kontext |
| RRS, 10, 46.2 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext |
| RRS, 10, 56.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext |
| RRS, 10, 58.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext |
| RRS, 10, 59.2 |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| RRS, 10, 60.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RRS, 10, 61.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Kontext |
| RRS, 10, 62.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Kontext |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RRS, 10, 76.2 |
| tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // | Kontext |
| RRS, 10, 80.2 |
| pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // | Kontext |
| RRS, 10, 82.2 |
| pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // | Kontext |
| RRS, 11, 4.1 |
| truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / | Kontext |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Kontext |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Kontext |
| RRS, 11, 5.1 |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Kontext |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext |
| RRS, 11, 7.1 |
| niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / | Kontext |
| RRS, 11, 9.2 |
| tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // | Kontext |
| RRS, 11, 10.1 |
| paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / | Kontext |
| RRS, 11, 10.2 |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // | Kontext |
| RRS, 11, 11.1 |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / | Kontext |
| RRS, 11, 12.1 |
| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Kontext |
| RRS, 11, 13.2 |
| rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Kontext |
| RRS, 11, 18.0 |
| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Kontext |
| RRS, 11, 21.0 |
| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Kontext |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Kontext |
| RRS, 11, 31.2 |
| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext |
| RRS, 11, 33.2 |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Kontext |
| RRS, 11, 45.1 |
| khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / | Kontext |
| RRS, 11, 51.2 |
| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Kontext |
| RRS, 11, 59.3 |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RRS, 11, 65.2 |
| sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // | Kontext |
| RRS, 11, 66.2 |
| sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // | Kontext |
| RRS, 11, 68.2 |
| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 11, 69.2 |
| sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // | Kontext |
| RRS, 11, 71.2 |
| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Kontext |
| RRS, 11, 72.2 |
| sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // | Kontext |
| RRS, 11, 72.2 |
| sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // | Kontext |
| RRS, 11, 73.2 |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Kontext |
| RRS, 11, 75.1 |
| bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / | Kontext |
| RRS, 11, 76.2 |
| nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // | Kontext |
| RRS, 11, 80.2 |
| sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // | Kontext |
| RRS, 11, 82.1 |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext |
| RRS, 11, 83.2 |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext |
| RRS, 11, 85.2 |
| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Kontext |
| RRS, 11, 87.2 |
| sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // | Kontext |
| RRS, 11, 88.2 |
| akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 11, 94.1 |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Kontext |
| RRS, 11, 104.2 |
| bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / | Kontext |
| RRS, 11, 106.1 |
| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 11, 109.2 |
| munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // | Kontext |
| RRS, 11, 116.2 |
| taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // | Kontext |
| RRS, 11, 117.1 |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext |
| RRS, 11, 117.1 |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext |
| RRS, 11, 118.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / | Kontext |
| RRS, 11, 120.2 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Kontext |
| RRS, 11, 121.2 |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
| RRS, 11, 121.2 |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
| RRS, 11, 129.1 |
| devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / | Kontext |
| RRS, 11, 131.2 |
| tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ // | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 2, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Kontext |
| RRS, 2, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RRS, 2, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RRS, 2, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RRS, 2, 7.2 |
| tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // | Kontext |
| RRS, 2, 8.2 |
| dehalohakaraṃ tacca sarvarogaharaṃ param // | Kontext |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Kontext |
| RRS, 2, 14.2 |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RRS, 2, 32.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // | Kontext |
| RRS, 2, 34.1 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Kontext |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Kontext |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Kontext |
