| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / (1.1) | PROC |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // (1.2) | |
| athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / (2.1) | PROC |
| samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam // (2.2) | |
| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / (3.1) | |
| pacettasmātsamuddhṛtya punastadvacca mardayet // (3.2) | |
| ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / (4.1) | |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // (4.2) | |
| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / (5.1) | PROC |
| catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam // (5.2) | |
| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / (6.1) | |
| viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā // (6.2) | |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / (7.1) | |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // (7.2) | |
| putrajīvotthatailena saptavāraṃ punaḥ punaḥ / (8.1) | |
| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // (8.2) | |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / (9.1) | |
| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // (9.2) | |
| lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet / (10.1) | |
| ādāya drāvayed bhūmau pūrvatailena secayet // (10.2) | |
| patrādilepasekaṃ ca saptavārāṇi secayet / (11.1) | |
| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // (11.2) | |
| samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / (12.1) | |
| dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // (12.2) | |
| nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / (13.1) | |
| pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // (13.2) | |
| evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam / (14.1) | |
| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // (14.2) | |
| śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam // (15.0) | |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / (16.1) | |
| sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt // (16.2) | |
| viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / (17.1) | |
| māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // (17.2) | |
| datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // (18.0) | |
| gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / (19.1) | |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // (19.2) | |
| kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / (20.1) | |
| kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // (20.2) | |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / (21.1) | |
| evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam // (21.2) | |
| vasante jāyate sā tu gorambhā pītapuṣpikā / (22.1) | |
| tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // (22.2) | |
| vasantapuṣpikāṃ vāpi tadabhāve niyojayet / (23.1) | |
| bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // (23.2) | |
| śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet / (24.1) | |
| ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet // (24.2) | |
| taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / (25.1) | |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // (25.2) | |
| tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / (26.1) | |
| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // (26.2) | |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / (27.1) | |
| takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā // (27.2) | |
| tena kalkena vaṅgasya patrāṇi parilepayet / (28.1) | |
| aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā // (28.2) | |
| tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / (29.1) | |
| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // (29.2) | |
| agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / (30.1) | |
| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // (30.2) | |
| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / (31.1) | |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // (31.2) | |
| triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam / (32.1) | |
| tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // (32.2) | |
| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / (33.1) | |
| amlena mardayet tāvadyāvadbhavati golakam // (33.2) | |
| meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / (34.1) | |
| anena veṣṭayed golaṃ tadbahirnigaḍena ca // (34.2) | |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / (35.1) | |
| uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // (35.2) | |
| mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam / (36.1) | |
| dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // (36.2) | |
| evaṃ punaḥ punas tāpyam ekaviṃśativārakam / (37.1) | |
| dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // (37.2) | |
| idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / (38.1) | |
| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // (38.2) | |
| raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam / (39.1) | PROC |
| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // (39.2) | |
| ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam / (40.1) | |
| vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // (40.2) | |
| anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet / (41.1) | |
| stambhate nātra saṃdehastāraṃ bhavati śobhanam // (41.2) | |
| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / (42.1) | |
| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // (42.2) | |
| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / (43.1) | |
| jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // (43.2) | |
| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / (44.1) | |
| śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // (44.2) | |
| drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / (45.1) | |
| ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // (45.2) | |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (46.1) | |
| taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // (46.2) | |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / (47.1) | |
| pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // (47.2) | |
| pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt / (48.1) | |
| drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // (48.2) | |
| anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet / (49.1) | |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // (49.2) | |
| ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / (50.1) | |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // (50.2) | |
| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / (51.1) | |
| tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // (51.2) | |
| mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / (52.1) | |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // (52.2) | |
| pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet / (53.1) | |
| taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // (53.2) | |
| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / (54.1) | |
| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // (54.2) | |
| anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / (55.1) | |
| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // (55.2) | |
| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / (56.1) | |
| lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / (56.2) | |
| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // (56.3) | |
| madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ / (57.1) | |
| saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // (57.2) | |
| tenaiva mardayetsūtaṃ taptakhalve dinatrayam / (58.1) | |
| tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // (58.2) | |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / (59.1) | |
| vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // (59.2) | |
| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / (60.1) | |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // (60.2) | |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / (61.1) | |
| anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // (61.2) | |
| yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ / (62.1) | |
| rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet // (62.2) | |
| drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt / (63.1) | |
| drutasya jārayettāraṃ dolāsvedena yatnataḥ // (63.2) | |
| triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / (64.1) | |
| sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet // (64.2) | |
| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // (65.0) | |
| śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / (66.1) | |
| vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca // (66.2) | |
| tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / (67.1) | |
| drutasūtena saṃmardyaṃ yāvadamlena golakam // (67.2) | |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (68.1) | |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // (68.2) | |
| ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / (69.1) | |
| tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // (69.2) | |
| rajatena samāvartya sāraṇātrayasāritam / (70.1) | |
| sahasrāṃśena śulbasya drutasyopari dāpayet // (70.2) | |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // (71.0) | |
| vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / (72.1) | |
| tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // (72.2) | |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / (73.1) | |
| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // (73.2) | |
| evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam / (74.1) | |
| tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet / (74.2) | |
| athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // (74.3) | |
| tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet / (75.1) | |
| tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ // (75.2) | |
| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / (76.1) | |
| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // (76.2) | |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / (77.1) | |
| tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // (77.2) | |
| dattvā vimardayedyāmaṃ pātanāyantrake pacet / (78.1) | |
| caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // (78.2) | |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / (79.1) | |
| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // (79.2) | |
| viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / (80.1) | |
| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // (80.2) | |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / (81.1) | |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // (81.2) | |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / (82.1) | |
| svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet / (82.2) | |
| catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam // (82.3) | |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / (83.1) | |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // (83.2) | |
| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / (84.1) | |
| punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // (84.2) | |
| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / (85.1) | |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // (85.2) | |
| śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / (86.1) | |
| strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // (86.2) | |
| bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / (87.1) | |
| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // (87.2) | |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / (88.1) | |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // (88.2) | |
| dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / (89.1) | |
| daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // (89.2) | |
| śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ / (90.1) | |
| piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // (90.2) | |
| śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / (91.1) | |
| madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // (91.2) | |
| tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // (92.0) | |
| arkāpāmārgakadalīkṣāramamlena lolitam / (93.1) | |
| tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // (93.2) | |
| patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / (94.1) | |
| ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // (94.2) | |
| athavā tāmrapatrāṇi sutaptāni niṣecayet / (95.1) | |
| loṇāranālamadhye tu śatadhā pūrvavadbhavet // (95.2) | |
| palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / (96.1) | |
| tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // (96.2) | |
| ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // (97.0) | |
| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / (98.1) | PROC |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // (98.2) | |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / (99.1) | |
| tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // (99.2) | |
| yāvacciṭaciṭīśabdo nivarteta samāharet / (100.1) | |
| cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet // (100.2) | |
| tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / (101.1) | |
| kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // (101.2) | |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / (102.1) | |
| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // (102.2) | |
| baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / (103.1) | |
| daśāṃśe tu drute tāmre ḍhālayeddadhigomaye / (103.2) | |
| tārārdhena samāvartya śaṃkhakundendusannibham // (103.3) | |
| ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / (104.1) | |
| mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / (104.2) | |
| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // (104.3) | |
| tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / (105.1) | PROC |
| tārārdhena samāvartya tāraṃ bhavati śobhanam // (105.2) | |
| tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / (106.1) | PROC |
| asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // (106.2) | |
| samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / (107.1) | |
| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // (107.2) | |
| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / (108.1) | PROC |
| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // (108.2) | |
| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / (109.1) | |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // (109.2) | |
| kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / (110.1) | |
| ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ // (110.2) | |
| tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / (111.1) | |
| tritayaṃ tu samāvartya tāmrāre drāvite same // (111.2) | |
| vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / (112.1) | |
| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // (112.2) | |
| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / (113.1) | PROC |
| tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam // (113.2) | |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / (114.1) | |
| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // (114.2) | |
| samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ / (115.1) | |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // (115.2) | |
| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / (116.1) | |
| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // (116.2) | |
| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / (117.1) | |
| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // (117.2) | |
| ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye / (118.1) | |
| tataḥ śuddhena tāreṇa samāvartya samena tu / (118.2) | |
| tattāraṃ jāyate śuddhaṃ himakundendusannibham / (118.3) | |
| tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // (118.4) | |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / (119.1) | |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // (119.2) | |
| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / (120.1) | |
| pūrvavadvālukāyantre paktvā sattvaṃ samāharet // (120.2) | |
| sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ / (121.1) | |
| pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // (121.2) | |
| tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / (122.1) | |
| cālayellohapātre tu tailaṃ yāvattu jīryate // (122.2) | |
| ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ / (123.1) | |
| tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // (123.2) | |
| catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / (124.1) | |
| vedhayet kuntavedhena ḍhālayeddadhigomaye / (124.2) | |
| pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // (124.3) | |
| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / (125.1) | |
| meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // (125.2) | |
| dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / (126.1) | |
| pūrvavatpācayedyaṃtre drave śuṣke niveśayet // (126.2) | |
| grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / (127.1) | |
| ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet // (127.2) | |
| tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // (128.0) | |
| ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / (129.1) | |
| pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // (129.2) | |
| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / (130.1) | |
| vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // (130.2) | |
| anena cārdhabhāgena tāmrapatrāṇi lepayet / (131.1) | |
| aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte / (131.2) | |
| tārārdhena samāvartya śuddhatāraṃ bhavettu tat // (131.3) | |
| guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / (132.1) | |
| tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // (132.2) | |
| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / (133.1) | |
| śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ // (133.2) | |
| arkāpāmārgakadalībhasmatoyena lolayet / (134.1) | PROC |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // (134.2) | |
| śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ / (135.1) | |
| raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ // (135.2) | |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / (136.1) | |
| ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // (136.2) | |
| aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / (137.1) | |
| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // (137.2) | |
| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / (138.1) | |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // (138.2) | |
| nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / (139.1) | |
| śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ // (139.2) | |
| piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / (140.1) | |
| tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // (140.2) | |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / (141.1) | |
| ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // (141.2) | |
| phaṭkarīcūrṇamādāya kharpare hyadharottaram / (142.1) | |
| dattvā dalasya saṃrudhya samyaggajapuṭe pacet // (142.2) | |
| ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / (143.1) | |
| ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // (143.2) | |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / (144.1) | |
| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // (144.2) |
0 secs.