| RRS, 2, 45.2 |
| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // | Kontext |
| RRS, 2, 46.2 |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Kontext |
| RRS, 2, 47.1 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / | Kontext |
| RRS, 2, 53.2 |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // | Kontext |
| RRS, 2, 56.2 |
| durgā bhagavatī devī taṃ śūlena vyamardayat // | Kontext |
| RRS, 2, 57.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext |
| RRS, 2, 67.1 |
| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / | Kontext |
| RRS, 2, 74.3 |
| tatsevanājjarāvyādhiviṣairna paribhūyate // | Kontext |
| RRS, 2, 84.2 |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Kontext |
| RRS, 2, 88.2 |
| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext |
| RRS, 2, 89.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |
| RRS, 2, 89.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |
| RRS, 2, 89.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Kontext |
| RRS, 2, 95.2 |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext |
| RRS, 2, 95.2 |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext |
| RRS, 2, 98.1 |
| tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / | Kontext |
| RRS, 2, 102.3 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // | Kontext |
| RRS, 2, 104.2 |
| sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Kontext |
| RRS, 2, 107.1 |
| vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / | Kontext |
| RRS, 2, 107.2 |
| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Kontext |
| RRS, 2, 109.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |
| RRS, 2, 119.3 |
| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // | Kontext |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Kontext |
| RRS, 2, 130.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // | Kontext |
| RRS, 2, 130.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // | Kontext |
| RRS, 2, 145.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RRS, 2, 155.2 |
| samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // | Kontext |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Kontext |
| RRS, 2, 160.1 |
| tadbhasma mṛtakāntena samena saha yojayet / | Kontext |
| RRS, 3, 2.2 |
| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // | Kontext |
| RRS, 3, 6.2 |
| tadrajo 'tīva suśroṇi sugandhi sumanoharam // | Kontext |
| RRS, 3, 7.2 |
| tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // | Kontext |
| RRS, 3, 8.2 |
| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // | Kontext |
| RRS, 3, 10.1 |
| nijagandhena tānsarvānharṣayansarvadānavān / | Kontext |
| RRS, 3, 11.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext |
| RRS, 3, 13.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext |
| RRS, 3, 15.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext |
| RRS, 3, 16.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
| RRS, 3, 19.1 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Kontext |
| RRS, 3, 19.1 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Kontext |
| RRS, 3, 22.1 |
| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Kontext |
| RRS, 3, 24.2 |
| tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // | Kontext |
| RRS, 3, 29.2 |
| aratnimātre vastre tad viprakīrya viveṣṭya tat // | Kontext |
| RRS, 3, 29.2 |
| aratnimātre vastre tad viprakīrya viveṣṭya tat // | Kontext |
| RRS, 3, 30.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / | Kontext |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext |
| RRS, 3, 32.1 |
| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / | Kontext |
| RRS, 3, 37.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / | Kontext |
| RRS, 3, 42.1 |
| gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / | Kontext |
| RRS, 3, 44.1 |
| tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / | Kontext |
| RRS, 3, 62.1 |
| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Kontext |
| RRS, 3, 65.2 |
| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext |
| RRS, 3, 71.2 |
| tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // | Kontext |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RRS, 3, 88.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext |
| RRS, 3, 91.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Kontext |
| RRS, 3, 100.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Kontext |
| RRS, 3, 101.2 |
| srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext |
| RRS, 3, 101.3 |
| nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // | Kontext |
| RRS, 3, 110.2 |
| bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // | Kontext |
| RRS, 3, 113.2 |
| tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // | Kontext |
| RRS, 3, 116.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RRS, 3, 122.0 |
| sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // | Kontext |
| RRS, 3, 128.2 |
| saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // | Kontext |
| RRS, 3, 135.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext |
| RRS, 3, 135.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext |
| RRS, 3, 137.2 |
| rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // | Kontext |
| RRS, 3, 140.0 |
| tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // | Kontext |
| RRS, 3, 142.2 |
| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Kontext |
| RRS, 3, 144.0 |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Kontext |
| RRS, 3, 145.2 |
| śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // | Kontext |
| RRS, 3, 148.0 |
| prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RRS, 3, 149.0 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Kontext |
| RRS, 3, 154.2 |
| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Kontext |
| RRS, 3, 158.1 |
| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / | Kontext |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RRS, 4, 11.2 |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // | Kontext |
| RRS, 4, 29.1 |
| tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / | Kontext |
| RRS, 4, 31.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Kontext |
| RRS, 4, 34.3 |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Kontext |
| RRS, 4, 45.1 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / | Kontext |
| RRS, 4, 45.3 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 4, 48.0 |
| jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram // | Kontext |
| RRS, 4, 49.1 |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Kontext |
| RRS, 4, 65.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RRS, 4, 65.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RRS, 4, 66.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 4, 72.3 |
| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |
| RRS, 5, 4.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RRS, 5, 5.2 |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RRS, 5, 5.2 |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RRS, 5, 7.2 |
| dhāraṇādeva tatkuryāccharīramajarāmaram // | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RRS, 5, 9.1 |
| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
| RRS, 5, 9.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // | Kontext |
| RRS, 5, 12.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Kontext |
| RRS, 5, 22.2 |
| tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // | Kontext |
| RRS, 5, 23.1 |
| himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / | Kontext |
| RRS, 5, 23.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RRS, 5, 24.2 |
| tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // | Kontext |
| RRS, 5, 35.2 |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Kontext |
| RRS, 5, 36.2 |
| triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām // | Kontext |
| RRS, 5, 40.2 |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Kontext |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext |
| RRS, 5, 42.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / | Kontext |
| RRS, 5, 47.2 |
| vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // | Kontext |
| RRS, 5, 48.1 |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 5, 54.2 |
| tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // | Kontext |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Kontext |
| RRS, 5, 57.3 |
| bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // | Kontext |
| RRS, 5, 59.1 |
| channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / | Kontext |
| RRS, 5, 60.1 |
| avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / | Kontext |
| RRS, 5, 63.1 |
| śulbatulyena sūtena balinā tatsamena ca / | Kontext |
| RRS, 5, 63.2 |
| tadardhāṃśena tālena śilayā ca tadardhayā // | Kontext |
| RRS, 5, 63.2 |
| tadardhāṃśena tālena śilayā ca tadardhayā // | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 69.0 |
| drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham // | Kontext |
| RRS, 5, 70.0 |
| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // | Kontext |
| RRS, 5, 71.0 |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RRS, 5, 75.2 |
| namane bhaṅguraṃ yattatkharalohamudāhṛtam // | Kontext |
| RRS, 5, 76.1 |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / | Kontext |
| RRS, 5, 78.2 |
| cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // | Kontext |
| RRS, 5, 79.2 |
| nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // | Kontext |
| RRS, 5, 84.1 |
| ekadvitricatuṣpañcasarvatomukham eva tat / | Kontext |
| RRS, 5, 87.0 |
| bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // | Kontext |
| RRS, 5, 89.0 |
| sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // | Kontext |
| RRS, 5, 90.0 |
| tadromakāntaṃ sphuṭitād yato romodgamo bhavet // | Kontext |
| RRS, 5, 94.1 |
| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |
| RRS, 5, 100.3 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Kontext |
| RRS, 5, 102.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext |
| RRS, 5, 112.2 |
| taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |
| RRS, 5, 115.2 |
| tena lohasya patrāṇi lepayetpalapañcakam // | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 120.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RRS, 5, 123.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RRS, 5, 127.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Kontext |
| RRS, 5, 129.2 |
| tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // | Kontext |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RRS, 5, 141.0 |
| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Kontext |
| RRS, 5, 142.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RRS, 5, 144.2 |
| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Kontext |
| RRS, 5, 146.2 |
| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Kontext |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Kontext |
| RRS, 5, 151.2 |
| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext |
| RRS, 5, 151.3 |
| taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // | Kontext |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext |
| RRS, 5, 158.2 |
| nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 163.1 |
| vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext |
| RRS, 5, 168.2 |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // | Kontext |
| RRS, 5, 173.2 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Kontext |
| RRS, 5, 174.1 |
| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Kontext |
| RRS, 5, 178.1 |
| raktaṃ tajjāyate bhasma kapotacchāyameva vā / | Kontext |
| RRS, 5, 179.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Kontext |
| RRS, 5, 181.1 |
| yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā / | Kontext |
| RRS, 5, 186.1 |
| triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / | Kontext |
| RRS, 5, 189.2 |
| sarvānudakadoṣāṃśca tattadrogānupānataḥ // | Kontext |
| RRS, 5, 189.2 |
| sarvānudakadoṣāṃśca tattadrogānupānataḥ // | Kontext |
| RRS, 5, 192.0 |
| evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RRS, 5, 199.0 |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Kontext |
| RRS, 5, 203.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RRS, 5, 204.2 |
| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RRS, 5, 206.1 |
| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext |
| RRS, 5, 211.2 |
| kāṃsyārakūṭapatrāṇi tena kalkena lepayet / | Kontext |
| RRS, 5, 212.1 |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext |
| RRS, 5, 212.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RRS, 5, 214.1 |
| tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RRS, 5, 216.2 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // | Kontext |
| RRS, 5, 216.2 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // | Kontext |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext |
| RRS, 5, 221.1 |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Kontext |
| RRS, 5, 222.1 |
| svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / | Kontext |
| RRS, 5, 224.1 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / | Kontext |
| RRS, 5, 227.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RRS, 5, 232.3 |
| tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // | Kontext |
| RRS, 5, 232.3 |
| tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // | Kontext |
| RRS, 5, 233.2 |
| kāñjikena tatastena kalkena parimardayet // | Kontext |
| RRS, 5, 234.1 |
| rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / | Kontext |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Kontext |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Kontext |
| RRS, 5, 234.3 |
| tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // | Kontext |
| RRS, 5, 235.2 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // | Kontext |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |
| RRS, 7, 10.1 |
| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 7, 13.3 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // | Kontext |
| RRS, 7, 22.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext |
| RRS, 7, 23.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // | Kontext |
| RRS, 7, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
| RRS, 7, 28.2 |
| anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // | Kontext |
| RRS, 7, 29.2 |
| kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // | Kontext |
| RRS, 7, 30.0 |
| nigrahamantrajñāste yojyā nidhisādhane // | Kontext |
| RRS, 7, 31.2 |
| bhūtatrāsanavidyāśca te yojyā balisādhane // | Kontext |
| RRS, 7, 33.2 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // | Kontext |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext |
| RRS, 7, 34.2 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // | Kontext |
| RRS, 7, 36.2 |
| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // | Kontext |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext |
| RRS, 8, 3.2 |
| vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Kontext |
| RRS, 8, 4.2 |
| dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // | Kontext |
| RRS, 8, 6.0 |
| sadravā marditā saiva rasapaṅka iti smṛtā // | Kontext |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext |
| RRS, 8, 8.2 |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext |
| RRS, 8, 9.2 |
| bhavet pātanapiṣṭī sā rasasyottamasiddhidā // | Kontext |
| RRS, 8, 10.2 |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // | Kontext |
| RRS, 8, 11.0 |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext |
| RRS, 8, 14.0 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // | Kontext |
| RRS, 8, 15.1 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RRS, 8, 17.2 |
| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RRS, 8, 18.2 |
| sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Kontext |
| RRS, 8, 19.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| RRS, 8, 24.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RRS, 8, 25.2 |
| nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // | Kontext |
| RRS, 8, 27.0 |
| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // | Kontext |
| RRS, 8, 28.1 |
| aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / | Kontext |
| RRS, 8, 28.2 |
| mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Kontext |
| RRS, 8, 30.1 |
| tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / | Kontext |
| RRS, 8, 31.2 |
| tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // | Kontext |
| RRS, 8, 32.1 |
| nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RRS, 8, 32.1 |
| nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RRS, 8, 32.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RRS, 8, 34.0 |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Kontext |
| RRS, 8, 38.2 |
| durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
| RRS, 8, 40.2 |
| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| RRS, 8, 41.2 |
| kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // | Kontext |
| RRS, 8, 43.0 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // | Kontext |
| RRS, 8, 45.1 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Kontext |
| RRS, 8, 47.0 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // | Kontext |
| RRS, 8, 48.1 |
| sa raso dhātuvādeṣu śasyate na rasāyane / | Kontext |
| RRS, 8, 49.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RRS, 8, 53.2 |
| viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // | Kontext |
| RRS, 8, 54.2 |
| sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // | Kontext |
| RRS, 8, 54.2 |
| sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // | Kontext |
| RRS, 8, 55.2 |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Kontext |
| RRS, 8, 56.0 |
| taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // | Kontext |
| RRS, 8, 58.2 |
| śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // | Kontext |
| RRS, 8, 59.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext |
| RRS, 8, 59.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext |
| RRS, 8, 60.0 |
| vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext |
| RRS, 8, 61.0 |
| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Kontext |
| RRS, 8, 64.2 |
| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // | Kontext |
| RRS, 8, 65.2 |
| tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // | Kontext |
| RRS, 8, 66.1 |
| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Kontext |
| RRS, 8, 66.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // | Kontext |
| RRS, 8, 69.2 |
| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext |
| RRS, 8, 70.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RRS, 8, 82.2 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate // | Kontext |
| RRS, 8, 84.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Kontext |
| RRS, 8, 85.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |
| RRS, 8, 86.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext |
| RRS, 8, 88.2 |
| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Kontext |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RRS, 8, 91.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // | Kontext |
| RRS, 8, 93.2 |
| suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // | Kontext |
| RRS, 8, 94.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext |
| RRS, 8, 95.2 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // | Kontext |
| RRS, 8, 96.2 |
| prakāśanaṃ ca varṇasya tadudghāṭanam īritam // | Kontext |
| RRS, 8, 100.2 |
| vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |
| RRS, 8, 101.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Kontext |
| RRS, 9, 2.2 |
| yantryate pārado yasmāttasmādyantramiti smṛtam // | Kontext |
| RRS, 9, 4.1 |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Kontext |
| RRS, 9, 4.1 |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Kontext |
| RRS, 9, 7.1 |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Kontext |
| RRS, 9, 10.2 |
| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Kontext |
| RRS, 9, 13.2 |
| yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // | Kontext |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |
| RRS, 9, 18.1 |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext |
| RRS, 9, 31.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext |
| RRS, 9, 32.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // | Kontext |
| RRS, 9, 34.2 |
| tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // | Kontext |
| RRS, 9, 35.3 |
| etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // | Kontext |
| RRS, 9, 39.1 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / | Kontext |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |
| RRS, 9, 42.2 |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |
| RRS, 9, 51.2 |
| ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RRS, 9, 55.2 |
| iṣṭikāyantram etat syād gandhakaṃ tena jārayet // | Kontext |
| RRS, 9, 57.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RRS, 9, 68.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Kontext |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RRS, 9, 70.2 |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // | Kontext |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| RRS, 9, 75.1 |
| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Kontext |
| RRS, 9, 76.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| RRS, 9, 82.2 |
| tattadaucityayogena khalleṣvanyeṣu yojayet // | Kontext |
| RRS, 9, 82.2 |
| tattadaucityayogena khalleṣvanyeṣu yojayet // | Kontext |
| RRS, 9, 86.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // | Kontext |
| RRS, 9, 86.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // | Kontext |
| RRS, 9, 87.1 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Kontext |
| RRS, 9, 87.3 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RSK, 1, 3.1 |
| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Kontext |
| RSK, 1, 3.1 |
| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Kontext |
| RSK, 1, 4.1 |
| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext |
| RSK, 1, 5.2 |
| teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // | Kontext |
| RSK, 1, 6.2 |
| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Kontext |
| RSK, 1, 7.2 |
| kartuṃ te duṣkarā yasmāt procyante sukarā rase // | Kontext |
| RSK, 1, 13.2 |
| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Kontext |
| RSK, 1, 15.1 |
| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext |
| RSK, 1, 15.1 |
| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext |
| RSK, 1, 22.1 |
| pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / | Kontext |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Kontext |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Kontext |
| RSK, 1, 26.2 |
| ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // | Kontext |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext |
| RSK, 1, 28.2 |
| sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Kontext |
| RSK, 1, 38.2 |
| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext |
| RSK, 1, 50.1 |
| tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / | Kontext |
| RSK, 1, 51.2 |
| tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // | Kontext |
| RSK, 2, 5.2 |
| taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // | Kontext |
| RSK, 2, 7.1 |
| amlena mardayitvā tu kṛtvā tasya ca golakam / | Kontext |
| RSK, 2, 13.2 |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Kontext |
| RSK, 2, 13.2 |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Kontext |
| RSK, 2, 16.1 |
| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Kontext |
| RSK, 2, 21.1 |
| sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / | Kontext |
| RSK, 2, 21.2 |
| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Kontext |
| RSK, 2, 21.2 |
| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Kontext |
| RSK, 2, 23.1 |
| tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā / | Kontext |
| RSK, 2, 27.2 |
| kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // | Kontext |
| RSK, 2, 29.2 |
| vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // | Kontext |
| RSK, 2, 30.2 |
| mriyate puṭamātreṇa tanmehān hanti viṃśatim // | Kontext |
| RSK, 2, 31.1 |
| vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām / | Kontext |
| RSK, 2, 32.2 |
| nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // | Kontext |
| RSK, 2, 33.2 |
| parasparamalābhe ca yojayettat parasparam // | Kontext |
| RSK, 2, 34.1 |
| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Kontext |
| RSK, 2, 36.2 |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |
| RSK, 2, 37.2 |
| cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // | Kontext |
| RSK, 2, 40.1 |
| rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / | Kontext |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Kontext |
| RSK, 2, 47.1 |
| varākvāthe tu tattulyaṃ ghṛtamāyasam / | Kontext |
| RSK, 2, 50.2 |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Kontext |
| RSK, 2, 50.2 |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Kontext |
| RSK, 2, 52.2 |
| sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // | Kontext |
| RSK, 2, 55.2 |
| tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // | Kontext |
| RSK, 2, 56.2 |
| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // | Kontext |
| RSK, 2, 59.1 |
| na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / | Kontext |
| RSK, 2, 60.1 |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
| RSK, 2, 60.2 |
| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // | Kontext |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| RSK, 3, 9.2 |
| etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi // | Kontext |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Kontext |
| RSK, 3, 13.2 |
| tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ // | Kontext |
| RSK, 3, 14.2 |
| tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā // | Kontext |
| RSK, 3, 15.2 |
| sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 1.2 |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 4.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Kontext |
| ŚdhSaṃh, 2, 11, 5.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Kontext |
| ŚdhSaṃh, 2, 11, 21.2 |
| tena bhāgatrayaṃ tārapatrāṇi parilepayet // | Kontext |
| ŚdhSaṃh, 2, 11, 23.2 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| ŚdhSaṃh, 2, 11, 25.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 30.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| ŚdhSaṃh, 2, 11, 31.1 |
| tatkalkena bahirgolaṃ lepayedaṅgulonmitam / | Kontext |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| ŚdhSaṃh, 2, 11, 38.2 |
| yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 11, 60.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 61.1 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Kontext |
| ŚdhSaṃh, 2, 11, 61.2 |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 65.1 |
| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 66.1 |
| anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / | Kontext |
| ŚdhSaṃh, 2, 11, 66.1 |
| anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / | Kontext |
| ŚdhSaṃh, 2, 11, 67.2 |
| tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 69.3 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 79.2 |
| vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // | Kontext |
| ŚdhSaṃh, 2, 11, 80.1 |
| taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / | Kontext |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Kontext |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Kontext |
| ŚdhSaṃh, 2, 11, 82.1 |
| siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 85.1 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Kontext |
| ŚdhSaṃh, 2, 11, 85.1 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Kontext |
| ŚdhSaṃh, 2, 11, 86.2 |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 96.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 11, 98.2 |
| adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Kontext |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext |
| ŚdhSaṃh, 2, 11, 103.1 |
| tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati / | Kontext |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Kontext |
| ŚdhSaṃh, 2, 12, 4.1 |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Kontext |
| ŚdhSaṃh, 2, 12, 7.2 |
| tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 12.1 |
| tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / | Kontext |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 21.1 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext |
| ŚdhSaṃh, 2, 12, 24.2 |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Kontext |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Kontext |
| ŚdhSaṃh, 2, 12, 28.1 |
| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 30.2 |
| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Kontext |
| ŚdhSaṃh, 2, 12, 32.2 |
| niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| ŚdhSaṃh, 2, 12, 35.2 |
| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Kontext |
| ŚdhSaṃh, 2, 12, 37.1 |
| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 39.1 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 39.2 |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Kontext |
| ŚdhSaṃh, 2, 12, 46.1 |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 46.2 |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Kontext |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext |
| ŚdhSaṃh, 2, 12, 59.2 |
| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 62.2 |
| svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 65.2 |
| tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // | Kontext |
| ŚdhSaṃh, 2, 12, 84.2 |
| tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // | Kontext |
| ŚdhSaṃh, 2, 12, 85.1 |
| taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 87.1 |
| tulyāni tāni sūtena khalve kṣiptvā vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 89.2 |
| teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 90.1 |
| teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / | Kontext |
| ŚdhSaṃh, 2, 12, 91.2 |
| lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // | Kontext |
| ŚdhSaṃh, 2, 12, 97.2 |
| tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 99.1 |
| tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / | Kontext |
| ŚdhSaṃh, 2, 12, 99.1 |
| tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / | Kontext |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 101.2 |
| mudrayettena kalkena varāṭānāṃ mukhāni ca // | Kontext |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Kontext |
| ŚdhSaṃh, 2, 12, 107.2 |
| tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 108.1 |
| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Kontext |
| ŚdhSaṃh, 2, 12, 109.2 |
| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // | Kontext |
| ŚdhSaṃh, 2, 12, 121.2 |
| taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 123.2 |
| saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 127.1 |
| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 130.2 |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // | Kontext |
| ŚdhSaṃh, 2, 12, 135.2 |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 141.2 |
| hemāhvā palamātrā syāddantībījaṃ ca tatsamam // | Kontext |
| ŚdhSaṃh, 2, 12, 143.1 |
| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Kontext |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 154.1 |
| tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 172.2 |
| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Kontext |
| ŚdhSaṃh, 2, 12, 173.1 |
| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / | Kontext |
| ŚdhSaṃh, 2, 12, 178.1 |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Kontext |
| ŚdhSaṃh, 2, 12, 184.2 |
| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 186.2 |
| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 187.2 |
| viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // | Kontext |
| ŚdhSaṃh, 2, 12, 190.1 |
| triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / | Kontext |
| ŚdhSaṃh, 2, 12, 197.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| ŚdhSaṃh, 2, 12, 202.2 |
| taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 211.2 |
| virecanaṃ bhavettena takrabhaktaṃ sasaindhavam // | Kontext |
| ŚdhSaṃh, 2, 12, 218.2 |
| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 226.2 |
| ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām // | Kontext |
| ŚdhSaṃh, 2, 12, 239.1 |
| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 242.2 |
| tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet // | Kontext |
| ŚdhSaṃh, 2, 12, 274.2 |
| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 277.2 |
| tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // | Kontext |
| ŚdhSaṃh, 2, 12, 279.1 |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Kontext |
| ŚdhSaṃh, 2, 12, 293.1 |
| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Kontext |